View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

guru pādukā stotram

anantasaṃsāra samudratāra naukāyitābhyāṃ gurubhaktidābhyām |
vairāgyasāmrājyadapūjanābhyāṃ namo namaḥ śrīgurupādukābhyām ‖ 1 ‖

kavitvavārāśiniśākarābhyāṃ daurbhāgyadāvāṃ budamālikābhyām |
dūrikṛtānamra vipattatibhyāṃ namo namaḥ śrīgurupādukābhyām ‖ 2 ‖

natā yayoḥ śrīpatitāṃ samīyuḥ kadācidapyāśu daridravaryāḥ |
mūkāśrca vācaspatitāṃ hi tābhyāṃ namo namaḥ śrīgurupādukābhyām ‖ 3 ‖

nālīkanīkāśa padāhṛtābhyāṃ nānāvimohādi nivārikābhyāṃ |
namajjanābhīśhṭatatipradābhyāṃ namo namaḥ śrīgurupādukābhyām ‖ 4 ‖

nṛpāli maulivrajaratnakānti saridvirājat jhaśhakanyakābhyāṃ |
nṛpatvadābhyāṃ natalokapaṅkate: namo namaḥ śrīgurupādukābhyām ‖ 5 ‖

pāpāndhakārārka paramparābhyāṃ tāpatrayāhīndra khageśrvarābhyāṃ |
jāḍyābdhi saṃśośhaṇa vāḍavābhyāṃ namo namaḥ śrīgurupādukābhyām ‖ 6 ‖

śamādiśhaṭka pradavaibhavābhyāṃ samādhidāna vratadīkśhitābhyāṃ |
ramādhavāndhristhirabhaktidābhyāṃ namo namaḥ śrīgurupādukābhyām ‖ 7 ‖

svārcāparāṇāṃ akhileśhṭadābhyāṃ svāhāsahāyākśhadhurandharābhyāṃ |
svāntācChabhāvapradapūjanābhyāṃ namo namaḥ śrīgurupādukābhyām ‖ 8 ‖

kāmādisarpa vrajagāruḍābhyāṃ vivekavairāgya nidhipradābhyāṃ |
bodhapradābhyāṃ dṛtamokśhadābhyāṃ namo namaḥ śrīgurupādukābhyām ‖ 9 ‖