View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
guru pādukā stotram
anantasaṃsāra samudratāra naukāyitābhyāṃ gurubhaktidābhyām |
vairāgyasāmrājyadapūjanābhyāṃ namo namaḥ śrīgurupādukābhyām ‖ 1 ‖
kavitvavārāśiniśākarābhyāṃ daurbhāgyadāvāṃ budamālikābhyām |
dūrikṛtānamra vipattatibhyāṃ namo namaḥ śrīgurupādukābhyām ‖ 2 ‖
natā yayoḥ śrīpatitāṃ samīyuḥ kadācidapyāśu daridravaryāḥ |
mūkāśrca vācaspatitāṃ hi tābhyāṃ namo namaḥ śrīgurupādukābhyām ‖ 3 ‖
nālīkanīkāśa padāhṛtābhyāṃ nānāvimohādi nivārikābhyāṃ |
namajjanābhīśhṭatatipradābhyāṃ namo namaḥ śrīgurupādukābhyām ‖ 4 ‖
nṛpāli maulivrajaratnakānti saridvirājat jhaśhakanyakābhyāṃ |
nṛpatvadābhyāṃ natalokapaṅkate: namo namaḥ śrīgurupādukābhyām ‖ 5 ‖
pāpāndhakārārka paramparābhyāṃ tāpatrayāhīndra khageśrvarābhyāṃ |
jāḍyābdhi saṃśośhaṇa vāḍavābhyāṃ namo namaḥ śrīgurupādukābhyām ‖ 6 ‖
śamādiśhaṭka pradavaibhavābhyāṃ samādhidāna vratadīkśhitābhyāṃ |
ramādhavāndhristhirabhaktidābhyāṃ namo namaḥ śrīgurupādukābhyām ‖ 7 ‖
svārcāparāṇāṃ akhileśhṭadābhyāṃ svāhāsahāyākśhadhurandharābhyāṃ |
svāntācChabhāvapradapūjanābhyāṃ namo namaḥ śrīgurupādukābhyām ‖ 8 ‖
kāmādisarpa vrajagāruḍābhyāṃ vivekavairāgya nidhipradābhyāṃ |
bodhapradābhyāṃ dṛtamokśhadābhyāṃ namo namaḥ śrīgurupādukābhyām ‖ 9 ‖