View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.

गणेश षोडश नामावलि, षोडशनाम स्तोत्रम्

श्री विघ्नेश्वर षोडश नामावलिः
ॐ सुमुखाय नमः
ॐ एकदन्ताय नमः
ॐ कपिलाय नमः
ॐ गजकर्णकाय नमः
ॐ लम्बोदराय नमः
ॐ विकटाय नमः
ॐ विघ्नराजाय नमः
ॐ गणाधिपाय नमः
ॐ धूम्रकेतवे नमः
ॐ गणाध्यक्षाय नमः
ॐ फालचन्द्राय नमः
ॐ गजाननाय नमः
ॐ वक्रतुण्डाय नमः
ॐ शूर्पकर्णाय नमः
ॐ हेरम्बाय नमः
ॐ स्कन्दपूर्वजाय नमः

श्री विघ्नेश्वर षोडशनाम स्तोत्रम्
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः |
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः ‖ 1 ‖

धूम्र केतुः गणाध्यक्षो फालचन्द्रो गजाननः |
वक्रतुण्ड श्शूर्पकर्णो हेरम्बः स्कन्दपूर्वजः ‖ 2 ‖

षोडशैतानि नामानि यः पठेत् शृणु यादपि |
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा |
सङ्ग्रामे सर्व कार्येषु विघ्नस्तस्य न जायते ‖ 3 ‖