View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
gaṇeśa mahimnā stotram
anirvācyaṃ rūpaṃ stavana nikaro yatra gaḻitaḥ tathā vakśhye stotraṃ prathama puruśhasyātra mahataḥ |
yato jātaṃ viśvasthitimapi sadā yatra vilayaḥ sakīdṛggīrvāṇaḥ sunigama nutaḥ śrīgaṇapatiḥ ‖ 1 ‖
gakāro herambaḥ saguṇa iti puṃ nirguṇamayo dvidhāpyekojātaḥ prakṛti puruśho brahma hi gaṇaḥ |
sa ceśaścotpatti sthiti laya karoyaṃ pramathako yatobhūtaṃ bhavyaṃ bhavati patirīśo gaṇapatiḥ ‖ 2 ‖
gakāraḥ kaṇṭhordhvaṃ gajamukhasamo martyasadṛśo ṇakāraḥ kaṇṭhādho jaṭhara sadṛśākāra iti ca |
adhobhāvaḥ kaṭyāṃ caraṇa iti hīśosya ca tamaḥ vibhātītthaṃ nāma tribhuvana samaṃ bhū rbhuva ssuvaḥ ‖ 3 ‖
gaṇādhyakśho jyeśhṭhaḥ kapila aparo maṅgaḻanidhiḥ dayāḻurherambo varada iti cintāmaṇi rajaḥ |
varānīśo ḍhuṇḍhirgajavadana nāmā śivasuto mayūreśo gaurītanaya iti nāmāni paṭhati ‖ 4 ‖
maheśoyaṃ viśhṇuḥ sa kavi ravirinduḥ kamalajaḥ kśhiti stoyaṃ vahniḥ śvasana iti khaṃ tvadrirudadhiḥ |
kujastāraḥ śukro pururuḍu budhogucca dhanado yamaḥ pāśī kāvyaḥ śanirakhila rūpo gaṇapatiḥ ‖5 ‖
mukhaṃ vahniḥ pādau harirasi vidhāta prajananaṃ ravirnetre candro hṛdaya mapi kāmosya madana |
karau śukraḥ kaṭyāmavanirudaraṃ bhāti daśanaṃ gaṇeśasyāsan vai kratumaya vapu ścaiva sakalam ‖ 6 ‖
site bhādre māse pratiśaradi madhyāhna samaye mṛdo mūrtiṃ kṛtvā gaṇapatitithau ḍhuṇḍhi sadṛśīṃ |
samarcatyutsāhaḥ prabhavati mahān sarvasadane vilokyānandastāṃ prabhavati nṛṇāṃ vismaya iti ‖7 ‖
gaṇeśadevasya māhātmyametadyaḥ śrāvayedvāpi paṭhecca tasya |
kleśā layaṃ yānti labhecca śīghraṃ śrīputtra vidyārthi gṛhaṃ ca muktim ‖ 8 ‖
‖ iti śrī gaṇeśa mahimna stotram ‖