View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

gaṇapati atharva śhīrśham (gaṇapatyatharvaśhīrśhopaniśhat)

‖ gaṇapatyatharvaśīrśhopaniśhat (śrī gaṇeśhātharvaśhīrśham) ‖

oṃ bhadraṃ karṇe'bhiḥ śṛṇuyāma' devāḥ | bhadraṃ pa'śyekśhabhiryaja'trāḥ | sthirairaṅgai''stuśhṭhuvāg^ṃ sa'stanūbhi'ḥ | vyaśe'ma devahi'taṃ yadāyu'ḥ | svasti na indro' vṛddhaśra'vāḥ | svasti na'ḥ śhā viśvave'dāḥ | svasti nastārkśhyo ari'śhṭanemiḥ | svasti no bṛhaspati'rdadhātu ‖

oṃ śāntiḥ śāntiḥ śānti'ḥ ‖

oṃ nama'ste gaṇapa'taye | tvameva pratyakśhaṃ tattva'masi | tvameva kevalaṃ kartā''si | tvameva kevalaṃ dhartā''si | tvameva kevalaṃ hartā''si | tvameva sarvaṃ khalvida'ṃ brahmāsi | tvaṃ sākśhādātmā''si nityam ‖ 1 ‖
ṛ'taṃ vachmi | sa'tyaṃ vachmi ‖ 2 ‖

a
va tvaṃ mām | ava' vaktāram'' | ava' śrotāram'' | ava' tāram'' | ava' dhātāram'' | avānūchānama'va śiśhyam | ava' paśchāttā''t | ava' purastā''t | avottarāttā''t | ava' dakśhiṇāttā''t | ava' chordhvāttā''t | avādharāttā''t | sarvato māṃ pāhi pāhi' samantāt ‖ 3 ‖

tvaṃ vāṅmaya'stvaṃ chinmayaḥ | tvamānandamaya'stvaṃ brahmamayaḥ | tvaṃ sachchidānandā'dvi'tīyo'si | tvaṃ pratyakśhaṃ brahmā'si | tvaṃ GYānamayo viGYāna'mayo'si ‖ 4 ‖

sarvaṃ jagadidaṃ tva'tto yate | sarvaṃ jagadidaṃ tva'ttastiśhṭhati | sarvaṃ jagadidaṃ tvayi laya'meśhyati | sarvaṃ jagadidaṃ tvayi' pratyeti | tvaṃ bhūmirāpoanaloani'lo nabhaḥ | tvaṃ chatvāri vā''kpani ‖ 5 ‖

tvaṃ guṇatra'yātaḥ | tvaṃ avasthātra'yātaḥ | tvaṃ dehatra'yātaḥ | tvaṃ latra'yātaḥ | tvaṃ mūlādhārasthito''si nityam | tvaṃ śaktitra'yātmakaḥ | tvāṃ yogino dhyāya'nti nityam | tvaṃ brahmā tvaṃ viśhṇustvaṃ rudrastvamindrastvamagnistvaṃ vāyustvaṃ sūryastvaṃ chandramāstvaṃ brahma bhūrbhuvaḥ svarom ‖ 6

ga
ṇādiṃ'' pūrva'muchchārya varṇādī''ṃ stadanantaram | anusvāraḥ pa'rataraḥ | ardhe''ndulasitam | tāre'ṇa ddham | etattava manu'svapam | gakāraḥ pū''rvapam | akāro madhya'mapam | anusvāraśchā''ntyapam | bindurutta'rapam | nāda'ḥ sandhānam | sagṃhi'tā sandhiḥ | saiśhā gaṇe'śavidyā | gaṇa'ka śhiḥ | nichṛdgāya'trīcChandaḥ | śrī mahāgaṇapati'rdevatā | oṃ gaṃ gaṇapa'taye namaḥ ‖ 7 ‖

ekadantāya' vidmahe' vakratuṇḍāya' dhīmahi |
tanno' dantiḥ prachodayā''t ‖ 8 ‖

ekadantaṃ cha'turhastaśama'ṅkuśadhāri'ṇam | rada'ṃ cha vara'daṃ hastairbibhrāṇa'ṃ mūśhakadhva'jam | rakta'ṃ lamboda'raṃ śūrpakarṇaka'ṃ raktavāsa'sam | rakta'gandhānu'liptāṅgaraktapu'śhpaiḥ supūji'tam | bhaktā'nukampi'naṃ devajagatkā'raṇamachyu'tam | āvi'rbhūtaṃ cha' sṛśhṭyādau prakṛte''ḥ puruśhātpa'ram | eva'ṃ dhyāyati' yo nityasa yogī' yogināṃ va'raḥ ‖ 9 ‖

namo vrātapataye namo gaṇapataye namaḥ pramathapataye namasteastu lambodarāyaikadantāya vighnavināśine śivasutāya śrīvaradamūrtaye
namaḥ ‖ 10 ‖

etadatharvaśīrśhaṃ yoadhīte | sa brahmabhūyā'ya kalpate | sa sarvavighnai''rna dhyate | sa sarvataḥ sukha'medhate | sa pañchamahāpāpā''t pramuchyate | yama'dhīno divasakṛtaṃ pāpa'ṃ nāśayati | prātara'dhīno rātrikṛtaṃ pāpa'ṃ nāśayati | sāyaṃ prātaḥ pra'yuñjāno pāpoapā'po bhavati | dharmārthakāmamokśha'ṃ cha vindati | idamatharvaśīrśhamaśiśhyāya' na deyam | yo yadi mo'hād syati sa pāpī'yān bhavati | sahasrāvartanādyaṃ yaṃ kāma'madhīte | taṃ tamane'na dhayet ‖ 11 ‖

anena gaṇapatima'bhiśhiñchati | sa vā'gmī bhavati | chaturthyāmana'śnan japati sa vidyā'vān bhavati | ityatharva'ṇakyam | brahmādyāchara'ṇaṃ vidyānna bibheti kadā'chaneti ‖ 12 ‖

yo dūrvāṅku'rairyajati sa vaiśravaṇopa'mo bhavati | yo lā'jairyajati sa yaśo'vān bhavati | sa medhā'vān bhavati | yo modakasahasre'ṇa yajati sa vāñChitaphalama'vāpnoti | yaḥ sājya sami'dbhiryajati sa sarvaṃ labhate sa sa'rvaṃ labhate ‖ 13 ‖

aśhṭau brāhmaṇān samyag grā'hayitvā sūryavarcha'svī bhavati | sūryagrahe ma'hānadyāṃ pratimāsannidhau vā japtvā siddhama'ntro bhavati | mahāvighnā''t pramuchyate | mahādośhā''t pramuchyate | mahāpāpā''t pramuchyate | mahāpratyavāyā''t pramuchyate | sa sarva'vidbhavati sa sarva'vidbhavati | ya e'vaṃ veda | ityu'paniśha't ‖ 14 ‖

oṃ bhadraṃ karṇe'bhiḥ śṛṇuyāma' devāḥ | bhadraṃ pa'śyekśhabhiryaja'trāḥ | sthirairaṅgai''stuśhṭhuvāg^ṃ sa'stanūbhi'ḥ | vyaśe'ma devahi'taṃ yadāyu'ḥ | svasti na indro' vṛddhaśra'vāḥ | svasti na'ḥ śhā viśvave'dāḥ | svasti nastārkśhyo ari'śhṭanemiḥ | svasti no bṛhaspati'rdadhātu ‖

oṃ śāntiḥ śāntiḥ śānti'ḥ ‖