View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in plain english. View this in romanized english according to IAST standard.

eeshaavaasyopanishhad

oM poorNamadaH poorNamidaM poorNaatpoorNamudachyate |
poorNasya poorNamaadaaya poorNamevaavashishhyate ‖

oM shaantiH shaantiH shaantiH ‖

oM eeshaa vaasya'midagM sarvaM yatkiMcha jaga'tvaaM jaga't |
tena' tyaktena' bhuMjeethaa maa gRRi'dhaH kasya'sviddhanam'' ‖ 1

ku
rvanneveha karmaa''Ni jijeevishhecchatagM samaa''H |
e
vaM tvayi naanyatheto''.asti na karma' lipyate' nare'' ‖ 2

a
suryaa naama te lokaa aMdhena tamasaa.a.avRRi'taaH |
taagMste pretyaabhiga'cChaMti ye ke chaa''tmahano janaa''H ‖ 3 ‖

ane''jadekaM mana'so javee''yo naina'ddevaa aa''pnuvanpoorvamarshha't |
taddhaava'to.anyaanatye''ti tishhThattasmin''napo maa''tarishvaa'' dadhaati ‖ 4 ‖

tade''jati tanneja'ti taddoore tadva'Mtike |
tadaMtara'sya sarva'sya tadu sarva'syaasya baahyataH ‖ 5 ‖

yastu sarvaa''Ni bhootaanyaatmanyevaanupashya'ti |
sa
rvabhooteshhu' chaatmaanaM tato na vihu'gupsate ‖ 6 ‖

yasminsarvaa''Ni bhootaanyaatmaivaabhoo''dvijaanataH |
tatra ko mohaH kaH shoka'H ekatvama'nupashya'taH ‖ 7 ‖

sa parya'gaacchukrama'kaayama'praNama'snaaviragM shuddhamapaa''paviddham |
ka
virma'neeshhee pa'ribhooH sva'yaMbhoo-ryaa''thaatathyato.arthaan
vya'dadhaacChaashvateebhyaH samaa''bhyaH ‖ 8

a
MdhaM tamaH pravi'shaMti ye.avi'dyaamupaasa'te |
tato bhooya' iva te tamo ya u' vidyaayaa''gM rataaH ‖ 9

a
nyadevaayuridyayaa.anyadaa''huravi'dyayaa |
iti' shushuma dheeraa''NaaM ye nastadvi'chachakshhire ‖ 10

vi
dyaaM chaavi'dyaaM cha yastadvedobhaya'gM saha |
avi'dyayaa mRRityuM teertvaa vidyayaa.amRRita'mashnute ‖ 11

a
MdhaM tamaH pravi'shaMti ye.asam''bhootimupaasa'te |
tato bhooya' iva te tamo ya u saMbhoo''tyaagM rataaH ‖ 12

a
nyadevaahuH sam''bhavaadanyadaa''hurasam''bhavaat |
iti' shushruma dheeraa''NaaM ye nastadvi'chachakshhire ‖ 13 ‖

sambhoo''tiM cha viNaashaM cha yastadvedobhaya'gM saha |
vi
naashena' mRRityuM teertvaa sambhoo''tyaa.amRRita'mashnute ‖ 14

hi
raNmaye''na paatre''Na satyasyaapi'hitaM mukham'' |
tatvaM poo''shhannapaavRRi'Nu satyadha''rmaaya dRRishhTaye'' ‖ 15 ‖

pooshha'nnekarshhe yama soorya praajaa''patya vyoo''ha rashmeen
samoo''ha tejo yatte'' roopaM kalyaa''NatamaM tatte'' pashyaami |
yo
.asaavasau puru'shhaH so.ahama'smi ‖ 16

vaa
yurani'lamamRRitamathedaM bhasmaa''ntagM sharee'ram |
oM 3 krato smara' kRRitagM sma'ra krato smara' kRRitagM sma'ra ‖ 17 ‖

agne naya' supathaa'' raaye asmaan vishvaa'ni deva vayanaa'ni vidvaan |
yu
yodhyasmajju'huraaNameno bhooyi'shhTaaM te nama'uktiM vidhema ‖ 18 ‖

oM poorNamadaH poorNamidaM poorNaatpoorNamudachyate |
poorNasya poorNamaadaaya poorNamevaavashishhyate ‖

oM shaantiH shaantiH shaantiH ‖