View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

īśāvāsyopaniśhad

oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudachyate |
rṇasya pūrṇaya pūrṇamevāvaśiśhyate ‖

oṃ śāntiḥ śāntiḥ śāntiḥ ‖

oṃ īśā sya'midagṃ sarvaṃ yatkiñcha jaga'tvāṃ jaga't |
tena' tyaktena' bhuñjīthā mā gṛ'dhaḥ kasya'sviddhanam'' ‖ 1

ku
rvanneveha karmā''ṇi jijīviśhecchatagṃ samā''ḥ |
e
vaṃ tvayi nānyatheto'''sti na karma' lipyate' nare'' ‖ 2

a
suryāma te loandhena tamasā''vṛ'tāḥ |
tāgṃste pretyābhiga'cChanti ye ke chā''tmahano janā''ḥ ‖ 3 ‖

ane''jadekaṃ mana'so javī''yo naina'ddevā ā''pnuvanpūrvamarśha't |
taddhāva'to'nyānatye''ti tiśhṭhattasmin''napo mā''tariśvā'' dadhāti ‖ 4 ‖

tade''jati tanneja'ti taddūre tadva'ntike |
tadantara'sya sarva'sya tadu sarva'syāsya bāhyataḥ ‖ 5 ‖

yastu sarvā''ṇi bhūnyātmanyenupaśya'ti |
sa
rvabhūteśhu' chātmānaṃ tato na vihu'gupsate ‖ 6 ‖

yasminsarvā''ṇi bhūnyātmaivābhū''dvijānataḥ |
tatra ko mohaḥ kaḥ śoka'ḥ ekatvama'nupaśya'taḥ ‖ 7 ‖

sa parya'gācchukrama'yama'praṇama'snāviragṃ śuddhamapā''paviddham |
ka
virma'śhī pa'ribhūḥ sva'yambhū-ryā''thātathyatoarthān
vya'dadhācChāśvabhyaḥ samā''bhyaḥ ‖ 8

a
ndhaṃ tamaḥ pravi'śanti yeavi'dyāmupāsa'te |
tato bhūya' iva te tamo ya u' vidyāyā''gṃ ratāḥ ‖ 9

a
nyadevāyuridya'nyadā''huravi'dyayā |
iti' śuśuma dhīrā''ṇāṃ ye nastadvi'chachakśhire ‖ 10

vi
dyāṃ chāvi'dyāṃ cha yastadvedobhaya'gṃ saha |
avi'dyayā mṛtyuṃ rtvā vidyayā'mṛta'maśnute ‖ 11

a
ndhaṃ tamaḥ pravi'śanti yeasam''bhūtimupāsa'te |
tato bhūya' iva te tamo ya u sambhū''tyāgṃ ratāḥ ‖ 12

a
nyadevāhuḥ sam''bhadanyadā''hurasam''bhavāt |
iti' śuśruma dhīrā''ṇāṃ ye nastadvi'chachakśhire ‖ 13 ‖

sambhū''tiṃ cha viṇāśaṃ cha yastadvedobhaya'gṃ saha |
vi
śena' mṛtyuṃ rtvā sambhū''tyā'mṛta'maśnute ‖ 14

hi
raṇmaye''na pātre''ṇa satyasyāpi'hitaṃ mukham'' |
tatvaṃ pū''śhannapāvṛ'ṇu satyadha''rmāya dṛśhṭaye'' ‖ 15 ‖

pūśha'nnekarśhe yama sūrya prājā''patya vyū''ha raśmīn
samū''ha tejo yatte'' paṃ kalyā''ṇatamaṃ tatte'' paśyāmi |
yo
'sāvasau puru'śhaso'hama'smi ‖ 16

yurani'lamamṛtamathedaṃ bhasmā''ntagṃ śarī'ram |
oṃ 3 krato smara' kṛtagṃ sma'ra krato smara' kṛtagṃ sma'ra ‖ 17 ‖

agne naya' supathā'' ye asmān viśvā'ni deva vayanā'ni vidvān |
yu
yodhyasmajju'huṇameno bhūyi'śhṭāṃ te nama'uktiṃ vidhema ‖ 18 ‖

oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudachyate |
rṇasya pūrṇaya pūrṇamevāvaśiśhyate ‖

oṃ śāntiḥ śāntiḥ śāntiḥ ‖