View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
īśāvāsyopaniśhad
oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudachyate |
pūrṇasya pūrṇamādāya pūrṇamevāvaśiśhyate ‖
oṃ śāntiḥ śāntiḥ śāntiḥ ‖
oṃ īśā vāsya'midagṃ sarvaṃ yatkiñcha jaga'tvāṃ jaga't |
tena' tyaktena' bhuñjīthā mā gṛ'dhaḥ kasya'sviddhanam'' ‖ 1 ‖
kurvanneveha karmā''ṇi jijīviśhecchatagṃ samā''ḥ |
evaṃ tvayi nānyatheto'''sti na karma' lipyate' nare'' ‖ 2 ‖
asuryā nāma te lokā andhena tamasā''vṛ'tāḥ |
tāgṃste pretyābhiga'cChanti ye ke chā''tmahano janā''ḥ ‖ 3 ‖
ane''jadekaṃ mana'so javī''yo naina'ddevā ā''pnuvanpūrvamarśha't |
taddhāva'to'nyānatye''ti tiśhṭhattasmin''napo mā''tariśvā'' dadhāti ‖ 4 ‖
tade''jati tanneja'ti taddūre tadva'ntike |
tadantara'sya sarva'sya tadu sarva'syāsya bāhyataḥ ‖ 5 ‖
yastu sarvā''ṇi bhūtānyātmanyevānupaśya'ti |
sarvabhūteśhu' chātmānaṃ tato na vihu'gupsate ‖ 6 ‖
yasminsarvā''ṇi bhūtānyātmaivābhū''dvijānataḥ |
tatra ko mohaḥ kaḥ śoka'ḥ ekatvama'nupaśya'taḥ ‖ 7 ‖
sa parya'gācchukrama'kāyama'praṇama'snāviragṃ śuddhamapā''paviddham |
kavirma'nīśhī pa'ribhūḥ sva'yambhū-ryā''thātathyatoarthān
vya'dadhācChāśvatībhyaḥ samā''bhyaḥ ‖ 8 ‖
andhaṃ tamaḥ pravi'śanti yeavi'dyāmupāsa'te |
tato bhūya' iva te tamo ya u' vidyāyā''gṃ ratāḥ ‖ 9 ‖
anyadevāyuridyayā'nyadā''huravi'dyayā |
iti' śuśuma dhīrā''ṇāṃ ye nastadvi'chachakśhire ‖ 10 ‖
vidyāṃ chāvi'dyāṃ cha yastadvedobhaya'gṃ saha |
avi'dyayā mṛtyuṃ tīrtvā vidyayā'mṛta'maśnute ‖ 11 ‖
andhaṃ tamaḥ pravi'śanti yeasam''bhūtimupāsa'te |
tato bhūya' iva te tamo ya u sambhū''tyāgṃ ratāḥ ‖ 12 ‖
anyadevāhuḥ sam''bhavādanyadā''hurasam''bhavāt |
iti' śuśruma dhīrā''ṇāṃ ye nastadvi'chachakśhire ‖ 13 ‖
sambhū''tiṃ cha viṇāśaṃ cha yastadvedobhaya'gṃ saha |
vināśena' mṛtyuṃ tīrtvā sambhū''tyā'mṛta'maśnute ‖ 14 ‖
hiraṇmaye''na pātre''ṇa satyasyāpi'hitaṃ mukham'' |
tatvaṃ pū''śhannapāvṛ'ṇu satyadha''rmāya dṛśhṭaye'' ‖ 15 ‖
pūśha'nnekarśhe yama sūrya prājā''patya vyū''ha raśmīn
samū''ha tejo yatte'' rūpaṃ kalyā''ṇatamaṃ tatte'' paśyāmi |
yo'sāvasau puru'śhaḥ so'hama'smi ‖ 16 ‖
vāyurani'lamamṛtamathedaṃ bhasmā''ntagṃ śarī'ram |
oṃ 3 krato smara' kṛtagṃ sma'ra krato smara' kṛtagṃ sma'ra ‖ 17 ‖
agne naya' supathā'' rāye asmān viśvā'ni deva vayanā'ni vidvān |
yuyodhyasmajju'hurāṇameno bhūyi'śhṭāṃ te nama'uktiṃ vidhema ‖ 18 ‖
oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudachyate |
pūrṇasya pūrṇamādāya pūrṇamevāvaśiśhyate ‖
oṃ śāntiḥ śāntiḥ śāntiḥ ‖