View this in:
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in
शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
दुर्गा सूक्तम्
ॐ ‖ जातवे'दसे सुनवाम सोम' मरातीयतो निद'हाति वेदः' |
स नः' पर्-षदति' दुर्गाणि विश्वा' नावेव सिंधुं' दुरिताऽत्यग्निः ‖
तामग्निव'र्णां तप'सा ज्वलंतीं वै'रोचनीं क'र्मफलेषु जुष्टा''म् |
दुर्गां देवीग्^म् शर'णमहं प्रप'द्ये सुतर'सि तरसे' नमः' ‖
अग्ने त्वं पा'रया नव्यो' अस्मांथ्-स्वस्तिभिरति' दुर्गाणि विश्वा'' |
पूश्च' पृथ्वी ब'हुला न' उर्वी भवा' तोकाय तन'याय शंयोः ‖
विश्वा'नि नो दुर्गहा' जातवेदः सिंधुन्न नावा दु'रिताऽति'पर्-षि |
अग्ने' अत्रिवन्मन'सा गृणानो''ऽस्माकं' बोध्यविता तनूना''म् ‖
पृतना जितगं सह'मानमुग्रमग्निग्^म् हु'वेम परमाथ्-सधस्था''त् |
स नः' पर्-षदति' दुर्गाणि विश्वा क्षाम'द्देवो अति' दुरिताऽत्यग्निः ‖
प्रत्नोषि' कमीड्यो' अध्वरेषु' सनाच्च होता नव्य'श्च सत्सि' |
स्वांचा''ऽग्ने तनुवं' पिप्रय'स्वास्मभ्यं' च सौभ'गमाय'जस्व ‖
गोभिर्जुष्ट'मयुजो निषि'क्तं तवें''द्र विष्णोरनुसंच'रेम |
नाक'स्य पृष्ठमभि संवसा'नो वैष्ण'वीं लोक इह मा'दयंताम् ‖
ॐ कात्यायनाय' विद्महे' कन्यकुमारि' धीमहि | तन्नो' दुर्गिः प्रचोदया''त् ‖
ॐ शांतिः शांतिः शांतिः' ‖