View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

durgā sūktam

oṃ ‖ tave'dase sunavāma soma' marātīyato nida'hāti veda'ḥ |
sa na'ḥ par-śhadati' durgāṇi viśvā' veva sindhu'ṃ duritā'tyagniḥ ‖

magniva'rṇāṃ tapa'sā jvalantīṃ vai'rochanīṃ ka'rmaphaleśhu juśhṭā''m |
du
rgāṃ devīgṃ śara'ṇamahaṃ prapa'dye sutara'si tarase' nama'ḥ ‖

agne tvaṃ pā'ra navyo' asmānth-svastibhirati' durgāṇi viśvā'' |
pūścha' pṛthvī ba'hulā na' urvī bhavā' toya tana'yāya śaṃyoḥ ‖

viśvā'ni no durgahā' jātavedaḥ sindhunna vā du'ritā'ti'par-śhi |
agne' atrivanmana'sā gṛṇāno'''smāka'ṃ bodhyavitanūnā''m

pṛ
ta jitagṃ saha'mānamugramagnigṃ hu'vema paramāth-sadhasthā''t |
sa na'ḥ par-śhadati' durgāṇi viśvā kśhāma'ddevo ati' duritā'tyagniḥ

pra
tnośhi' kamīḍyo' adhvareśhu' saccha ho navya'ścha satsi' |
svāñchā'''gne tanuva'ṃ pipraya'svāsmabhya'ṃ cha saubha'gamāya'jasva ‖

gobhirjuśhṭa'mayujo niśhi'ktaṃ tave''ndra viśhṇoranusañcha'rema |
nāka'sya pṛśhṭhamabhi saṃvasā'no vaiśhṇa'vīṃ loka iha mā'dayantām ‖

oṃ tyāyanāya' vidmahe' kanyakumāri' dhīmahi | tanno' durgiḥ prachodayā''t ‖

oṃ śāntiḥ śāntiḥ śānti'ḥ ‖