View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
durgā sūktam
oṃ ‖ jātave'dase sunavāma soma' marātīyato nida'hāti veda'ḥ |
sa na'ḥ par-śhadati' durgāṇi viśvā' nāveva sindhu'ṃ duritā'tyagniḥ ‖
tāmagniva'rṇāṃ tapa'sā jvalantīṃ vai'rochanīṃ ka'rmaphaleśhu juśhṭā''m |
durgāṃ devīgṃ śara'ṇamahaṃ prapa'dye sutara'si tarase' nama'ḥ ‖
agne tvaṃ pā'rayā navyo' asmānth-svastibhirati' durgāṇi viśvā'' |
pūścha' pṛthvī ba'hulā na' urvī bhavā' tokāya tana'yāya śaṃyoḥ ‖
viśvā'ni no durgahā' jātavedaḥ sindhunna nāvā du'ritā'ti'par-śhi |
agne' atrivanmana'sā gṛṇāno'''smāka'ṃ bodhyavitā tanūnā''m ‖
pṛtanā jitagṃ saha'mānamugramagnigṃ hu'vema paramāth-sadhasthā''t |
sa na'ḥ par-śhadati' durgāṇi viśvā kśhāma'ddevo ati' duritā'tyagniḥ ‖
pratnośhi' kamīḍyo' adhvareśhu' sanāccha hotā navya'ścha satsi' |
svāñchā'''gne tanuva'ṃ pipraya'svāsmabhya'ṃ cha saubha'gamāya'jasva ‖
gobhirjuśhṭa'mayujo niśhi'ktaṃ tave''ndra viśhṇoranusañcha'rema |
nāka'sya pṛśhṭhamabhi saṃvasā'no vaiśhṇa'vīṃ loka iha mā'dayantām ‖
oṃ kātyāyanāya' vidmahe' kanyakumāri' dhīmahi | tanno' durgiḥ prachodayā''t ‖
oṃ śāntiḥ śāntiḥ śānti'ḥ ‖