View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in plain english. View this in romanized english according to IAST standard.

देवी महात्म्यम् नवावर्ण विधि

श्रीगणपतिर्जयति । ओं अस्य श्रीनवावर्णमन्त्रस्य ब्रह्मविष्णुरुद्रा ऋषयः,
गायत्र्युष्णिगनुष्टुभश्छंदांसि श्रीमहाकालीमाहालक्ष्मीमहासरस्वत्यो देवताः,
ऐं बीजं, ह्रीं शक्ति:, क्लीं कीलकं, श्रीमहाकालीमाहालक्ष्मीमहासरस्वतीप्रीत्यर्थे जपे
विनियोगः‖

ऋष्यादिन्यासः
ब्रह्मविष्णुरुद्रा ऋषिभ्यो नमः, मुखे ।
महाकालीमाहालक्ष्मीमहासरस्वतीदेवताभ्यो नमः,हृदि । ऐं बीजाय नमः, गुह्ये ।
ह्रीं शक्तये नमः, पादयोः । क्लीं कीलकाय नमः, नाभौ । ओं ऐं ह्रीं क्लीं चामुंडायै
विच्चे -- इति मूलेन करौ संशोध्य

करन्यासः
ओं ऐं अंगुष्ठाभ्यां नमः । ओं ह्रीं तर्जनीभ्यां नमः । ओं क्लीं मध्यमाभ्यां
नमः । ओं चामुंडायै अनामिकाभ्यां नमः । ओं विच्चे कनिष्ठिकाभ्यां नमः । ओं ऐं
ह्रीं क्लीं चामुंडायै विच्चे करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः
ओं ऐं हृदयाय नमः । ओं ह्रीं शिरसे स्वाह । ओं क्लीं शिखायै वषट् । ओं चामुंडायै
कवचाय हुम् । ओं विच्चे नेत्रत्रयाय वौषट् । ओं ऐं ह्रीं क्लीं चामुंडायै विच्चे
अस्त्राय फट् ।

अक्षरन्यासः
ओं ऐं नमः, शिखायाम् । ओं ह्रीं नमः, दक्षिणनेत्रे । ओं क्लीं नमः, वामनेत्रे । ओं
चां नमः, दक्षिणकर्णे । ओं मुं नमः, वामकर्णे । ओं डां नमः,
दक्षिणनासापुटे । ओं यैं नमः, वामनासापुटे । ओं विं नमः, मुखे । ओं च्चें
नमः, गुह्ये ।
एवं विन्यस्याष्टवारं मूलेन व्यापकं कुर्यात् ।

दिन्न्यासः
ओं ऐं प्राच्यै नमः । ओं ऐं आग्नेय्यै नमः । ओं ह्रीं दक्षिणायै नमः । ओं ह्रीं
nai^^RRityai नमः । ओं क्लीं पतीच्यै नमः । ओं क्लीं वायुव्यै नमः । ओं चामुंडायै
उदीच्यै नमः । ओं चामुंडायै ऐशान्यै नमः । ओं ऐं ह्रीं क्लीं चामुंडायै विच्चे
ऊर्ध्वायै नमः । ओं ऐं ह्रीं क्लीं चामुंडायै विच्चे भूम्यै नमः ।

ध्यानम्
ओं खड्गं चक्रगदेषुचापपरिघान्छूलं भुशुण्डीं शिरः
शन्खं सन्दधतीं करैस्त्रिनयनां सर्वान्गभूषावृताम् ।
नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां
यामस्तौत्स्वपिते हरौ कमलजो हन्तुं मधुं कौटभम् ‖

ओं अक्षस्रक्परशू गदेषुकुलिशं पद्मं धनुः कुण्डिकां
दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् ।
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां
सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ‖

ओं घंटाशूलहलानि शंखमुसले चक्रं धनुः सायकं ।
हस्ताब्जैर्धधतीं घनांतविलसच्छीतांशुतुल्यप्रभां ।
गौरीदेहसमुद्भवां त्रिजगताधारभूतां महा ।
पूर्वामत्र सरस्वतीमनुभजे शुंभादिदैत्यार्धिनीम् ‖

ओं मां मालें महामाये सर्वशक्तिस्वरूपिणि ।
caturvargastvayi nyastastasmaanme siddhidaa bhava ‖

ओं अविघ्नं कुरु माले त्वं गृह्णामि दक्षिणे करे ।
जपकाले च सिद्ध्यर्थं प्रसीद ममसिद्धये ‖

ऐं ह्रीं अक्षमालिकायै नमः ‖ 108 ‖

ओं मां मालें महामाये सर्वशक्तिस्वरूपिणि ।
caturvargastvayi nyastastasmaanme siddhidaa bhava ‖

ओं अविघ्नं कुरु माले त्वं गृह्णामि दक्षिणे करे ।
जपकाले च सिद्ध्यर्थं प्रसीद ममसिद्धये ‖

ओं अक्षमालाधिपतये सुसिद्धिं देहि देहि सर्वमन्त्रार्थसाधिनि
साधय साधय सर्वसिद्धिं परिकल्पय परिकल्पय मे स्वाहा ।

ओं ऐं ह्रीं क्लीं चामुंडायै विच्चे ‖ 108 ‖

गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ।
siddhirbhavatu me devi tvatprasaadaanmaheshvari ‖

ओं अक्षमालाधिपतये सुसिद्धिं देहि देहि सर्वमन्त्रार्थसाधिनि
साधय साधय सर्वसिद्धिं परिकल्पय परिकल्पय मे स्वाहा ।
गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ।
siddhirbhavatu me devi tvatprasaadaanmaheshvari ‖

करन्यासः
ओं ह्रीं अंगुष्ठाभ्यां नमः । ओं चं तर्जनीभ्यां नमः । ओं डिं मध्यमाभ्यां
नमः । ओं कां अनामिकाभ्यां नमः । ओं यैं कनिष्ठिकाभ्यां नमः । ओं ह्रीं
चंडिकायै करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः
खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ।
शन्खिनी चापिनी बाणभुशुण्डी पैघायुधा । हृदयाय नमः ‖

ओं शूलेन पाहि नो देवि पाहि खड्गेन चांबिके ।
घंटास्वनेन नः पाहि चापज्यानिःस्वनेन च । शिरसे स्वाहा ‖

ओं प्राच्यां रक्ष प्रतींच्यां च रक्ष चंडिके रक्ष दक्षिणे ।
भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि । शिखायै वषट् ‖

ओं सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते ।
यानि चात्यर्थघोराणि तै रक्षास्मांस्तथा भुवम् । कवचाय हुम् ‖

ओं खड्गशूलगदादीनि यानिचास्त्राणि तेऽम्बिके ।
करपल्लव सन्गीनि तैरस्मान् रक्ष सर्वतः । नेत्रत्रयाय वौषट् ‖

oM sarvasvaroope sarveshe sarvashaktisamanvite |
भयेभ्यस्त्राहि नो देवि दुर्गे नमोऽस्तुते । अस्त्राय फट् ‖

ध्यानम्
ओं विद्युद्दामप्रभां मृगपतिस्कंधस्थितां भीषणां ।
कन्याभिः करवालखेटविलसद्धस्ताभिरासेवितां ।
हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनीं ।
बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ‖