View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
devī mahātmyam navāvarṇa vidhi
śrīgaṇapatirjayati | oṃ asya śrīnavāvarṇamantrasya brahmaviśhṇurudrā ṛśhayaḥ,
gāyatryuśhṇiganuśhṭubhaśChandāṃsi śrīmahākālīmāhālakśhmīmahāsarasvatyo devatāḥ,
aiṃ bījaṃ, hrīṃ śakti:, klīṃ kīlakaṃ, śrīmahākālīmāhālakśhmīmahāsarasvatīprītyarthe jape
viniyogaḥ‖
ṛśhyādinyāsaḥ
brahmaviśhṇurudrā ṛśhibhyo namaḥ, mukhe |
mahākālīmāhālakśhmīmahāsarasvatīdevatābhyo namaḥ,hṛdi | aiṃ bījāya namaḥ, guhye |
hrīṃ śaktaye namaḥ, pādayoḥ | klīṃ kīlakāya namaḥ, nābhau | oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai
vicce -- iti mūlena karau saṃśodhya
karanyāsaḥ
oṃ aiṃ aṅguśhṭhābhyāṃ namaḥ | oṃ hrīṃ tarjanībhyāṃ namaḥ | oṃ klīṃ madhyamābhyāṃ
namaḥ | oṃ cāmuṇḍāyai anāmikābhyāṃ namaḥ | oṃ vicce kaniśhṭhikābhyāṃ namaḥ | oṃ aiṃ
hrīṃ klīṃ cāmuṇḍāyai vicce karatalakarapṛśhṭhābhyāṃ namaḥ |
hṛdayādinyāsaḥ
oṃ aiṃ hṛdayāya namaḥ | oṃ hrīṃ śirase svāha | oṃ klīṃ śikhāyai vaśhaṭ | oṃ cāmuṇḍāyai
kavacāya hum | oṃ vicce netratrayāya vauśhaṭ | oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce
astrāya phaṭ |
akśharanyāsaḥ
oṃ aiṃ namaḥ, śikhāyām | oṃ hrīṃ namaḥ, dakśhiṇanetre | oṃ klīṃ namaḥ, vāmanetre | oṃ
cāṃ namaḥ, dakśhiṇakarṇe | oṃ muṃ namaḥ, vāmakarṇe | oṃ ḍāṃ namaḥ,
dakśhiṇanāsāpuṭe | oṃ yaiṃ namaḥ, vāmanāsāpuṭe | oṃ viṃ namaḥ, mukhe | oṃ cceṃ
namaḥ, guhye |
evaṃ vinyasyāśhṭavāraṃ mūlena vyāpakaṃ kuryāt |
diṅnyāsaḥ
oṃ aiṃ prācyai namaḥ | oṃ aiṃ āgneyyai namaḥ | oṃ hrīṃ dakśhiṇāyai namaḥ | oṃ hrīṃ
nai^^ṛtyai namaḥ | oṃ klīṃ patīcyai namaḥ | oṃ klīṃ vāyuvyai namaḥ | oṃ cāmuṇḍāyai
udīcyai namaḥ | oṃ cāmuṇḍāyai aiśānyai namaḥ | oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce
ūrdhvāyai namaḥ | oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce bhūmyai namaḥ |
dhyānam
oṃ khaḍgaṃ cakragadeśhucāpaparighāñChūlaṃ bhuśuṇḍīṃ śiraḥ
śaṅkhaṃ sandadhatīṃ karaistrinayanāṃ sarvāṅgabhūśhāvṛtām |
nīlāśmadyutimāsyapādadaśakāṃ seve mahākālikāṃ
yāmastautsvapite harau kamalajo hantuṃ madhuṃ kauṭabham ‖
oṃ akśhasrakparaśū gadeśhukuliśaṃ padmaṃ dhanuḥ kuṇḍikāṃ
daṇḍaṃ śaktimasiṃ ca carma jalajaṃ ghaṇṭāṃ surābhājanam |
śūlaṃ pāśasudarśane ca dadhatīṃ hastaiḥ pravālaprabhāṃ
seve sairibhamardinīmiha mahālakśhmīṃ sarojasthitām ‖
oṃ ghaṇṭāśūlahalāni śaṅkhamusale cakraṃ dhanuḥ sāyakaṃ |
hastābjairdhadhatīṃ ghanāntavilasacChītāṃśutulyaprabhāṃ |
gaurīdehasamudbhavāṃ trijagatādhārabhūtāṃ mahā |
pūrvāmatra sarasvatīmanubhaje śumbhādidaityārdhinīm ‖
oṃ māṃ māleṃ mahāmāye sarvaśaktisvarūpiṇi |
caturvargastvayi nyastastasmānme siddhidā bhava ‖
oṃ avighnaṃ kuru māle tvaṃ gṛhṇāmi dakśhiṇe kare |
japakāle ca siddhyarthaṃ prasīda mamasiddhaye ‖
aiṃ hrīṃ akśhamālikāyai namaḥ ‖ 108 ‖
oṃ māṃ māleṃ mahāmāye sarvaśaktisvarūpiṇi |
caturvargastvayi nyastastasmānme siddhidā bhava ‖
oṃ avighnaṃ kuru māle tvaṃ gṛhṇāmi dakśhiṇe kare |
japakāle ca siddhyarthaṃ prasīda mamasiddhaye ‖
oṃ akśhamālādhipataye susiddhiṃ dehi dehi sarvamantrārthasādhini
sādhaya sādhaya sarvasiddhiṃ parikalpaya parikalpaya me svāhā |
oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce ‖ 108 ‖
guhyātiguhyagoptrī tvaṃ gṛhāṇāsmatkṛtaṃ japam |
siddhirbhavatu me devi tvatprasādānmaheśvari ‖
oṃ akśhamālādhipataye susiddhiṃ dehi dehi sarvamantrārthasādhini
sādhaya sādhaya sarvasiddhiṃ parikalpaya parikalpaya me svāhā |
guhyātiguhyagoptrī tvaṃ gṛhāṇāsmatkṛtaṃ japam |
siddhirbhavatu me devi tvatprasādānmaheśvari ‖
karanyāsaḥ
oṃ hrīṃ aṅguśhṭhābhyāṃ namaḥ | oṃ caṃ tarjanībhyāṃ namaḥ | oṃ ḍiṃ madhyamābhyāṃ
namaḥ | oṃ kāṃ anāmikābhyāṃ namaḥ | oṃ yaiṃ kaniśhṭhikābhyāṃ namaḥ | oṃ hrīṃ
caṇḍikāyai karatalakarapṛśhṭhābhyāṃ namaḥ |
hṛdayādinyāsaḥ
khaḍginī śūlinī ghorā gadinī cakriṇī tathā |
śaṅkhinī cāpinī bāṇabhuśuṇḍī paighāyudhā | hṛdayāya namaḥ ‖
oṃ śūlena pāhi no devi pāhi khaḍgena cāmbike |
ghaṇṭāsvanena naḥ pāhi cāpajyāniḥsvanena ca | śirase svāhā ‖
oṃ prācyāṃ rakśha pratīñcyāṃ ca rakśha caṇḍike rakśha dakśhiṇe |
bhrāmaṇenātmaśūlasya uttarasyāṃ tatheśvari | śikhāyai vaśhaṭ ‖
oṃ saumyāni yāni rūpāṇi trailokye vicaranti te |
yāni cātyarthaghorāṇi tai rakśhāsmāṃstathā bhuvam | kavacāya hum ‖
oṃ khaḍgaśūlagadādīni yānicāstrāṇi teambike |
karapallava saṅgīni tairasmān rakśha sarvataḥ | netratrayāya vauśhaṭ ‖
oṃ sarvasvarūpe sarveśe sarvaśaktisamanvite |
bhayebhyastrāhi no devi durge namoastute | astrāya phaṭ ‖
dhyānam
oṃ vidyuddāmaprabhāṃ mṛgapatiskandhasthitāṃ bhīśhaṇāṃ |
kanyābhiḥ karavālakheṭavilasaddhastābhirāsevitāṃ |
hastaiścakragadāsikheṭaviśikhāṃścāpaṃ guṇaṃ tarjanīṃ |
bibhrāṇāmanalātmikāṃ śaśidharāṃ durgāṃ trinetrāṃ bhaje ‖