View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.

देवी महात्म्यम् मङ्गल हारति

श्री चक्र पुर मन्दु स्थिरमैन श्री ललित पसिडि पादालकिदॆ नीराजनं
बङ्गारुतल्लिकिदॆ नीराजनं

बङ्गारु हारालु सिङ्गारमॊलकिञ्चु अम्बिका हृदयकु नीराजनं
बङ्गारुतल्लिकिदॆ नीराजनं

श्री गौरि श्रीमात श्रीमहाराज्ञि श्री सिंहासनेश्वरिकि नीराजनं
बङ्गारुतल्लिकिदॆ नीराजनं

कल्पतरुवै मम्मु कापाडु करमुलकु कवकम्बु कासुलतो नीराजनं
बङ्गारुतल्लिकिदॆ नीराजनं

पाशाङ्कुश पुष्प बाणचापधरिकि परम पावनमैन नीराजनं
बङ्गारुतल्लिकिदॆ नीराजनं

कान्ति किरणालतो कलिकि मॆडलो मॆरिसॆ कल्याण सूत्रम्मु नीराजनं
बङ्गारुतल्लिकिदॆ नीराजनं

चिरुनव्वु लॊलिकिञ्चु श्रीदेवि अधरान शतको टि नक्षत्र नीराजनं
बङ्गारुतल्लिकिदॆ नीराजनं

कलुवरेकुल वण्टि कन्नुल तल्लि श्रीराजराजेश्वरिकि नीराजनं
बङ्गारुतल्लिकिदॆ नीराजनं

मुदमार मोमुन मुच्चटग दरियिञ्चु कस्तूरि कुङ्कुमकु नीराजनं
बङ्गारुतल्लिकिदॆ नीराजनं

चन्द्रवङ्कनिकिदॆ नीराजनं

शुक्रवारमुनाडु शुभमुलॊसगे तल्लि श्री महालक्ष्मि किदॆ नीराजनं
बङ्गारुतल्लिकिदॆ नीराजनं

मुग्गुरम्मलकुनु मूलमगु पॆद्दम्म मुत्यालतो नित्य नीराजनं
बङ्गारुतल्लिकिदॆ नीराजनं

शृङ्गेरि पीठान सुन्दराकारिणि सौन्दर्यलहरिकिदॆ नीराजनं
बङ्गारुतल्लिकिदॆ नीराजनं

सकल हृदयाललो बुद्धिप्रेरण जेयु तल्लि गायत्रिकिदॆ नीराजनं
बङ्गारुतल्लिकिदॆ नीराजनं

दान नरसिंहुनि दयतोड रक्षिञ्चु दयगल तल्लिकिदॆ नीराजनं
आत्मार्पणतो नित्य नीराजनं

श्री चक्र पुर मन्दु स्थिरमैन श्री ललित पसिडि पादालकिदॆ नीराजनं
बङ्गारुतल्लिकिदॆ नीराजनं