View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in plain english. View this in romanized english according to IAST standard.

devee mahaatmyam keelaka stotram

अस्य श्री कीलक स्तोत्र महा मन्त्रस्य । शिव ऋषिः । अनुष्टुप् छंदः । महासरस्वती देवता । मंत्रोदित देव्यो बीजं । नवार्णो मंत्रशक्ति|श्री सप्त शती मंत्र स्तत्वं स्री जगदंबा प्रीत्यर्थे सप्तशती पाठांगत्वएन जपे विनियोगः ।

ओं नमश्चण्डिकायै
मार्कण्डेय उवाच

oM vishuddha gnyaanadehaaya trivedee divyacakshhushhe |
श्रेयः प्राप्ति निमित्ताय नमः सोमार्थ धारिणे ‖1‖

सर्वमेत द्विजानीयान्मन्त्राणापि कीलकं ।
सोऽपि क्षेममवाप्नोति सततं जाप्य तत्परः ‖2‖

सिद्ध्यन्तुच्चाटनादीनि कर्माणि सकलान्यपि ।
एतेन स्तुवतां देवीं स्तोत्रवृंदेन भक्तितः ‖3‖

न मन्त्रो नौषधं तस्य न किन्चि दपि विध्यते ।
विना जाप्यम् न सिद्ध्येत्तु सर्व मुच्चाटनादिकम् ‖4‖

समग्राण्यपि सेत्स्यन्ति लोकशग्न्य्का मिमां हरः ।
कृत्वा निमन्त्रयामास सर्व मेव मिदं शुभम् ‖5‖

स्तोत्रंवै चण्डिकायास्तु तच्च गुह्यं चकार सः ।
समाप्नोति सपुण्येन तां यथावन्निमन्त्रणां ‖6‖

sopi.akshhema मवाप्नोति सर्व मेव न संशयः ।
कृष्णायां वा चतुर्दश्यां अष्टम्यां वा समाहितः‖6‖

ददाति प्रतिगृह्णाति नान्य थैषा प्रसीदति ।
इत्थं रूपेण कीलेन महादेवेन कीलितम्। ‖8‖

यो निष्कीलां विधायैनां चण्डीं जपति नित्य शः ।
स सिद्धः स गणः सोऽथ गन्धर्वो जायते ध्रुवम् ‖9‖

न चैवा पाटवं तस्य भयं क्वापि न जायते ।
नाप मृत्यु वशं याति मृतेच मोक्षमाप्नुयात्‖10‖

ग्न्यात्वाप्रारभ्य कुर्वीत ह्यकुर्वाणो विनश्यति ।
ततो ग्न्यात्वैव सम्पूर्नं इदं प्रारभ्यते बुधैः ‖11‖

सौभाग्यादिच यत्किन्चिद् दृश्यते ललनाजने ।
तत्सर्वं तत्प्रसादेन तेन जप्यमिदं शुभं ‖12‖

शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः।
भवत्येव समग्रापि ततः प्रारभ्यमेवतत् ‖13‖

ऐश्वर्यं तत्प्रसादेन सौभाग्यारोग्यमेवचः ।
शत्रुहानिः परो मोक्षः स्तूयते सान किं जनै ‖14‖

चण्दिकां हृदयेनापि यः स्मरेत् सततं नरः ।
हृद्यं काममवाप्नोति हृदि देवी सदा वसेत् ‖15‖

अग्रतोऽमुं महादेव कृतं कीलकवारणम् ।
निष्कीलन्च तथा कृत्वा पठितव्यं समाहितैः ‖16‖

‖ इति श्री भगवती कीलक स्तोत्रं समाप्तं ‖