View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
devī mahātmyam kīlaka stotram
asya śrī kīlaka stotra mahā mantrasya | śiva ṛśhiḥ | anuśhṭup Chandaḥ | mahāsarasvatī devatā | mantrodita devyo bījaṃ | navārṇo mantraśakti|śrī sapta śatī mantra statvaṃ srī jagadambā prītyarthe saptaśatī pāṭhāṅgatvaena jape viniyogaḥ |
oṃ namaścaṇḍikāyai
mārkaṇḍeya uvāca
oṃ viśuddha GYānadehāya trivedī divyacakśhuśhe |
śreyaḥ prāpti nimittāya namaḥ somārtha dhāriṇe ‖1‖
sarvameta dvijānīyānmantrāṇāpi kīlakaṃ |
soapi kśhemamavāpnoti satataṃ jāpya tatparaḥ ‖2‖
siddhyantuccāṭanādīni karmāṇi sakalānyapi |
etena stuvatāṃ devīṃ stotravṛndena bhaktitaḥ ‖3‖
na mantro nauśhadhaṃ tasya na kiñci dapi vidhyate |
vinā jāpyam na siddhyettu sarva muccāṭanādikam ‖4‖
samagrāṇyapi setsyanti lokaśaGYkā mimāṃ haraḥ |
kṛtvā nimantrayāmāsa sarva meva midaṃ śubham ‖5‖
stotraṃvai caṇḍikāyāstu tacca guhyaṃ cakāra saḥ |
samāpnoti sapuṇyena tāṃ yathāvannimantraṇāṃ ‖6‖
sopi'kśhema mavāpnoti sarva meva na saṃśayaḥ |
kṛśhṇāyāṃ vā caturdaśyāṃ aśhṭamyāṃ vā samāhitaḥ‖6‖
dadāti pratigṛhṇāti nānya thaiśhā prasīdati |
itthaṃ rūpeṇa kīlena mahādevena kīlitam| ‖8‖
yo niśhkīlāṃ vidhāyaināṃ caṇḍīṃ japati nitya śaḥ |
sa siddhaḥ sa gaṇaḥ soatha gandharvo jāyate dhruvam ‖9‖
na caivā pāṭavaṃ tasya bhayaṃ kvāpi na jāyate |
nāpa mṛtyu vaśaṃ yāti mṛteca mokśhamāpnuyāt‖10‖
GYātvāprārabhya kurvīta hyakurvāṇo vinaśyati |
tato GYātvaiva sampūrnaṃ idaṃ prārabhyate budhaiḥ ‖11‖
saubhāgyādica yatkiñcid dṛśyate lalanājane |
tatsarvaṃ tatprasādena tena japyamidaṃ śubhaṃ ‖12‖
śanaistu japyamāneasmin stotre sampattiruccakaiḥ|
bhavatyeva samagrāpi tataḥ prārabhyamevatat ‖13‖
aiśvaryaṃ tatprasādena saubhāgyārogyamevacaḥ |
śatruhāniḥ paro mokśhaḥ stūyate sāna kiṃ janai ‖14‖
caṇdikāṃ hṛdayenāpi yaḥ smaret satataṃ naraḥ |
hṛdyaṃ kāmamavāpnoti hṛdi devī sadā vaset ‖15‖
agratoamuṃ mahādeva kṛtaṃ kīlakavāraṇam |
niśhkīlañca tathā kṛtvā paṭhitavyaṃ samāhitaiḥ ‖16‖
‖ iti śrī bhagavatī kīlaka stotraṃ samāptaṃ ‖