View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

devī mahātmyam kīlaka stotram

asya śrī kīlaka stotra mahā mantrasya | śiva ṛśhiḥ | anuśhṭup Chandaḥ | mahāsarasvatī devatā | mantrodita devyo bījaṃ | navārṇo mantraśakti|śrī sapta śatī mantra statvaṃ srī jagadambā prītyarthe saptaśatī pāṭhāṅgatvaena jape viniyogaḥ |

oṃ namaścaṇḍikāyai
mārkaṇḍeya uvāca

oṃ viśuddha GYānadehāya trivedī divyacakśhuśhe |
śreyaḥ prāpti nimittāya namaḥ somārtha dhāriṇe ‖1‖

sarvameta dvijānīyānmantrāṇāpi kīlakaṃ |
soapi kśhemamavāpnoti satataṃ jāpya tatparaḥ ‖2‖

siddhyantuccāṭanādīni karmāṇi sakalānyapi |
etena stuvatāṃ devīṃ stotravṛndena bhaktitaḥ ‖3‖

na mantro nauśhadhaṃ tasya na kiñci dapi vidhyate |
vinā jāpyam na siddhyettu sarva muccāṭanādikam ‖4‖

samagrāṇyapi setsyanti lokaśaGYkā mimāṃ haraḥ |
kṛtvā nimantrayāmāsa sarva meva midaṃ śubham ‖5‖

stotraṃvai caṇḍikāyāstu tacca guhyaṃ cakāra saḥ |
samāpnoti sapuṇyena tāṃ yathāvannimantraṇāṃ ‖6‖

sopi'kśhema mavāpnoti sarva meva na saṃśayaḥ |
kṛśhṇāyāṃ vā caturdaśyāṃ aśhṭamyāṃ vā samāhitaḥ‖6‖

dadāti pratigṛhṇāti nānya thaiśhā prasīdati |
itthaṃ rūpeṇa kīlena mahādevena kīlitam| ‖8‖

yo niśhkīlāṃ vidhāyaināṃ caṇḍīṃ japati nitya śaḥ |
sa siddhaḥ sa gaṇaḥ soatha gandharvo jāyate dhruvam ‖9‖

na caivā pāṭavaṃ tasya bhayaṃ kvāpi na jāyate |
nāpa mṛtyu vaśaṃ yāti mṛteca mokśhamāpnuyāt‖10‖

GYātvāprārabhya kurvīta hyakurvāṇo vinaśyati |
tato GYātvaiva sampūrnaṃ idaṃ prārabhyate budhaiḥ ‖11‖

saubhāgyādica yatkiñcid dṛśyate lalanājane |
tatsarvaṃ tatprasādena tena japyamidaṃ śubhaṃ ‖12‖

śanaistu japyamāneasmin stotre sampattiruccakaiḥ|
bhavatyeva samagrāpi tataḥ prārabhyamevatat ‖13‖

aiśvaryaṃ tatprasādena saubhāgyārogyamevacaḥ |
śatruhāniḥ paro mokśhaḥ stūyate sāna kiṃ janai ‖14‖

caṇdikāṃ hṛdayenāpi yaḥ smaret satataṃ naraḥ |
hṛdyaṃ kāmamavāpnoti hṛdi devī sadā vaset ‖15‖

agratoamuṃ mahādeva kṛtaṃ kīlakavāraṇam |
niśhkīlañca tathā kṛtvā paṭhitavyaṃ samāhitaiḥ ‖16‖

‖ iti śrī bhagavatī kīlaka stotraṃ samāptaṃ ‖