View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.

देवी महात्म्यम् दुर्गा सप्तशति नवमोऽध्यायः

निशुंभवधोनाम नवमोध्यायः ‖

ध्यानं
ॐ बंधूक कांचननिभं रुचिराक्षमालां
पाशांकुशौ च वरदां निजबाहुदंडैः |
बिभ्राणमिंदु शकलाभरणां त्रिनेत्रां-
अर्धांबिकेशमनिशं वपुराश्रयामि ‖

राजोउवाच‖1‖

विचित्रमिदमाख्यातं भगवन् भवता मम |
देव्याश्चरितमाहात्म्यं रक्त बीजवधाश्रितम् ‖ 2‖

भूयश्चेच्छाम्यहं श्रोतुं रक्तबीजे निपातिते |
चकार शुंभो यत्कर्म निशुंभश्चातिकोपनः ‖3‖

ऋषिरुवाच ‖4‖

चकार कोपमतुलं रक्तबीजे निपातिते|
शुंभासुरो निशुंभश्च हतेष्वन्येषु चाहवे ‖5‖

हन्यमानं महासैन्यं विलोक्यामर्षमुद्वहन्|
अभ्यदावन्निशुंबोऽथ मुख्ययासुर सेनया ‖6‖

तस्याग्रतस्तथा पृष्ठे पार्श्वयोश्च महासुराः
संदष्टौष्ठपुटाः क्रुद्धा हंतुं देवीमुपाययुः ‖7‖

आजगाम महावीर्यः शुंभोऽपि स्वबलैर्वृतः|
निहंतुं चंडिकां कोपात्कृत्वा युद्दं तु मातृभिः ‖8‖

ततो युद्धमतीवासीद्देव्या शुंभनिशुंभयोः|
शरवर्षमतीवोग्रं मेघयोरिव वर्षतोः ‖9‖

चिच्छेदास्तांछरांस्ताभ्यां चंडिका स्वशरोत्करैः|
ताडयामास चांगेषु शस्त्रौघैरसुरेश्वरौ ‖10‖

निशुंभो निशितं खड्गं चर्म चादाय सुप्रभम्|
अताडयन्मूर्ध्नि सिंहं देव्या वाहनमुत्तमम्‖11‖

ताडिते वाहने देवी क्षुर प्रेणासिमुत्तमम्|
शुंभस्याशु चिच्छेद चर्म चाप्यष्ट चंद्रकम् ‖12‖

छिन्ने चर्मणि खड्गे च शक्तिं चिक्षेप सोऽसुरः|
तामप्यस्य द्विधा चक्रे चक्रेणाभिमुखागताम्‖13‖

कोपाध्मातो निशुंभोऽथ शूलं जग्राह दानवः|
आयातं मुष्ठिपातेन देवी तच्चाप्यचूर्णयत्‖14‖

आविद्ध्याथ गदां सोऽपि चिक्षेप चंडिकां प्रति|
सापि देव्यास् त्रिशूलेन भिन्ना भस्मत्वमागता‖15‖

ततः परशुहस्तं तमायांतं दैत्यपुंगवं|
आहत्य देवी बाणौघैरपातयत भूतले‖16‖

तस्मिन्नि पतिते भूमौ निशुंभे भीमविक्रमे|
भ्रातर्यतीव संक्रुद्धः प्रययौ हंतुमंबिकाम्‖17‖

स रथस्थस्तथात्युच्छै र्गृहीतपरमायुधैः|
भुजैरष्टाभिरतुलै र्व्याप्या शेषं बभौ नभः‖18‖

तमायांतं समालोक्य देवी शंखमवादयत्|
ज्याशब्दं चापि धनुष श्चकारातीव दुःसहम्‖19‖

पूरयामास ककुभो निजघंटा स्वनेन च|
समस्तदैत्यसैन्यानां तेजोवधविधायिना‖20‖

ततः सिंहो महानादै स्त्याजितेभमहामदैः|
पुरयामास गगनं गां तथैव दिशो दश‖21‖

ततः काली समुत्पत्य गगनं क्ष्मामताडयत्|
कराभ्यां तन्निनादेन प्राक्स्वनास्ते तिरोहिताः‖22‖

अट्टाट्टहासमशिवं शिवदूती चकार ह|
वैः शब्दैरसुरास्त्रेसुः शुंभः कोपं परं ययौ‖23‖

दुरात्मं स्तिष्ट तिष्ठेति व्याज हारांबिका यदा|
तदा जयेत्यभिहितं देवैराकाश संस्थितैः‖24‖

शुंभेनागत्य या शक्तिर्मुक्ता ज्वालातिभीषणा|
आयांती वह्निकूटाभा सा निरस्ता महोल्कया‖25‖

सिंहनादेन शुंभस्य व्याप्तं लोकत्रयांतरम्|
निर्घातनिःस्वनो घोरो जितवानवनीपते‖26‖

शुंभमुक्तांछरांदेवी शुंभस्तत्प्रहितांछरान्|
चिच्छेद स्वशरैरुग्रैः शतशोऽथ सहस्रशः‖27‖

ततः सा चंडिका क्रुद्धा शूलेनाभिजघान तम्|
स तदाभि हतो भूमौ मूर्छितो निपपात ह‖28‖

ततो निशुंभः संप्राप्य चेतनामात्तकार्मुकः|
आजघान शरैर्देवीं कालीं केसरिणं तथा‖29‖

पुनश्च कृत्वा बाहुनामयुतं दनुजेश्वरः|
चक्रायुधेन दितिजश्चादयामास चंडिकाम्‖30‖

ततो भगवती क्रुद्धा दुर्गादुर्गार्ति नाशिनी|
चिच्छेद देवी चक्राणि स्वशरैः सायकांश्च तान्‖31‖

ततो निशुंभो वेगेन गदामादाय चंडिकाम्|
अभ्यधावत वै हंतुं दैत्य सेनासमावृतः‖32‖

तस्यापतत एवाशु गदां चिच्छेद चंडिका|
खड्गेन शितधारेण स च शूलं समाददे‖33‖

शूलहस्तं समायांतं निशुंभममरार्दनम्|
हृदि विव्याध शूलेन वेगाविद्धेन चंडिका‖34‖

खिन्नस्य तस्य शूलेन हृदयान्निःसृतोऽपरः|
महाबलो महावीर्यस्तिष्ठेति पुरुषो वदन्‖35‖

तस्य निष्क्रामतो देवी प्रहस्य स्वनवत्ततः|
शिरश्चिच्छेद खड्गेन ततोऽसावपतद्भुवि‖36‖

ततः सिंहश्च खादोग्र दंष्ट्राक्षुण्णशिरोधरान्|
असुरां स्तांस्तथा काली शिवदूती तथापरान्‖37‖

कौमारी शक्तिनिर्भिन्नाः केचिन्नेशुर्महासुराः
ब्रह्माणी मंत्रपूतेन तोयेनान्ये निराकृताः‖38‖

माहेश्वरी त्रिशूलेन भिन्नाः पेतुस्तथापरे|
वाराहीतुंडघातेन केचिच्चूर्णी कृता भुवि‖39‖

खंडं खंडं च चक्रेण वैष्णव्या दानवाः कृताः|
वज्रेण चैंद्री हस्ताग्र विमुक्तेन तथापरे‖40‖

केचिद्विनेशुरसुराः केचिन्नष्टामहाहवात्|
भक्षिताश्चापरे कालीशिवधूती मृगाधिपैः‖41‖

‖ स्वस्ति श्री मार्कंडेय पुराणे सावर्निके मन्वंतरे देवि महत्म्ये निशुंभवधोनाम नवमोध्याय समाप्तं ‖

आहुति
ॐ क्लीं जयंती सांगायै सशक्तिकायै सपरिवारायै सवाहनायै महाहुतिं समर्पयामि नमः स्वाहा ‖