View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

devī mahātmyam durgā saptaśati navamoadhyāyaḥ

niśumbhavadhonāma navamodhyāyaḥ ‖

dhyānaṃ
oṃ bandhūka kāñcananibhaṃ rucirākśhamālāṃ
pāśāṅkuśau ca varadāṃ nijabāhudaṇḍaiḥ |
bibhrāṇamindu śakalābharaṇāṃ trinetrāṃ-
ardhāmbikeśamaniśaṃ vapurāśrayāmi ‖

rājouvāca‖1‖

vicitramidamākhyātaṃ bhagavan bhavatā mama |
devyāścaritamāhātmyaṃ rakta bījavadhāśritam ‖ 2‖

bhūyaścecChāmyahaṃ śrotuṃ raktabīje nipātite |
cakāra śumbho yatkarma niśumbhaścātikopanaḥ ‖3‖

ṛśhiruvāca ‖4‖

cakāra kopamatulaṃ raktabīje nipātite|
śumbhāsuro niśumbhaśca hateśhvanyeśhu cāhave ‖5‖

hanyamānaṃ mahāsainyaṃ vilokyāmarśhamudvahan|
abhyadāvanniśumboatha mukhyayāsura senayā ‖6‖

tasyāgratastathā pṛśhṭhe pārśvayośca mahāsurāḥ
sandaśhṭauśhṭhapuṭāḥ kruddhā hantuṃ devīmupāyayuḥ ‖7‖

ājagāma mahāvīryaḥ śumbhoapi svabalairvṛtaḥ|
nihantuṃ caṇḍikāṃ kopātkṛtvā yuddaṃ tu mātṛbhiḥ ‖8‖

tato yuddhamatīvāsīddevyā śumbhaniśumbhayoḥ|
śaravarśhamatīvograṃ meghayoriva varśhatoḥ ‖9‖

cicChedāstāñCharāṃstābhyāṃ caṇḍikā svaśarotkaraiḥ|
tāḍayāmāsa cāṅgeśhu śastraughairasureśvarau ‖10‖

niśumbho niśitaṃ khaḍgaṃ carma cādāya suprabham|
atāḍayanmūrdhni siṃhaṃ devyā vāhanamuttamam‖11‖

tāḍite vāhane devī kśhura preṇāsimuttamam|
śumbhasyāśu cicCheda carma cāpyaśhṭa candrakam ‖12‖

Chinne carmaṇi khaḍge ca śaktiṃ cikśhepa soasuraḥ|
tāmapyasya dvidhā cakre cakreṇābhimukhāgatām‖13‖

kopādhmāto niśumbhoatha śūlaṃ jagrāha dānavaḥ|
āyātaṃ muśhṭhipātena devī taccāpyacūrṇayat‖14‖

āviddhyātha gadāṃ soapi cikśhepa caṇḍikāṃ prati|
sāpi devyās triśūlena bhinnā bhasmatvamāgatā‖15‖

tataḥ paraśuhastaṃ tamāyāntaṃ daityapuṅgavaṃ|
āhatya devī bāṇaughairapātayata bhūtale‖16‖

tasminni patite bhūmau niśumbhe bhīmavikrame|
bhrātaryatīva saṅkruddhaḥ prayayau hantumambikām‖17‖

sa rathasthastathātyucChai rgṛhītaparamāyudhaiḥ|
bhujairaśhṭābhiratulai rvyāpyā śeśhaṃ babhau nabhaḥ‖18‖

tamāyāntaṃ samālokya devī śaṅkhamavādayat|
jyāśabdaṃ cāpi dhanuśha ścakārātīva duḥsaham‖19‖

pūrayāmāsa kakubho nijaghaṇṭā svanena ca|
samastadaityasainyānāṃ tejovadhavidhāyinā‖20‖

tataḥ siṃho mahānādai styājitebhamahāmadaiḥ|
purayāmāsa gaganaṃ gāṃ tathaiva diśo daśa‖21‖

tataḥ kāḻī samutpatya gaganaṃ kśhmāmatāḍayat|
karābhyāṃ tanninādena prāksvanāste tirohitāḥ‖22‖

aṭṭāṭṭahāsamaśivaṃ śivadūtī cakāra ha|
vaiḥ śabdairasurāstresuḥ śumbhaḥ kopaṃ paraṃ yayau‖23‖

durātmaṃ stiśhṭa tiśhṭheti vyāja hārāmbikā yadā|
tadā jayetyabhihitaṃ devairākāśa saṃsthitaiḥ‖24‖

śumbhenāgatya yā śaktirmuktā jvālātibhīśhaṇā|
āyāntī vahnikūṭābhā sā nirastā maholkayā‖25‖

siṃhanādena śumbhasya vyāptaṃ lokatrayāntaram|
nirghātaniḥsvano ghoro jitavānavanīpate‖26‖

śumbhamuktāñCharāndevī śumbhastatprahitāñCharān|
cicCheda svaśarairugraiḥ śataśoatha sahasraśaḥ‖27‖

tataḥ sā caṇḍikā kruddhā śūlenābhijaghāna tam|
sa tadābhi hato bhūmau mūrChito nipapāta ha‖28‖

tato niśumbhaḥ samprāpya cetanāmāttakārmukaḥ|
ājaghāna śarairdevīṃ kāḻīṃ kesariṇaṃ tathā‖29‖

punaśca kṛtvā bāhunāmayutaṃ danujeśvaraḥ|
cakrāyudhena ditijaścādayāmāsa caṇḍikām‖30‖

tato bhagavatī kruddhā durgādurgārti nāśinī|
cicCheda devī cakrāṇi svaśaraiḥ sāyakāṃśca tān‖31‖

tato niśumbho vegena gadāmādāya caṇḍikām|
abhyadhāvata vai hantuṃ daitya senāsamāvṛtaḥ‖32‖

tasyāpatata evāśu gadāṃ cicCheda caṇḍikā|
khaḍgena śitadhāreṇa sa ca śūlaṃ samādade‖33‖

śūlahastaṃ samāyāntaṃ niśumbhamamarārdanam|
hṛdi vivyādha śūlena vegāviddhena caṇḍikā‖34‖

khinnasya tasya śūlena hṛdayānniḥsṛtoaparaḥ|
mahābalo mahāvīryastiśhṭheti puruśho vadan‖35‖

tasya niśhkrāmato devī prahasya svanavattataḥ|
śiraścicCheda khaḍgena tatoasāvapatadbhuvi‖36‖

tataḥ siṃhaśca khādogra daṃśhṭrākśhuṇṇaśirodharān|
asurāṃ stāṃstathā kāḻī śivadūtī tathāparān‖37‖

kaumārī śaktinirbhinnāḥ kecinneśurmahāsurāḥ
brahmāṇī mantrapūtena toyenānye nirākṛtāḥ‖38‖

māheśvarī triśūlena bhinnāḥ petustathāpare|
vārāhītuṇḍaghātena keciccūrṇī kṛtā bhuvi‖39‖

khaṇḍaṃ khaṇḍaṃ ca cakreṇa vaiśhṇavyā dānavāḥ kṛtāḥ|
vajreṇa caindrī hastāgra vimuktena tathāpare‖40‖

kecidvineśurasurāḥ kecinnaśhṭāmahāhavāt|
bhakśhitāścāpare kāḻīśivadhūtī mṛgādhipaiḥ‖41‖

‖ svasti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye niśumbhavadhonāma navamodhyāya samāptaṃ ‖

āhuti
oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai mahāhutiṃ samarpayāmi namaḥ svāhā ‖