View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
devī mahātmyam durgā saptaśati navamoadhyāyaḥ
niśumbhavadhonāma navamodhyāyaḥ ‖
dhyānaṃ
oṃ bandhūka kāñcananibhaṃ rucirākśhamālāṃ
pāśāṅkuśau ca varadāṃ nijabāhudaṇḍaiḥ |
bibhrāṇamindu śakalābharaṇāṃ trinetrāṃ-
ardhāmbikeśamaniśaṃ vapurāśrayāmi ‖
rājouvāca‖1‖
vicitramidamākhyātaṃ bhagavan bhavatā mama |
devyāścaritamāhātmyaṃ rakta bījavadhāśritam ‖ 2‖
bhūyaścecChāmyahaṃ śrotuṃ raktabīje nipātite |
cakāra śumbho yatkarma niśumbhaścātikopanaḥ ‖3‖
ṛśhiruvāca ‖4‖
cakāra kopamatulaṃ raktabīje nipātite|
śumbhāsuro niśumbhaśca hateśhvanyeśhu cāhave ‖5‖
hanyamānaṃ mahāsainyaṃ vilokyāmarśhamudvahan|
abhyadāvanniśumboatha mukhyayāsura senayā ‖6‖
tasyāgratastathā pṛśhṭhe pārśvayośca mahāsurāḥ
sandaśhṭauśhṭhapuṭāḥ kruddhā hantuṃ devīmupāyayuḥ ‖7‖
ājagāma mahāvīryaḥ śumbhoapi svabalairvṛtaḥ|
nihantuṃ caṇḍikāṃ kopātkṛtvā yuddaṃ tu mātṛbhiḥ ‖8‖
tato yuddhamatīvāsīddevyā śumbhaniśumbhayoḥ|
śaravarśhamatīvograṃ meghayoriva varśhatoḥ ‖9‖
cicChedāstāñCharāṃstābhyāṃ caṇḍikā svaśarotkaraiḥ|
tāḍayāmāsa cāṅgeśhu śastraughairasureśvarau ‖10‖
niśumbho niśitaṃ khaḍgaṃ carma cādāya suprabham|
atāḍayanmūrdhni siṃhaṃ devyā vāhanamuttamam‖11‖
tāḍite vāhane devī kśhura preṇāsimuttamam|
śumbhasyāśu cicCheda carma cāpyaśhṭa candrakam ‖12‖
Chinne carmaṇi khaḍge ca śaktiṃ cikśhepa soasuraḥ|
tāmapyasya dvidhā cakre cakreṇābhimukhāgatām‖13‖
kopādhmāto niśumbhoatha śūlaṃ jagrāha dānavaḥ|
āyātaṃ muśhṭhipātena devī taccāpyacūrṇayat‖14‖
āviddhyātha gadāṃ soapi cikśhepa caṇḍikāṃ prati|
sāpi devyās triśūlena bhinnā bhasmatvamāgatā‖15‖
tataḥ paraśuhastaṃ tamāyāntaṃ daityapuṅgavaṃ|
āhatya devī bāṇaughairapātayata bhūtale‖16‖
tasminni patite bhūmau niśumbhe bhīmavikrame|
bhrātaryatīva saṅkruddhaḥ prayayau hantumambikām‖17‖
sa rathasthastathātyucChai rgṛhītaparamāyudhaiḥ|
bhujairaśhṭābhiratulai rvyāpyā śeśhaṃ babhau nabhaḥ‖18‖
tamāyāntaṃ samālokya devī śaṅkhamavādayat|
jyāśabdaṃ cāpi dhanuśha ścakārātīva duḥsaham‖19‖
pūrayāmāsa kakubho nijaghaṇṭā svanena ca|
samastadaityasainyānāṃ tejovadhavidhāyinā‖20‖
tataḥ siṃho mahānādai styājitebhamahāmadaiḥ|
purayāmāsa gaganaṃ gāṃ tathaiva diśo daśa‖21‖
tataḥ kāḻī samutpatya gaganaṃ kśhmāmatāḍayat|
karābhyāṃ tanninādena prāksvanāste tirohitāḥ‖22‖
aṭṭāṭṭahāsamaśivaṃ śivadūtī cakāra ha|
vaiḥ śabdairasurāstresuḥ śumbhaḥ kopaṃ paraṃ yayau‖23‖
durātmaṃ stiśhṭa tiśhṭheti vyāja hārāmbikā yadā|
tadā jayetyabhihitaṃ devairākāśa saṃsthitaiḥ‖24‖
śumbhenāgatya yā śaktirmuktā jvālātibhīśhaṇā|
āyāntī vahnikūṭābhā sā nirastā maholkayā‖25‖
siṃhanādena śumbhasya vyāptaṃ lokatrayāntaram|
nirghātaniḥsvano ghoro jitavānavanīpate‖26‖
śumbhamuktāñCharāndevī śumbhastatprahitāñCharān|
cicCheda svaśarairugraiḥ śataśoatha sahasraśaḥ‖27‖
tataḥ sā caṇḍikā kruddhā śūlenābhijaghāna tam|
sa tadābhi hato bhūmau mūrChito nipapāta ha‖28‖
tato niśumbhaḥ samprāpya cetanāmāttakārmukaḥ|
ājaghāna śarairdevīṃ kāḻīṃ kesariṇaṃ tathā‖29‖
punaśca kṛtvā bāhunāmayutaṃ danujeśvaraḥ|
cakrāyudhena ditijaścādayāmāsa caṇḍikām‖30‖
tato bhagavatī kruddhā durgādurgārti nāśinī|
cicCheda devī cakrāṇi svaśaraiḥ sāyakāṃśca tān‖31‖
tato niśumbho vegena gadāmādāya caṇḍikām|
abhyadhāvata vai hantuṃ daitya senāsamāvṛtaḥ‖32‖
tasyāpatata evāśu gadāṃ cicCheda caṇḍikā|
khaḍgena śitadhāreṇa sa ca śūlaṃ samādade‖33‖
śūlahastaṃ samāyāntaṃ niśumbhamamarārdanam|
hṛdi vivyādha śūlena vegāviddhena caṇḍikā‖34‖
khinnasya tasya śūlena hṛdayānniḥsṛtoaparaḥ|
mahābalo mahāvīryastiśhṭheti puruśho vadan‖35‖
tasya niśhkrāmato devī prahasya svanavattataḥ|
śiraścicCheda khaḍgena tatoasāvapatadbhuvi‖36‖
tataḥ siṃhaśca khādogra daṃśhṭrākśhuṇṇaśirodharān|
asurāṃ stāṃstathā kāḻī śivadūtī tathāparān‖37‖
kaumārī śaktinirbhinnāḥ kecinneśurmahāsurāḥ
brahmāṇī mantrapūtena toyenānye nirākṛtāḥ‖38‖
māheśvarī triśūlena bhinnāḥ petustathāpare|
vārāhītuṇḍaghātena keciccūrṇī kṛtā bhuvi‖39‖
khaṇḍaṃ khaṇḍaṃ ca cakreṇa vaiśhṇavyā dānavāḥ kṛtāḥ|
vajreṇa caindrī hastāgra vimuktena tathāpare‖40‖
kecidvineśurasurāḥ kecinnaśhṭāmahāhavāt|
bhakśhitāścāpare kāḻīśivadhūtī mṛgādhipaiḥ‖41‖
‖ svasti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye niśumbhavadhonāma navamodhyāya samāptaṃ ‖
āhuti
oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai mahāhutiṃ samarpayāmi namaḥ svāhā ‖