View this in:
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in
शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
देवी महात्म्यम् दुर्गा सप्तशति अष्टमोऽध्यायः
रक्तबीजवधो नाम अष्टमोध्याय ‖
ध्यानं
अरुणां करुणा तरंगिताक्षीं धृतपाशांकुश पुष्पबाणचापाम् |
अणिमाधिभिरावृतां मयूखै रहमित्येव विभावये भवानीम् ‖
ऋषिरुवाच ‖1‖
चंडे च निहते दैत्ये मुंडे च विनिपातिते |
बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः ‖ 2 ‖
ततः कोपपराधीनचेताः शुंभः प्रतापवान् |
उद्योगं सर्व सैन्यानां दैत्यानामादिदेश ह ‖3‖
अद्य सर्व बलैर्दैत्याः षडशीतिरुदायुधाः |
कंबूनां चतुरशीतिर्निर्यांतु स्वबलैर्वृताः ‖4‖
कोटिवीर्याणि पंचाशदसुराणां कुलानि वै |
शतं कुलानि धौम्राणां निर्गच्छंतु ममाज्ञया ‖5‖
कालका दौर्हृदा मौर्वाः कालिकेयास्तथासुराः |
युद्धाय सज्जा निर्यांतु आज्ञया त्वरिता मम ‖6‖
इत्याज्ञाप्यासुरापतिः शुंभो भैरवशासनः |
निर्जगाम महासैन्यसहस्त्रैर्भहुभिर्वृतः ‖7‖
आयांतं चंडिका दृष्ट्वा तत्सैन्यमतिभीषणम् |
ज्यास्वनैः पूरयामास धरणीगगनांतरम् ‖8‖
ततःसिंहॊ महानादमतीव कृतवान्नृप |
घंटास्वनेन तान्नादानंबिका चोपबृंहयत् ‖9‖
धनुर्ज्यासिंहघंटानां नादापूरितदिङ्मुखा |
निनादैर्भीषणैः काली जिग्ये विस्तारितानना ‖10‖
तं निनादमुपश्रुत्य दैत्य सैन्यैश्चतुर्दिशम् |
देवी सिंहस्तथा काली सरोषैः परिवारिताः‖11‖
एतस्मिन्नंतरे भूप विनाशाय सुरद्विषाम् |
भवायामरसिंहनामतिवीर्यबलान्विताः ‖12‖
ब्रह्मेशगुहविष्णूनां तथेंद्रस्य च शक्तयः |
शरीरेभ्योविनिष्क्रम्य तद्रूपैश्चंडिकां ययुः ‖13‖
यस्य देवस्य यद्रूपं यथा भूषणवाहनम् |
तद्वदेव हि तच्चक्तिरसुरान्योद्धुमायमौ ‖14‖
हंसयुक्तविमानाग्रे साक्षसूत्रक मंडलुः |
आयाता ब्रह्मणः शक्तिब्रह्माणी त्यभिधीयते ‖15‖
महेश्वरी वृषारूढा त्रिशूलवरधारिणी |
महाहिवलया प्राप्ताचंद्ररेखाविभूषणा ‖16‖
कौमारी शक्तिहस्ता च मयूरवरवाहना |
योद्धुमभ्याययौ दैत्यानंबिका गुहरूपिणी ‖17‖
तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता |
शंखचक्रगधाशांखर् खड्गहस्ताभ्युपाययौ ‖18‖
यज्ञवाराहमतुलं रूपं या भिभ्रतो हरेः |
शक्तिः साप्याययौ तत्र वाराहीं बिभ्रती तनुम् ‖19‖
नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः |
प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्र संहतिः ‖20‖
वज्र हस्ता तथैवैंद्री गजराजो परिस्थिता |
प्राप्ता सहस्र नयना यथा शक्रस्तथैव सा ‖21‖
ततः परिवृत्तस्ताभिरीशानो देव शक्तिभिः |
हन्यंतामसुराः शीघ्रं मम प्रीत्याह चंडिकां ‖22‖
ततो देवी शरीरात्तु विनिष्क्रांतातिभीषणा |
चंडिका शक्तिरत्युग्रा शिवाशतनिनादिनी ‖23‖
सा चाह धूम्रजटिलं ईशानमपराजिता |
दूतत्वं गच्छ भगवन् पार्श्वं शुंभनिशुंभयोः ‖24‖
ब्रूहि शुंभं निशुंभं च दानवावतिगर्वितौ |
ये चान्ये दानवास्तत्र युद्धाय समुपस्थिताः ‖25‖
त्रैलोक्यमिंद्रो लभतां देवाः संतु हविर्भुजः |
यूयं प्रयात पातालं यदि जीवितुमिच्छथ ‖26‖
बलावलेपादथ चेद्भवंतो युद्धकांक्षिणः |
तदा गच्छत तृप्यंतु मच्छिवाः पिशितेन वः ‖27‖
यतो नियुक्तो दौत्येन तया देव्या शिवः स्वयम् |
शिवदूतीति लोकेऽस्मिंस्ततः सा ख्याति मागता ‖28‖
तेऽपि श्रुत्वा वचो देव्याः शर्वाख्यातं महासुराः |
अमर्षापूरिता जग्मुर्यत्र कात्यायनी स्थिता ‖29‖
ततः प्रथममेवाग्रे शरशक्त्यृष्टिवृष्टिभिः |
ववर्षुरुद्धतामर्षाः स्तां देवीममरारयः ‖30‖
सा च तान् प्रहितान् बाणान् ंछूलशक्तिपरश्वधान् |
चिच्छेद लीलयाध्मातधनुर्मुक्तैर्महेषुभिः ‖31‖
तस्याग्रतस्तथा काली शूलपातविदारितान् |
खट्वांगपोथितांश्चारीन्कुर्वंती व्यचरत्तदा ‖32‖
कमंडलुजलाक्षेपहतवीर्यान् हतौजसः |
ब्रह्माणी चाकरोच्छत्रून्येन येन स्म धावति ‖33‖
माहेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी |
दैत्याङ्जघान कौमारी तथा शत्याति कोपना ‖34‖
ऐंद्री कुलिशपातेन शतशो दैत्यदानवाः |
पेतुर्विदारिताः पृथ्व्यां रुधिरौघप्रवर्षिणः ‖35‖
तुंडप्रहारविध्वस्ता दंष्ट्रा ग्रक्षत वक्षसः |
वाराहमूर्त्या न्यपतंश्चक्रेण च विदारिताः ‖36‖
नखैर्विदारितांश्चान्यान् भक्षयंती महासुरान् |
नारसिंही चचाराजौ नादा पूर्णदिगंबरा ‖37‖
चंडाट्टहासैरसुराः शिवदूत्यभिदूषिताः |
पेतुः पृथिव्यां पतितांस्तांश्चखादाथ सा तदा ‖38‖
इति मातृ गणं क्रुद्धं मर्द यंतं महासुरान् |
दृष्ट्वाभ्युपायैर्विविधैर्नेशुर्देवारिसैनिकाः ‖39‖
पलायनपरांदृष्ट्वा दैत्यान्मातृगणार्दितान् |
योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः ‖40‖
रक्तबिंदुर्यदा भूमौ पतत्यस्य शरीरतः |
समुत्पतति मेदिन्यां तत्प्रमाणो महासुरः ‖41‖
युयुधे स गदापाणिरिंद्रशक्त्या महासुरः |
ततश्चैंद्री स्ववज्रेण रक्तबीजमताडयत् ‖42‖
कुलिशेनाहतस्याशु बहु सुस्राव शोणितम् |
समुत्तस्थुस्ततो योधास्तद्रपास्तत्पराक्रमाः ‖43‖
यावंतः पतितास्तस्य शरीराद्रक्तबिंदवः |
तावंतः पुरुषा जाताः स्तद्वीर्यबलविक्रमाः ‖44‖
ते चापि युयुधुस्तत्र पुरुषा रक्त संभवाः |
समं मातृभिरत्युग्रशस्त्रपातातिभीषणं ‖45‖
पुनश्च वज्र पातेन क्षत मश्य शिरो यदा |
ववाह रक्तं पुरुषास्ततो जाताः सहस्रशः ‖46‖
वैष्णवी समरे चैनं चक्रेणाभिजघान ह |
गदया ताडयामास ऐंद्री तमसुरेश्वरम्‖47‖
वैष्णवी चक्रभिन्नस्य रुधिरस्राव संभवैः |
सहस्रशो जगद्व्याप्तं तत्प्रमाणैर्महासुरैः ‖48‖
शक्त्या जघान कौमारी वाराही च तथासिना |
माहेश्वरी त्रिशूलेन रक्तबीजं महासुरम् ‖49‖
स चापि गदया दैत्यः सर्वा एवाहनत् पृथक् |
मातॄः कोपसमाविष्टो रक्तबीजो महासुरः ‖50‖
तस्याहतस्य बहुधा शक्तिशूलादि भिर्भुविः |
पपात यो वै रक्तौघस्तेनासंचतशोऽसुराः ‖51‖
तैश्चासुरासृक्संभूतैरसुरैः सकलं जगत् |
व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम् ‖52‖
तान् विषण्णा न् सुरान् दृष्ट्वा चंडिका प्राहसत्वरं |
उवाच कालीं चामुंडे विस्तीर्णं वदनं कुरु ‖53‖
मच्छस्त्रपातसंभूतान् रक्तबिंदून् महासुरान् |
रक्तबिंदोः प्रतीच्छ त्वं वक्त्रेणानेन वेगिना ‖54‖
भक्षयंती चर रणो तदुत्पन्नान्महासुरान् |
एवमेष क्षयं दैत्यः क्षेण रक्तो गमिष्यति ‖55‖
भक्ष्य माणा स्त्वया चोग्रा न चोत्पत्स्यंति चापरे |
इत्युक्त्वा तां ततो देवी शूलेनाभिजघान तम् ‖56‖
मुखेन काली जगृहे रक्तबीजस्य शोणितम् |
ततोऽसावाजघानाथ गदया तत्र चंडिकां ‖57‖
न चास्या वेदनां चक्रे गदापातोऽल्पिकामपि |
तस्याहतस्य देहात्तु बहु सुस्राव शोणितम् ‖58‖
यतस्ततस्तद्वक्त्रेण चामुंडा संप्रतीच्छति |
मुखे समुद्गता येऽस्या रक्तपातान्महासुराः ‖59‖
तांश्चखादाथ चामुंडा पपौ तस्य च शोणितम् ‖60‖
देवी शूलेन वज्रेण बाणैरसिभिर् ऋष्टिभिः |
जघान रक्तबीजं तं चामुंडा पीत शोणितम् ‖61‖
स पपात महीपृष्ठे शस्त्रसंघसमाहतः |
नीरक्तश्च महीपाल रक्तबीजो महासुरः ‖62‖
ततस्ते हर्ष मतुलं अवापुस्त्रिदशा नृप |
तेषां मातृगणो जातो ननर्तासृंंगमदोद्धतः ‖63‖
‖ स्वस्ति श्री मार्कंडेय पुराणे सावर्निके मन्वंतरे देवि महत्म्ये रक्तबीजवधोनाम अष्टमोध्याय समाप्तं ‖
आहुति
ॐ जयंती सांगायै सशक्तिकायै सपरिवारायै सवाहनायै रक्ताक्ष्यै अष्टमातृ सहितायै महाहुतिं समर्पयामि नमः स्वाहा ‖