View this in:
देवी महात्म्यम् दुर्गा सप्तशति सप्तमोऽध्यायः
चण्डमुण्ड वधो नाम सप्तमोध्यायः ‖
ध्यानं
ध्यायें रत्न पीठे शुककल पठितं श्रुण्वतीं श्यामलांगीं।
न्यस्तैकांघ्रिं सरोजे शशि शकल धरां वल्लकीं वाद यन्तीं
कहलाराबद्ध मालां नियमित विलसच्चोलिकां रक्त वस्त्रां।
मातंगीं शंख पात्रां मधुर मधुमदां चित्रकोद्भासि भालां।
ऋषिरुवाच।
आग्न्यप्तास्ते ततोदैत्याश्चण्डमुण्डपुरोगमाः।
चतुरन्गबलोपेता ययुरभ्युद्यतायुधाः‖1‖
ददृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम्।
सिंहस्योपरि शैलेन्द्रशृन्गे महतिकान्चने‖2‖
तेदृष्ट्वातांसमादातुमुद्यमं न्चक्रुरुद्यताः
आकृष्टचापासिधरास्तथाऽन्ये तत्समीपगाः‖3‖
ततः कोपं चकारोच्चैरम्भिका तानरीन्प्रति।
कोपेन चास्या वदनं मषीवर्णमभूत्तदा‖4‖
भ्रुकुटीकुटिलात्तस्या ललाटफलकाद्द्रुतम्।
काळी कराळ वदना विनिष्क्रान्तासिपाशिनी ‖5‖
विचित्रखट्वान्गधरा नरमालाविभूषणा।
द्वीपिचर्मपरीधाना शुष्कमांसातिभैरवा‖6‖
अतिविस्तारवदना जिह्वाललनभीषणा।
nimagnaaraktanayanaa naadaapooritadinmukhaa ‖6‖
saa vegenaabhipatitaa ghootayantee mahaasuraan|
सैन्ये तत्र सुरारीणामभक्षयत तद्बलम् ‖8‖
पार्ष्णिग्राहान्कुशग्राहयोधघण्टासमन्वितान्।
समादायैकहस्तेन मुखे चिक्षेप वारणान् ‖9‖
तथैव योधं तुरगइ रथं सारथिना सह।
निक्षिप्य वक्त्रे दशनैश्चर्वयत्यतिभैरवं ‖10‖
एकं जग्राह केशेषु ग्रीवायामथ चापरं।
पादेनाक्रम्यचैवान्यमुरसान्यमपोथयत् ‖11‖
तैर्मुक्तानिच शस्त्राणि महास्त्राणि तथासुरैः।
mukhena jagraaha rushhaa dashanairmathitaanyapi‖12‖
बलिनां तद्बलं सर्वमसुराणां दुरात्मनां
ममर्दाभक्षयच्चान्यानन्यांश्चाताडयत्तथा ‖13‖
असिना निहताः केचित्केचित्खट्वान्गताडिताः।
जग्मुर्विनाशमसुरा दन्ताग्राभिहतास्तथा ‖14‖
क्षणेन तद्भलं सर्व मसुराणां निपातितं।
दृष्ट्वा चण्डोऽभिदुद्राव तां काळीमतिभीषणां ‖15‖
शरवर्षैर्महाभीमैर्भीमाक्षीं तां महासुरः।
छादयामास चक्रैश्च मुण्डः क्षिप्तैः सहस्रशः ‖16‖
तानिचक्राण्यनेकानि विशमानानि तन्मुखम्।
बभुर्यथार्कबिम्बानि सुबहूनि घनोदरं ‖17‖
ततो जहासातिरुषा भीमं भैरवनादिनी।
काळी कराळवदना दुर्दर्शशनोज्ज्वला ‖18‖
उत्थाय च महासिंहं देवी चण्डमधावत।
गृहीत्वा चास्य केशेषु शिरस्तेनासिनाच्छिनत् ‖19‖
अथ मुण्डोऽभ्यधावत्तां दृष्ट्वा चण्डं निपातितम्।
तमप्यपात यद्भमौ सा खड्गाभिहतंरुषा ‖20‖
हतशेषं ततः सैन्यं दृष्ट्वा चण्डं निपातितम्।
मुण्डंच सुमहावीर्यं दिशो भेजे भयातुरम् ‖21‖
शिरश्चण्डस्य काळी च गृहीत्वा मुण्ड मेव च।
प्राह प्रचण्डाट्टहासमिश्रमभ्येत्य चण्डिकाम् ‖22‖
मया तवा त्रोपहृतौ चण्डमुण्डौ महापशू।
युद्धयग्न्ये स्वयं शुम्भं निशुम्भं चहनिष्यसि ‖23‖
ऋषिरुवाच‖
तावानीतौ ततो दृष्ट्वा चण्ड मुण्डौ महासुरौ।
उवाच काळीं कळ्याणी ललितं चण्डिका वचः ‖24‖
यस्माच्चण्डं च मुण्डं च गृहीत्वा त्वमुपागता।
चामुण्डेति ततो l.oke ख्याता देवी भविष्यसि ‖25‖
‖ जय जय श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये चण्डमुण्ड वधो नाम सप्तमोध्याय समाप्तं ‖
आहुति
ओं क्लीं जयंती सांगायै सशक्तिकायै सपरिवारायै सवाहनायै काळी चामुंडा देव्यै कर्पूर बीजाधिष्ठायै महाहुतिं समर्पयामि नमः स्वाहा ‖