View this in:
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in
शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
देवी महात्म्यम् दुर्गा सप्तशति सप्तमोऽध्यायः
चंडमुंड वधो नाम सप्तमोध्यायः ‖
ध्यानं
ध्यायें रत्न पीठे शुककल पठितं श्रुण्वतीं श्यामलांगीं|
न्यस्तैकांघ्रिं सरोजे शशि शकल धरां वल्लकीं वाद यंतीं
कहलाराबद्ध मालां नियमित विलसच्चोलिकां रक्त वस्त्रां|
मातंगीं शंख पात्रां मधुर मधुमदां चित्रकोद्भासि भालां|
ऋषिरुवाच|
आज्ञप्तास्ते ततोदैत्याश्चंडमुंडपुरोगमाः|
चतुरंगबलोपेता ययुरभ्युद्यतायुधाः‖1‖
ददृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम्|
सिंहस्योपरि शैलेंद्रशृंगे महतिकांचने‖2‖
तेदृष्ट्वातांसमादातुमुद्यमं ंचक्रुरुद्यताः
आकृष्टचापासिधरास्तथाऽन्ये तत्समीपगाः‖3‖
ततः कोपं चकारोच्चैरंभिका तानरीन्प्रति|
कोपेन चास्या वदनं मषीवर्णमभूत्तदा‖4‖
भ्रुकुटीकुटिलात्तस्या ललाटफलकाद्द्रुतम्|
काली कराल वदना विनिष्क्रांतासिपाशिनी ‖5‖
विचित्रखट्वांगधरा नरमालाविभूषणा|
द्वीपिचर्मपरीधाना शुष्कमांसातिभैरवा‖6‖
अतिविस्तारवदना जिह्वाललनभीषणा|
निमग्नारक्तनयना नादापूरितदिङ्मुखा ‖6‖
सा वेगेनाभिपतिता घूतयंती महासुरान्|
सैन्ये तत्र सुरारीणामभक्षयत तद्बलम् ‖8‖
पार्ष्णिग्राहांकुशग्राहयोधघंटासमन्वितान्|
समादायैकहस्तेन मुखे चिक्षेप वारणान् ‖9‖
तथैव योधं तुरगै रथं सारथिना सह|
निक्षिप्य वक्त्रे दशनैश्चर्वयत्यतिभैरवं ‖10‖
एकं जग्राह केशेषु ग्रीवायामथ चापरं|
पादेनाक्रम्यचैवान्यमुरसान्यमपोथयत् ‖11‖
तैर्मुक्तानिच शस्त्राणि महास्त्राणि तथासुरैः|
मुखेन जग्राह रुषा दशनैर्मथितान्यपि‖12‖
बलिनां तद्बलं सर्वमसुराणां दुरात्मनां
ममर्दाभक्षयच्चान्यानन्यांश्चाताडयत्तथा ‖13‖
असिना निहताः केचित्केचित्खट्वांगताडिताः|
जग्मुर्विनाशमसुरा दंताग्राभिहतास्तथा ‖14‖
क्षणेन तद्भलं सर्व मसुराणां निपातितं|
दृष्ट्वा चंडोऽभिदुद्राव तां कालीमतिभीषणां ‖15‖
शरवर्षैर्महाभीमैर्भीमाक्षीं तां महासुरः|
छादयामास चक्रैश्च मुंडः क्षिप्तैः सहस्रशः ‖16‖
तानिचक्राण्यनेकानि विशमानानि तन्मुखम्|
बभुर्यथार्कबिंबानि सुबहूनि घनोदरं ‖17‖
ततो जहासातिरुषा भीमं भैरवनादिनी|
काली करालवदना दुर्दर्शशनोज्ज्वला ‖18‖
उत्थाय च महासिंहं देवी चंडमधावत|
गृहीत्वा चास्य केशेषु शिरस्तेनासिनाच्छिनत् ‖19‖
अथ मुंडोऽभ्यधावत्तां दृष्ट्वा चंडं निपातितम्|
तमप्यपात यद्भमौ सा खड्गाभिहतंरुषा ‖20‖
हतशेषं ततः सैन्यं दृष्ट्वा चंडं निपातितम्|
मुंडंच सुमहावीर्यं दिशो भेजे भयातुरम् ‖21‖
शिरश्चंडस्य काली च गृहीत्वा मुंड मेव च|
प्राह प्रचंडाट्टहासमिश्रमभ्येत्य चंडिकाम् ‖22‖
मया तवा त्रोपहृतौ चंडमुंडौ महापशू|
युद्धयज्ञे स्वयं शुंभं निशुंभं चहनिष्यसि ‖23‖
ऋषिरुवाच‖
तावानीतौ ततो दृष्ट्वा चंड मुंडौ महासुरौ|
उवाच कालीं कल्याणी ललितं चंडिका वचः ‖24‖
यस्माच्चंडं च मुंडं च गृहीत्वा त्वमुपागता|
चामुंडेति ततो लॊके ख्याता देवी भविष्यसि ‖25‖
‖ जय जय श्री मार्कंडेय पुराणे सावर्निके मन्वंतरे देवि महत्म्ये चंडमुंड वधो नाम सप्तमोध्याय समाप्तं ‖
आहुति
ॐ क्लीं जयंती सांगायै सशक्तिकायै सपरिवारायै सवाहनायै काली चामुंडा देव्यै कर्पूर बीजाधिष्ठायै महाहुतिं समर्पयामि नमः स्वाहा ‖