View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

devī mahātmyam durgā saptaśati saptamoadhyāyaḥ

caṇḍamuṇḍa vadho nāma saptamodhyāyaḥ ‖

dhyānaṃ
dhyāyeṃ ratna pīṭhe śukakala paṭhitaṃ śruṇvatīṃ śyāmalāṅgīṃ|
nyastaikāṅghriṃ saroje śaśi śakala dharāṃ vallakīṃ vāda yantīṃ
kahalārābaddha mālāṃ niyamita vilasachcholikāṃ rakta vastrāṃ|
mātaṅgīṃ śaṅkha pātrāṃ madhura madhumadāṃ chitrakodbhāsi bhālāṃ|

ṛśhiruvāca|

āGYaptāste tatodaityāścaṇḍamuṇḍapurogamāḥ|
caturaṅgabalopetā yayurabhyudyatāyudhāḥ‖1‖

dadṛśuste tato devīmīśhaddhāsāṃ vyavasthitām|
siṃhasyopari śailendraśṛṅge mahatikāñcane‖2‖

tedṛśhṭvātāṃsamādātumudyamaṃ ñcakrurudyatāḥ
ākṛśhṭacāpāsidharāstathā'nye tatsamīpagāḥ‖3‖

tataḥ kopaṃ cakāroccairambhikā tānarīnprati|
kopena cāsyā vadanaṃ maśhīvarṇamabhūttadā‖4‖

bhrukuṭīkuṭilāttasyā lalāṭaphalakāddrutam|
kāḻī karāḻa vadanā viniśhkrāntāsipāśinī ‖5‖

vicitrakhaṭvāṅgadharā naramālāvibhūśhaṇā|
dvīpicarmaparīdhānā śuśhkamāṃsātibhairavā‖6‖

ativistāravadanā jihvālalanabhīśhaṇā|
nimagnāraktanayanā nādāpūritadiṅmukhā ‖6‖

sā vegenābhipatitā ghūtayantī mahāsurān|
sainye tatra surārīṇāmabhakśhayata tadbalam ‖8‖

pārśhṇigrāhāṅkuśagrāhayodhaghaṇṭāsamanvitān|
samādāyaikahastena mukhe cikśhepa vāraṇān ‖9‖

tathaiva yodhaṃ turagai rathaṃ sārathinā saha|
nikśhipya vaktre daśanaiścarvayatyatibhairavaṃ ‖10‖

ekaṃ jagrāha keśeśhu grīvāyāmatha cāparaṃ|
pādenākramyacaivānyamurasānyamapothayat ‖11‖

tairmuktānica śastrāṇi mahāstrāṇi tathāsuraiḥ|
mukhena jagrāha ruśhā daśanairmathitānyapi‖12‖

balināṃ tadbalaṃ sarvamasurāṇāṃ durātmanāṃ
mamardābhakśhayaccānyānanyāṃścātāḍayattathā ‖13‖

asinā nihatāḥ kecitkecitkhaṭvāṅgatāḍitāḥ|
jagmurvināśamasurā dantāgrābhihatāstathā ‖14‖

kśhaṇena tadbhalaṃ sarva masurāṇāṃ nipātitaṃ|
dṛśhṭvā caṇḍoabhidudrāva tāṃ kāḻīmatibhīśhaṇāṃ ‖15‖

śaravarśhairmahābhīmairbhīmākśhīṃ tāṃ mahāsuraḥ|
Chādayāmāsa cakraiśca muṇḍaḥ kśhiptaiḥ sahasraśaḥ ‖16‖

tānicakrāṇyanekāni viśamānāni tanmukham|
babhuryathārkabimbāni subahūni ghanodaraṃ ‖17‖

tato jahāsātiruśhā bhīmaṃ bhairavanādinī|
kāḻī karāḻavadanā durdarśaśanojjvalā ‖18‖

utthāya ca mahāsiṃhaṃ devī caṇḍamadhāvata|
gṛhītvā cāsya keśeśhu śirastenāsinācChinat ‖19‖

atha muṇḍoabhyadhāvattāṃ dṛśhṭvā caṇḍaṃ nipātitam|
tamapyapāta yadbhamau sā khaḍgābhihataṃruśhā ‖20‖

hataśeśhaṃ tataḥ sainyaṃ dṛśhṭvā caṇḍaṃ nipātitam|
muṇḍañca sumahāvīryaṃ diśo bheje bhayāturam ‖21‖

śiraścaṇḍasya kāḻī ca gṛhītvā muṇḍa meva ca|
prāha pracaṇḍāṭṭahāsamiśramabhyetya caṇḍikām ‖22‖

mayā tavā tropahṛtau caṇḍamuṇḍau mahāpaśū|
yuddhayaGYe svayaṃ śumbhaṃ niśumbhaṃ cahaniśhyasi ‖23‖

ṛśhiruvāca‖

tāvānītau tato dṛśhṭvā caṇḍa muṇḍau mahāsurau|
uvāca kāḻīṃ kaḻyāṇī lalitaṃ caṇḍikā vacaḥ ‖24‖

yasmāccaṇḍaṃ ca muṇḍaṃ ca gṛhītvā tvamupāgatā|
cāmuṇḍeti tato loke khyātā devī bhaviśhyasi ‖25‖

‖ jaya jaya śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye caṇḍamuṇḍa vadho nāma saptamodhyāya samāptaṃ ‖

āhuti
oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai kāḻī chāmuṇḍā devyai karpūra bījādhiśhṭhāyai mahāhutiṃ samarpayāmi namaḥ svāhā ‖