View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
devī mahātmyam durgā saptaśati saptamoadhyāyaḥ
caṇḍamuṇḍa vadho nāma saptamodhyāyaḥ ‖
dhyānaṃ
dhyāyeṃ ratna pīṭhe śukakala paṭhitaṃ śruṇvatīṃ śyāmalāṅgīṃ|
nyastaikāṅghriṃ saroje śaśi śakala dharāṃ vallakīṃ vāda yantīṃ
kahalārābaddha mālāṃ niyamita vilasachcholikāṃ rakta vastrāṃ|
mātaṅgīṃ śaṅkha pātrāṃ madhura madhumadāṃ chitrakodbhāsi bhālāṃ|
ṛśhiruvāca|
āGYaptāste tatodaityāścaṇḍamuṇḍapurogamāḥ|
caturaṅgabalopetā yayurabhyudyatāyudhāḥ‖1‖
dadṛśuste tato devīmīśhaddhāsāṃ vyavasthitām|
siṃhasyopari śailendraśṛṅge mahatikāñcane‖2‖
tedṛśhṭvātāṃsamādātumudyamaṃ ñcakrurudyatāḥ
ākṛśhṭacāpāsidharāstathā'nye tatsamīpagāḥ‖3‖
tataḥ kopaṃ cakāroccairambhikā tānarīnprati|
kopena cāsyā vadanaṃ maśhīvarṇamabhūttadā‖4‖
bhrukuṭīkuṭilāttasyā lalāṭaphalakāddrutam|
kāḻī karāḻa vadanā viniśhkrāntāsipāśinī ‖5‖
vicitrakhaṭvāṅgadharā naramālāvibhūśhaṇā|
dvīpicarmaparīdhānā śuśhkamāṃsātibhairavā‖6‖
ativistāravadanā jihvālalanabhīśhaṇā|
nimagnāraktanayanā nādāpūritadiṅmukhā ‖6‖
sā vegenābhipatitā ghūtayantī mahāsurān|
sainye tatra surārīṇāmabhakśhayata tadbalam ‖8‖
pārśhṇigrāhāṅkuśagrāhayodhaghaṇṭāsamanvitān|
samādāyaikahastena mukhe cikśhepa vāraṇān ‖9‖
tathaiva yodhaṃ turagai rathaṃ sārathinā saha|
nikśhipya vaktre daśanaiścarvayatyatibhairavaṃ ‖10‖
ekaṃ jagrāha keśeśhu grīvāyāmatha cāparaṃ|
pādenākramyacaivānyamurasānyamapothayat ‖11‖
tairmuktānica śastrāṇi mahāstrāṇi tathāsuraiḥ|
mukhena jagrāha ruśhā daśanairmathitānyapi‖12‖
balināṃ tadbalaṃ sarvamasurāṇāṃ durātmanāṃ
mamardābhakśhayaccānyānanyāṃścātāḍayattathā ‖13‖
asinā nihatāḥ kecitkecitkhaṭvāṅgatāḍitāḥ|
jagmurvināśamasurā dantāgrābhihatāstathā ‖14‖
kśhaṇena tadbhalaṃ sarva masurāṇāṃ nipātitaṃ|
dṛśhṭvā caṇḍoabhidudrāva tāṃ kāḻīmatibhīśhaṇāṃ ‖15‖
śaravarśhairmahābhīmairbhīmākśhīṃ tāṃ mahāsuraḥ|
Chādayāmāsa cakraiśca muṇḍaḥ kśhiptaiḥ sahasraśaḥ ‖16‖
tānicakrāṇyanekāni viśamānāni tanmukham|
babhuryathārkabimbāni subahūni ghanodaraṃ ‖17‖
tato jahāsātiruśhā bhīmaṃ bhairavanādinī|
kāḻī karāḻavadanā durdarśaśanojjvalā ‖18‖
utthāya ca mahāsiṃhaṃ devī caṇḍamadhāvata|
gṛhītvā cāsya keśeśhu śirastenāsinācChinat ‖19‖
atha muṇḍoabhyadhāvattāṃ dṛśhṭvā caṇḍaṃ nipātitam|
tamapyapāta yadbhamau sā khaḍgābhihataṃruśhā ‖20‖
hataśeśhaṃ tataḥ sainyaṃ dṛśhṭvā caṇḍaṃ nipātitam|
muṇḍañca sumahāvīryaṃ diśo bheje bhayāturam ‖21‖
śiraścaṇḍasya kāḻī ca gṛhītvā muṇḍa meva ca|
prāha pracaṇḍāṭṭahāsamiśramabhyetya caṇḍikām ‖22‖
mayā tavā tropahṛtau caṇḍamuṇḍau mahāpaśū|
yuddhayaGYe svayaṃ śumbhaṃ niśumbhaṃ cahaniśhyasi ‖23‖
ṛśhiruvāca‖
tāvānītau tato dṛśhṭvā caṇḍa muṇḍau mahāsurau|
uvāca kāḻīṃ kaḻyāṇī lalitaṃ caṇḍikā vacaḥ ‖24‖
yasmāccaṇḍaṃ ca muṇḍaṃ ca gṛhītvā tvamupāgatā|
cāmuṇḍeti tato loke khyātā devī bhaviśhyasi ‖25‖
‖ jaya jaya śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye caṇḍamuṇḍa vadho nāma saptamodhyāya samāptaṃ ‖
āhuti
oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai kāḻī chāmuṇḍā devyai karpūra bījādhiśhṭhāyai mahāhutiṃ samarpayāmi namaḥ svāhā ‖