View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.

देवी महात्म्यम् दुर्गा सप्तशति षष्ठोऽध्यायः

शुंभनिशुंभसेनानीधूम्रलोचनवधो नाम षष्टो ध्यायः ‖

ध्यानं
नगाधीश्वर विष्त्रां फणि फणोत्तंसोरु रत्नावली
भास्वद् देह लतां निभॊउ नेत्रयोद्भासितां |
माला कुंभ कपाल नीरज करां चंद्रा अर्ध चूढांबरां
सर्वेश्वर भैरवांग निलयां पद्मावतीचिंतये ‖

ऋषिरुवाच ‖1‖

इत्याकर्ण्य वचो देव्याः स दूतोऽमर्षपूरितः |
समाचष्ट समागम्य दैत्यराजाय विस्तरात् ‖ 2 ‖

तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट् ततः |
स क्रोधः प्राह दैत्यानामधिपं धूम्रलोचनम् ‖3‖

हे धूम्रलोचनाशु त्वं स्वसैन्य परिवारितः|
तामानय बल्लाद्दुष्टां केशाकर्षण विह्वलाम् ‖4‖

तत्परित्राणदः कश्चिद्यदि वोत्तिष्ठतेऽपरः|
स हंतव्योऽमरोवापि यक्षो गंधर्व एव वा ‖5‖

ऋषिरुवाच ‖6‖

तेनाज्ञप्तस्ततः शीघ्रं स दैत्यो धूम्रलोचनः|
वृतः षष्ट्या सहस्राणां असुराणांद्रुतंयमौ ‖6‖

न दृष्ट्वा तां ततो देवीं तुहिनाचल संस्थितां|
जगादोच्चैः प्रयाहीति मूलं शुंबनिशुंभयोः ‖8‖

न चेत्प्रीत्याद्य भवती मद्भर्तारमुपैष्यति
ततो बलान्नयाम्येष केशाकर्षणविह्वलाम् ‖9‖

देव्युवाच ‖10‖

दैत्येश्वरेण प्रहितो बलवान्बलसंवृतः|
बलान्नयसि मामेवं ततः किं ते करोम्यहम् ‖11‖

ऋषिरुवाच ‖12‖

इत्युक्तः सोऽभ्यधावत्तां असुरो धूम्रलोचनः|
हूंकारेणैव तं भस्म सा चकारांबिका तदा‖13‖

अथ क्रुद्धं महासैन्यं असुराणां तथांबिका|
ववर्ष सायुकैस्तीक्ष्णैस्तथा शक्तिपरश्वधैः ‖14‖

ततो धुतसटः कोपात्कृत्वा नादं सुभैरवम्|
पपातासुर सेनायां सिंहो देव्याः स्ववाहनः ‖15‖

कांश्चित्करप्रहारेण दैत्यानास्येन चापारान्|
आक्रांत्या चाधरेण्यान् जघान स महासुरान् ‖16‖

केषांचित्पाटयामास नखैः कोष्ठानि केसरी|
तथा तलप्रहारेण शिरांसि कृतवान् पृथक् ‖17‖

विच्छिन्नबाहुशिरसः कृतास्तेन तथापरे|
पपौच रुधिरं कोष्ठादन्येषां धुतकेसरः ‖18‖

क्षणेन तद्बलं सर्वं क्षयं नीतं महात्मना|
तेन केसरिणा देव्या वाहनेनातिकोपिना ‖19‖

श्रुत्वा तमसुरं देव्या निहतं धूम्रलोचनम्|
बलं च क्षयितं कृत्स्नं देवी केसरिणा ततः‖20‖

चुकोप दैत्याधिपतिः शुंभः प्रस्फुरिताधरः|
आज्ञापयामास च तौ चंडमुंडौ महासुरौ ‖21‖

हेचंड हे मुंड बलैर्बहुभिः परिवारितौ
तत्र गच्छत गत्वा च सा समानीयतां लघु ‖22‖

केशेष्वाकृष्य बद्ध्वा वा यदि वः संशयो युधि|
तदाशेषा युधैः सर्वैर् असुरैर्विनिहन्यतां ‖23‖

तस्यां हतायां दुष्टायां सिंहे च विनिपातिते|
शीघ्रमागम्यतां बद्वा गृहीत्वातामथांबिकाम् ‖24‖

‖ स्वस्ति श्री मार्कंडेय पुराणे सावर्निकेमन्वंतरे देवि महत्म्ये शुंभनिशुंभसेनानीधूम्रलोचनवधो नाम षष्टो ध्यायः ‖

आहुति
ॐ क्लीं जयंती सांगायै सशक्तिकायै सपरिवारायै सवाहनायै महाहुतिं समर्पयामि नमः स्वाहा ‖