View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

devī mahātmyam durgā saptaśati śhaśhṭhoadhyāyaḥ

śumbhaniśumbhasenānīdhūmralocanavadho nāma śhaśhṭo dhyāyaḥ ‖

dhyānaṃ
nagādhīśvara viśhtrāṃ phaṇi phaṇottṃsoru ratnāvaḻī
bhāsvad deha latāṃ nibhou netrayodbhāsitāṃ |
mālā kumbha kapāla nīraja karāṃ chandrā ardha chūḍhāmbarāṃ
sarveśvara bhairavāṅga nilayāṃ padmāvatīchintaye ‖

ṛśhiruvāca ‖1‖

ityākarṇya vaco devyāḥ sa dūtoamarśhapūritaḥ |
samācaśhṭa samāgamya daityarājāya vistarāt ‖ 2 ‖

tasya dūtasya tadvākyamākarṇyāsurarāṭ tataḥ |
sa krodhaḥ prāha daityānāmadhipaṃ dhūmralocanam ‖3‖

he dhūmralocanāśu tvaṃ svasainya parivāritaḥ|
tāmānaya ballādduśhṭāṃ keśākarśhaṇa vihvalām ‖4‖

tatparitrāṇadaḥ kaścidyadi vottiśhṭhateaparaḥ|
sa hantavyoamarovāpi yakśho gandharva eva vā ‖5‖

ṛśhiruvāca ‖6‖

tenāGYaptastataḥ śīghraṃ sa daityo dhūmralocanaḥ|
vṛtaḥ śhaśhṭyā sahasrāṇāṃ asurāṇāndrutaṃyamau ‖6‖

na dṛśhṭvā tāṃ tato devīṃ tuhinācala saṃsthitāṃ|
jagādoccaiḥ prayāhīti mūlaṃ śumbaniśumbhayoḥ ‖8‖

na cetprītyādya bhavatī madbhartāramupaiśhyati
tato balānnayāmyeśha keśākarśhaṇavihvalām ‖9‖

devyuvāca ‖10‖

daityeśvareṇa prahito balavānbalasaṃvṛtaḥ|
balānnayasi māmevaṃ tataḥ kiṃ te karomyaham ‖11‖

ṛśhiruvāca ‖12‖

ityuktaḥ soabhyadhāvattāṃ asuro dhūmralocanaḥ|
hūṅkāreṇaiva taṃ bhasma sā cakārāmbikā tadā‖13‖

atha kruddhaṃ mahāsainyaṃ asurāṇāṃ tathāmbikā|
vavarśha sāyukaistīkśhṇaistathā śaktiparaśvadhaiḥ ‖14‖

tato dhutasaṭaḥ kopātkṛtvā nādaṃ subhairavam|
papātāsura senāyāṃ siṃho devyāḥ svavāhanaḥ ‖15‖

kāṃścitkaraprahāreṇa daityānāsyena cāpārān|
ākrāntyā cādhareṇyān jaghāna sa mahāsurān ‖16‖

keśhāñcitpāṭayāmāsa nakhaiḥ kośhṭhāni kesarī|
tathā talaprahāreṇa śirāṃsi kṛtavān pṛthak ‖17‖

vicChinnabāhuśirasaḥ kṛtāstena tathāpare|
papauca rudhiraṃ kośhṭhādanyeśhāṃ dhutakesaraḥ ‖18‖

kśhaṇena tadbalaṃ sarvaṃ kśhayaṃ nītaṃ mahātmanā|
tena kesariṇā devyā vāhanenātikopinā ‖19‖

śrutvā tamasuraṃ devyā nihataṃ dhūmralocanam|
balaṃ ca kśhayitaṃ kṛtsnaṃ devī kesariṇā tataḥ‖20‖

cukopa daityādhipatiḥ śumbhaḥ prasphuritādharaḥ|
āGYāpayāmāsa ca tau caṇḍamuṇḍau mahāsurau ‖21‖

hecaṇḍa he muṇḍa balairbahubhiḥ parivāritau
tatra gacChata gatvā ca sā samānīyatāṃ laghu ‖22‖

keśeśhvākṛśhya baddhvā vā yadi vaḥ saṃśayo yudhi|
tadāśeśhā yudhaiḥ sarvair asurairvinihanyatāṃ ‖23‖

tasyāṃ hatāyāṃ duśhṭāyāṃ siṃhe ca vinipātite|
śīghramāgamyatāṃ badvā gṛhītvātāmathāmbikām ‖24‖

‖ svasti śrī mārkaṇḍeya purāṇe sāvarnikemanvantare devi mahatmye śumbhaniśumbhasenānīdhūmralocanavadho nāma śhaśhṭo dhyāyaḥ ‖

āhuti
oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai mahāhutiṃ samarpayāmi namaḥ svāhā ‖