View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
devī mahātmyam durgā saptaśati śhaśhṭhoadhyāyaḥ
śumbhaniśumbhasenānīdhūmralocanavadho nāma śhaśhṭo dhyāyaḥ ‖
dhyānaṃ
nagādhīśvara viśhtrāṃ phaṇi phaṇottṃsoru ratnāvaḻī
bhāsvad deha latāṃ nibhou netrayodbhāsitāṃ |
mālā kumbha kapāla nīraja karāṃ chandrā ardha chūḍhāmbarāṃ
sarveśvara bhairavāṅga nilayāṃ padmāvatīchintaye ‖
ṛśhiruvāca ‖1‖
ityākarṇya vaco devyāḥ sa dūtoamarśhapūritaḥ |
samācaśhṭa samāgamya daityarājāya vistarāt ‖ 2 ‖
tasya dūtasya tadvākyamākarṇyāsurarāṭ tataḥ |
sa krodhaḥ prāha daityānāmadhipaṃ dhūmralocanam ‖3‖
he dhūmralocanāśu tvaṃ svasainya parivāritaḥ|
tāmānaya ballādduśhṭāṃ keśākarśhaṇa vihvalām ‖4‖
tatparitrāṇadaḥ kaścidyadi vottiśhṭhateaparaḥ|
sa hantavyoamarovāpi yakśho gandharva eva vā ‖5‖
ṛśhiruvāca ‖6‖
tenāGYaptastataḥ śīghraṃ sa daityo dhūmralocanaḥ|
vṛtaḥ śhaśhṭyā sahasrāṇāṃ asurāṇāndrutaṃyamau ‖6‖
na dṛśhṭvā tāṃ tato devīṃ tuhinācala saṃsthitāṃ|
jagādoccaiḥ prayāhīti mūlaṃ śumbaniśumbhayoḥ ‖8‖
na cetprītyādya bhavatī madbhartāramupaiśhyati
tato balānnayāmyeśha keśākarśhaṇavihvalām ‖9‖
devyuvāca ‖10‖
daityeśvareṇa prahito balavānbalasaṃvṛtaḥ|
balānnayasi māmevaṃ tataḥ kiṃ te karomyaham ‖11‖
ṛśhiruvāca ‖12‖
ityuktaḥ soabhyadhāvattāṃ asuro dhūmralocanaḥ|
hūṅkāreṇaiva taṃ bhasma sā cakārāmbikā tadā‖13‖
atha kruddhaṃ mahāsainyaṃ asurāṇāṃ tathāmbikā|
vavarśha sāyukaistīkśhṇaistathā śaktiparaśvadhaiḥ ‖14‖
tato dhutasaṭaḥ kopātkṛtvā nādaṃ subhairavam|
papātāsura senāyāṃ siṃho devyāḥ svavāhanaḥ ‖15‖
kāṃścitkaraprahāreṇa daityānāsyena cāpārān|
ākrāntyā cādhareṇyān jaghāna sa mahāsurān ‖16‖
keśhāñcitpāṭayāmāsa nakhaiḥ kośhṭhāni kesarī|
tathā talaprahāreṇa śirāṃsi kṛtavān pṛthak ‖17‖
vicChinnabāhuśirasaḥ kṛtāstena tathāpare|
papauca rudhiraṃ kośhṭhādanyeśhāṃ dhutakesaraḥ ‖18‖
kśhaṇena tadbalaṃ sarvaṃ kśhayaṃ nītaṃ mahātmanā|
tena kesariṇā devyā vāhanenātikopinā ‖19‖
śrutvā tamasuraṃ devyā nihataṃ dhūmralocanam|
balaṃ ca kśhayitaṃ kṛtsnaṃ devī kesariṇā tataḥ‖20‖
cukopa daityādhipatiḥ śumbhaḥ prasphuritādharaḥ|
āGYāpayāmāsa ca tau caṇḍamuṇḍau mahāsurau ‖21‖
hecaṇḍa he muṇḍa balairbahubhiḥ parivāritau
tatra gacChata gatvā ca sā samānīyatāṃ laghu ‖22‖
keśeśhvākṛśhya baddhvā vā yadi vaḥ saṃśayo yudhi|
tadāśeśhā yudhaiḥ sarvair asurairvinihanyatāṃ ‖23‖
tasyāṃ hatāyāṃ duśhṭāyāṃ siṃhe ca vinipātite|
śīghramāgamyatāṃ badvā gṛhītvātāmathāmbikām ‖24‖
‖ svasti śrī mārkaṇḍeya purāṇe sāvarnikemanvantare devi mahatmye śumbhaniśumbhasenānīdhūmralocanavadho nāma śhaśhṭo dhyāyaḥ ‖
āhuti
oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai mahāhutiṃ samarpayāmi namaḥ svāhā ‖