View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

devī mahātmyam durgā saptaśati panchamoadhyāyaḥ

devyā dūta saṃvādo nāma pañcamo dhyāyaḥ ‖

asya śrī uttaracaritrasya rudra ṛśhiḥ | śrī mahāsarasvatī devatā | anuśhṭupChandhaḥ |bhīmā śaktiḥ | bhrāmarī bījaṃ | sūryastatvaṃ | sāmavedaḥ | svarūpaṃ | śrī mahāsarasvatiprītyarthe | uttaracaritrapāṭhe viniyogaḥ ‖

dhyānaṃ
ghaṇṭāśūlahalāni śaṅkha musale cakraṃ dhanuḥ sāyakaṃ
hastābjairdhadatīṃ ghanāntavilasacChītāṃśutulyaprabhāṃ
gaurī deha samudbhavāṃ trijagatāṃ ādhārabhūtāṃ mahā
pūrvāmatra sarasvatī manubhaje śumbhādidaityārdinīṃ‖

‖ṛśhiruvāca‖ ‖ 1 ‖

purā śumbhaniśumbhābhyāmasurābhyāṃ śachīpateḥ
trailokyaṃ yaGYya bhāgāśca hṛtā madabalāśrayāt ‖2‖

tāveva sūryatām tadvadadhikāraṃ tathaindavaṃ
kouberamatha yāmyaṃ chakrānte varuṇasya ca
tāveva pavanarddhi'ṃ ca cakraturvahni karmaca
tato devā vinirdhūtā bhraśhṭarājyāḥ parājitāḥ ‖3‖

hṛtādhikārāstridaśāstābhyāṃ sarve nirākṛtā|
mahāsurābhyāṃ tāṃ devīṃ saṃsmarantyaparājitāṃ ‖4‖

tayāsmākaṃ varo datto yadhāpatsu smṛtākhilāḥ|
bhavatāṃ nāśayiśhyāmi tatkśhaṇātparamāpadaḥ ‖5‖

itikṛtvā matiṃ devā himavantaṃ nageśvaraṃ|
jagmustatra tato devīṃ viśhṇumāyāṃ pratuśhṭuvuḥ ‖6‖

devā ūcuḥ

namo devyai mahādevyai śivāyai satataṃ namaḥ|
namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ smatāṃ ‖6‖

roudrāya namo nityāyai gouryai dhātryai namo namaḥ
jyotsnāyai cendurūpiṇyai sukhāyai satataṃ namaḥ ‖8‖

kaḻyāṇyai praṇatā vṛddhyai siddhyai kurmo namo namaḥ|
nairṛtyai bhūbhṛtāṃ lakśhmai śarvāṇyai te namo namaḥ ‖9‖

durgāyai durgapārāyai sārāyai sarvakāriṇyai
khyātyai tathaiva kṛśhṇāyai dhūmrāyai satataṃ namaḥ ‖10‖

atisaumyatiroudrāyai natāstasyai namo namaḥ
namo jagatpratiśhṭhāyai devyai kṛtyai namo namaḥ ‖11‖

yādevī sarvabhūteśhū viśhṇumāyeti śabdhitā|
namastasyai, namastasyai,namastasyai namonamaḥ ‖12

yādevī sarvabhūteśhū cetanetyabhidhīyate|
namastasyai, namastasyai,namastasyai namonamaḥ ‖13‖

yādevī sarvabhūteśhū buddhirūpeṇa saṃsthitā|
namastasyai, namastasyai,namastasyai namonamaḥ ‖14‖

yādevī sarvabhūteśhū nidrārūpeṇa saṃsthitā|
namastasyai, namastasyai,namastasyai namonamaḥ ‖15‖

yādevī sarvabhūteśhū kśhudhārūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ‖16‖

yādevī sarvabhūteśhū Chāyārūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ‖17‖

yādevī sarvabhūteśhū śaktirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ‖18‖

yādevī sarvabhūteśhū tṛśhṇārūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ‖19‖

yādevī sarvabhūteśhū kśhāntirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ‖20‖

yādevī sarvabhūteśhū jātirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ‖21‖

yādevī sarvabhūteśhū lajjārūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ‖22‖

yādevī sarvabhūteśhū śāntirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ‖23‖

yādevī sarvabhūteśhū śraddhārūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ‖24‖

yādevī sarvabhūteśhū kāntirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ‖25‖

yādevī sarvabhūteśhū lakśhmīrūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ‖26‖

yādevī sarvabhūteśhū vṛttirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ‖27‖

yādevī sarvabhūteśhū smṛtirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ‖28‖

yādevī sarvabhūteśhū dayārūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ‖29‖

yādevī sarvabhūteśhū tuśhṭirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ‖30‖

yādevī sarvabhūteśhū mātṛrūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ‖31‖

yādevī sarvabhūteśhū bhrāntirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ‖32‖

indriyāṇāmadhiśhṭhātrī bhūtānāṃ cākhileśhu yā|
bhūteśhu satataṃ tasyai vyāpti devyai namo namaḥ ‖33‖

citirūpeṇa yā kṛtsnameta dvyāpya sthitā jagat
namastasyai, namastasyai,namastasyai namonamaḥ ‖34‖

stutāsuraiḥ pūrvamabhīśhṭa saṃśrayāttathā
surendreṇa dineśhusevitā|
karotusā naḥ śubhaheturīśvarī
śubhāni bhadrāṇya bhihantu cāpadaḥ ‖35‖

yā sāmprataṃ coddhatadaityatāpitai
rasmābhirīśācasurairnamaśyate|
yāca smatā tat^kśhaṇa meva hanti naḥ
sarvā padobhaktivinamramūrtibhiḥ ‖36‖

ṛśhiruvāca‖

evaṃ stavābhi yuktānāṃ devānāṃ tatra pārvatī|
snātumabhyāyayau toye jāhnavyā nṛpanandana ‖37‖

sābravīttān surān subhrūrbhavadbhiḥ stūyateatra kā
śarīrakośataścāsyāḥ samudbhūtā' bravīcChivā ‖38‖

stotraṃ mamaitatkriyate śumbhadaitya nirākṛtaiḥ
devaiḥ sametaiḥ samare niśumbhena parājitaiḥ ‖39‖

śarīrakośādyattasyāḥ pārvatyā niḥsṛtāmbikā|
kauśikīti samasteśhu tato lokeśhu gīyate ‖40‖

tasyāṃvinirgatāyāṃ tu kṛśhṇābhūtsāpi pārvatī|
kāḻiketi samākhyātā himācalakṛtāśrayā ‖41‖

tatoambikāṃ paraṃ rūpaṃ bibhrāṇāṃ sumanoharaṃ |
dadarśa caṇdo muṇdaśca bhṛtyau śumbhaniśumbhayoḥ ‖42‖

tābhyāṃ śumbhāya cākhyātā sātīva sumanoharā|
kāpyāste strī mahārāja bhāsa yantī himācalam ‖43‖

naiva tādṛk kvacidrūpaṃ dṛśhṭaṃ kenaciduttamam|
GYāyatāṃ kāpyasau devī gṛhyatāṃ cāsureśvara ‖44‖

strī ratna maticārvañjgī dyotayantīdiśastviśhā|
sātutiśhṭati daityendra tāṃ bhavān draśhṭu marhati ‖45‖

yāni ratnāni maṇayo gajāśvādīni vai prabho|
trai lokyetu samastāni sāmprataṃ bhāntite gṛhe ‖46‖

airāvataḥ samānīto gajaratnaṃ punardarāt|
pārijāta taruścāyaṃ tathaivoccaiḥ śravā hayaḥ ‖47‖

vimānaṃ haṃsasaṃyuktametattiśhṭhati teaṅgaṇe|
ratnabhūta mihānītaṃ yadāsīdvedhasoadbhutaṃ ‖48‖

nidhireśha mahā padmaḥ samānīto dhaneśvarāt|
kiñjalkinīṃ dadau cābdhirmālāmamlānapajkajāṃ ‖49‖

Chatraṃ tevāruṇaṃ gehe kāñcanasrāvi tiśhṭhati|
tathāyaṃ syandanavaro yaḥ purāsītprajāpateḥ ‖50‖

mṛtyorutkrāntidā nāma śaktirīśa tvayā hṛtā|
pāśaḥ salila rājasya bhrātustava parigrahe ‖51‖

niśumbhasyābdhijātāśca samastā ratna jātayaḥ|
vahniścāpi dadau tubhya magniśauce ca vāsasī ‖52‖

evaṃ daityendra ratnāni samastānyāhṛtāni te
strrī ratna meśhā kalyāṇī tvayā kasmānna gṛhyate ‖53‖

ṛśhiruvāca|

niśamyeti vacaḥ śumbhaḥ sa tadā caṇḍamuṇḍayoḥ|
preśhayāmāsa sugrīvaṃ dūtaṃ devyā mahāsuraṃ ‖54‖

iti ceti ca vaktavyā sā gatvā vacanānmama|
yathā cābhyeti samprītyā tathā kāryaṃ tvayā laghu ‖55‖

satatra gatvā yatrāste śailoddośeatiśobhane|
sādevī tāṃ tataḥ prāha ślakśhṇaṃ madhurayā girā ‖56‖

dūta uvāca‖

devi daityeśvaraḥ śumbhastrelokye parameśvaraḥ|
dūtoahaṃ preśhi tastena tvatsakāśamihāgataḥ ‖57‖

avyāhatāGYaḥ sarvāsu yaḥ sadā devayoniśhu|
nirjitākhila daityāriḥ sa yadāha śṛṇuśhva tat ‖58‖

mamatrailokya makhilaṃ mamadevā vaśānugāḥ|
yaGYabhāgānahaṃ sarvānupāśnāmi pṛthak pṛthak ‖59‖

trailokyevararatnāni mama vaśyānyaśeśhataḥ|
tathaiva gajaratnaṃ ca hṛtaṃ devendravāhanaṃ ‖60‖

kśhīrodamathanodbhūta maśvaratnaṃ mamāmaraiḥ|
uccaiḥśravasasaṃGYaṃ tatpraṇipatya samarpitaṃ ‖61‖

yānicānyāni deveśhu gandharveśhūrageśhu ca |
ratnabhūtāni bhūtāni tāni mayyeva śobhane ‖62‖

strī ratnabhūtāṃ tāṃ devīṃ loke manyā mahe vayaṃ|
sā tvamasmānupāgacCha yato ratnabhujo vayaṃ ‖63‖

māṃvā mamānujaṃ vāpi niśumbhamuruvikramam|
bhajatvaṃ cañcalāpājgi ratna bhūtāsi vai yataḥ ‖64‖

paramaiśvarya matulaṃ prāpsyase matparigrahāt|
etadbhudthyā samālocya matparigrahatāṃ vraja ‖65‖

ṛśhiruvāca‖

ityuktā sā tadā devī gambhīrāntaḥsmitā jagau|
durgā bhagavatī bhadrā yayedaṃ dhāryate jagat ‖66‖

devyuvāca‖

satya muktaṃ tvayā nātra mithyākiñcittvayoditam|
trailokyādhipatiḥ śumbho niśumbhaścāpi tādṛśaḥ ‖67‖

kiṃ tvatra yatpratiGYātaṃ mithyā tatkriyate katham|
śrūyatāmalpabhuddhitvāt tpratiGYā yā kṛtā purā ‖68‖

yomām jayati sajgrāme yo me darpaṃ vyapohati|
yome pratibalo loke sa me bhartā bhaviśhyati ‖69‖

tadāgacChatu śumbhoatra niśumbho vā mahāsuraḥ|
māṃ jitvā kiṃ cireṇātra pāṇiṅgṛhṇātumelaghu ‖70‖

dūta uvāca‖

avaliptāsi maivaṃ tvaṃ devi brūhi mamāgrataḥ|
trailokyekaḥ pumāṃstiśhṭed agre śumbhaniśumbhayoḥ ‖71‖

anyeśhāmapi daityānāṃ sarve devā na vai yudhi|
kiṃ tiśhṭhanti summukhe devi punaḥ strī tvamekikā ‖72‖

indrādyāḥ sakalā devāstasthuryeśhāṃ na saṃyuge|
śumbhādīnāṃ kathaṃ teśhāṃ strī prayāsyasi sammukham ‖73‖

sātvaṃ gacCha mayaivoktā pārśvaṃ śumbhaniśumbhayoḥ|
keśākarśhaṇa nirdhūta gauravā mā gamiśhyasi‖74‖

devyuvāca|

evametad balī śumbho niśumbhaścātivīryavān|
kiṃ karomi pratiGYā me yadanālocitāpurā ‖75‖

satvaṃ gacCha mayoktaṃ te yadetattsarva mādṛtaḥ|
tadācakśhvā surendrāya sa ca yuktaṃ karotu yat ‖76‖

‖ iti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye devyā dūta saṃvādo nāma pañcamo dhyāyaḥ samāptaṃ ‖

āhuti
klīṃ jayantī sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai dhūmrākśhyai viśhṇumāyādi chaturviṃśad devatābhyo mahāhutiṃ samarpayāmi namaḥ svāhā ‖