View this in:
देवी महात्म्यम् दुर्गा सप्तशति चतुर्थोऽध्यायः
शक्रादिस्तुतिर्नाम चतुर्धोऽध्यायः ‖
ध्यानं
कालाभ्राभां कटाक्षैर् अरि कुल भयदां m.ouLi बद्धेंदु रेखां
शंख चक्र कृपाणं त्रिशिख मपि करैर् उद्वहन्तीं त्रिनृत्रां ।
सिंह स्कंदाधिरूढां त्रिभुवन मखिलं तेजसा पूरयंतीं
ध्यायेद् दुर्गां जयाख्यां त्रिदश परिवृतां सेवितां सिद्धि कामैः ‖
ऋषिरुवाच ‖1‖
शक्रादयः सुरगणा निहतेऽतिवीर्ये
tasminduraatmani suraaribale ca devyaa |
तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा
वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः ‖ 2 ‖
देव्या यया ततमिदं जगदात्मशक्त्या
निःशेषदेवगणशक्तिसमूहमूर्त्या ।
तामम्बिकामखिलदेवमहर्षिपूज्यां
भक्त्या नताः स्म विदधातुशुभानि सा नः ‖3‖
यस्याः प्रभावमतुलं भगवाननन्तो
ब्रह्मा हरश्च नहि वक्तुमलं बलं च ।
सा चण्डिकाऽखिल जगत्परिपालनाय
नाशाय चाशुभभयस्य मतिं करोतु ‖4‖
या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः
पापात्मनां कृतधियां हृदयेषु बुद्धिः ।
श्रद्था सतां कुलजनप्रभवस्य लज्जा
तां त्वां नताः स्म परिपालय देवि विश्वम् ‖5‖
किं वर्णयाम तवरूप मचिन्त्यमेतत्
किन्चातिवीर्यमसुरक्षयकारि भूरि ।
किं चाहवेषु चरितानि तवात्भुतानि
सर्वेषु देव्यसुरदेवगणादिकेषु । ‖6‖
हेतुः समस्तजगतां त्रिगुणापि दोषैः
न ग्न्यायसे हरिहरादिभिरव्यपारा ।
सर्वाश्रयाखिलमिदं जगदंशभूतं
अव्याकृता हि परमा प्रकृतिस्त्वमाद्या ‖6‖
यस्याः समस्तसुरता समुदीरणेन
तृप्तिं प्रयाति सकलेषु मखेषु देवि ।
स्वाहासि वै पितृ गणस्य च तृप्ति हेतु
रुच्चार्यसे त्वमत एव जनैः स्वधाच ‖8‖
या मुक्तिहेतुरविचिन्त्य महाव्रता त्वं
अभ्यस्यसे सुनियतेन्द्रियतत्वसारैः ।
मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै
र्विद्याऽसि सा भगवती परमा हि देवि ‖9‖
शब्दात्मिका सुविमलर्ग्यजुषां निधानं
मुद्गीथरम्यपदपाठवतां च साम्नाम् ।
devee trayee bhagavatee bhavabhaavanaaya
वार्तासि सर्व जगतां परमार्तिहन्त्री ‖10‖
मेधासि देवि विदिताखिलशास्त्रसारा
दुर्गाऽसि दुर्गभवसागरसनौरसन्गा ।
श्रीः कैट भारिहृदयैककृताधिवासा
गौरी त्वमेव शशिमौळिकृत प्रतिष्ठा ‖11‖
ईषत्सहासममलं परिपूर्ण चन्द्र
बिम्बानुकारि कनकोत्तमकान्तिकान्तम् ।
अत्यद्भुतं प्रहृतमात्तरुषा तथापि
वक्त्रं विलोक्य सहसा महिषासुरेण ‖12‖
दृष्ट्वातु देवि कुपितं भ्रुकुटीकराळ
मुद्यच्छशान्कसदृशच्छवि यन्न सद्यः ।
प्राणान् मुमोच महिषस्तदतीव चित्रं
kairjeevyate hi kupitaantakadarshanena | ‖13‖
devipraseeda paramaa bhavatee bhavaaya
sadyo vinaashayasi kopavatee kulaani |
vignyaatametadadhunaiva yadastametat
न्नीतं बलं सुविपुलं महिषासुरस्य ‖14‖
ते सम्मता जनपदेषु धनानि तेषां
तेषां यशांसि न च सीदति धर्मवर्गः ।
dhanyaasta^^eva निभृतात्मजभृत्यदारा
येषां सदाभ्युदयदा भवती प्रसन्ना‖15‖
धर्म्याणि देवि सकलानि सदैव कर्मानि
ण्यत्यादृतः प्रतिदिनं सुकृती करोति ।
स्वर्गं प्रयाति च ततो भवती प्रसादा
ल्लोकत्रयेऽपि फलदा ननु देवि तेन ‖16‖
दुर्गे स्मृता हरसि भीति मशेश जन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।
दारिद्र्यदुःखभयहारिणि का त्वदन्या
सर्वोपकारकरणाय सदार्द्रचित्ता ‖17‖
एभिर्हतैर्जगदुपैति सुखं तथैते
kurvantu naama narakaaya ciraaya paapam |
संग्राममृत्युमधिगम्य दिवंप्रयान्तु
मत्वेति नूनमहितान्विनिहंसि देवि ‖18‖
दृष्ट्वैव किं न भवती प्रकरोति भस्म
सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् ।
लोकान्प्रयान्तु रिपवोऽपि हि शस्त्रपूता
इत्थं मतिर्भवति तेष्वहि तेऽषुसाध्वी ‖19‖
खड्ग प्रभानिकरविस्फुरणैस्तधोग्रैः
शूलाग्रकान्तिनिवहेन दृशोऽसुराणाम् ।
यन्नागता विलयमंशुमदिंदुखण्ड
योग्याननं तव विलोक यतां तदेतत् ‖20‖
दुर्वृत्त वृत्त शमनं तव देवि शीलं
रूपं तथैतदविचिन्त्यमतुल्यमन्यैः ।
वीर्यं च हन्तृ हृतदेवपराक्रमाणां
वैरिष्वपि प्रकटितैव दया त्वयेत्थम् ‖21‖
केनोपमा भवतु तेऽस्य पराक्रमस्य
रूपं च शतृभय कार्यतिहारि कुत्र ।
चित्तेकृपा समरनिष्टुरता च दृष्टा
त्वय्येव देवि वरदे भुवनत्रयेऽपि ‖22‖
त्रैलोक्यमेतदखिलं रिपुनाशनेन
त्रातं त्वया समरमूर्धनि तेऽपि हत्वा ।
नीता दिवं रिपुगणा भयमप्यपास्तं
अस्माकमुन्मदसुरारिभवं नमस्ते ‖23‖
शूलेन पाहि नो देवि पाहि खड्गेन चाम्भिके ।
घण्टास्वनेन नः पाहि चापज्यानिस्वनेन च ‖24‖
प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ।
भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरी‖25‖
सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्तिते ।
यानि चात्यन्त घोराणि तैरक्षास्मांस्तथाभुवम् ‖26‖
खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके ।
करपल्लवसन्गीनि तैरस्मान्रक्ष सर्वतः ‖27‖
ऋषिरुवाच ‖28‖
एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः ।
अर्चिता जगतां धात्री तथा गन्धानु लेपनैः ‖29‖
भक्त्या समस्तैस्रि शैर्दिव्यैर्धूपैः सुधूपिता ।
प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान्। ‖30‖
देव्युवाच ‖31‖
व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवान्छितम् ‖32‖
देवा ऊचु ‖33‖
भगवत्या कृतं सर्वं न किन्चिदवशिष्यते ।
यदयं निहतः शत्रु रस्माकं महिषासुरः ‖34‖
यदिचापि वरो देय स्त्वयाऽस्माकं महेश्वरि ।
संस्मृता संस्मृता त्वं नो हिं सेथाःपरमापदः‖35‖
यश्च मर्त्यः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने ।
तस्य वित्तर्द्धिविभवैर्धनदारादि सम्पदाम् ‖36‖
वृद्दयेऽ स्मत्प्रसन्ना त्वं भवेथाः सर्वदाम्भिके ‖37‖
ऋषिरुवाच ‖38‖
इति प्रसादिता देवैर्जगतोऽर्थे तथात्मनः ।
तथेत्युक्त्वा भद्रकाळी बभूवान्तर्हिता नृप ‖39‖
इत्येतत्कथितं भूप सम्भूता सा यथापुरा ।
देवी देवशरीरेभ्यो जगत्प्रयहितैषिणी ‖40‖
punashca gauree dehaatsaa samudbhootaa yathaabhavat |
वधाय दुष्ट दैत्यानां तथा शुम्भनिशुम्भयोः ‖41‖
रक्षणाय च लोकानां देवानामुपकारिणी ।
तच्छृ णुष्व मयाख्यातं यथावत्कथयामिते
ह्रीं ओं ‖42‖
‖ जय जय श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये शक्रादिस्तुतिर्नाम चतुर्धोऽध्यायः समाप्तं ‖
आहुति
ह्रीं जयंती सांगायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै श्री महालक्ष्म्यै लक्ष्मी बीजादिष्टायै महाहुतिं समर्पयामि नमः स्वाहा ‖