View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
devī mahātmyam durgā saptaśati chaturthoadhyāyaḥ
śakrādistutirnāma caturdhoadhyāyaḥ ‖
dhyānaṃ
kālābhrābhāṃ kaṭākśhair ari kula bhayadāṃ mouḻi baddhendu rekhāṃ
śaṅkha chakra kṛpāṇaṃ triśikha mapi karair udvahantīṃ trinRtrāṃ |
siṃha skandādhirūḍhāṃ tribhuvana makhilaṃ tejasā pūrayantīṃ
dhyāyed durgāṃ jayākhyāṃ tridaśa parivṛtāṃ sevitāṃ siddhi kāmaiḥ ‖
ṛśhiruvāca ‖1‖
śakrādayaḥ suragaṇā nihateativīrye
tasmindurātmani surāribale ca devyā |
tāṃ tuśhṭuvuḥ praṇatinamraśirodharāṃsā
vāgbhiḥ praharśhapulakodgamacārudehāḥ ‖ 2 ‖
devyā yayā tatamidaṃ jagadātmaśaktyā
niḥśeśhadevagaṇaśaktisamūhamūrtyā |
tāmambikāmakhiladevamaharśhipūjyāṃ
bhaktyā natāḥ sma vidadhātuśubhāni sā naḥ ‖3‖
yasyāḥ prabhāvamatulaṃ bhagavānananto
brahmā haraśca nahi vaktumalaṃ balaṃ ca |
sā caṇḍikā'khila jagatparipālanāya
nāśāya cāśubhabhayasya matiṃ karotu ‖4‖
yā śrīḥ svayaṃ sukṛtināṃ bhavaneśhvalakśhmīḥ
pāpātmanāṃ kṛtadhiyāṃ hṛdayeśhu buddhiḥ |
śradthā satāṃ kulajanaprabhavasya lajjā
tāṃ tvāṃ natāḥ sma paripālaya devi viśvam ‖5‖
kiṃ varṇayāma tavarūpa macintyametat
kiñcātivīryamasurakśhayakāri bhūri |
kiṃ cāhaveśhu caritāni tavātbhutāni
sarveśhu devyasuradevagaṇādikeśhu | ‖6‖
hetuḥ samastajagatāṃ triguṇāpi dośhaiḥ
na GYāyase hariharādibhiravyapārā |
sarvāśrayākhilamidaṃ jagadaṃśabhūtaṃ
avyākṛtā hi paramā prakṛtistvamādyā ‖6‖
yasyāḥ samastasuratā samudīraṇena
tṛptiṃ prayāti sakaleśhu makheśhu devi |
svāhāsi vai pitṛ gaṇasya ca tṛpti hetu
ruccāryase tvamata eva janaiḥ svadhāca ‖8‖
yā muktiheturavicintya mahāvratā tvaṃ
abhyasyase suniyatendriyatatvasāraiḥ |
mokśhārthibhirmunibhirastasamastadośhai
rvidyā'si sā bhagavatī paramā hi devi ‖9‖
śabdātmikā suvimalargyajuśhāṃ nidhānaṃ
mudgītharamyapadapāṭhavatāṃ ca sāmnām |
devī trayī bhagavatī bhavabhāvanāya
vārtāsi sarva jagatāṃ paramārtihantrī ‖10‖
medhāsi devi viditākhilaśāstrasārā
durgā'si durgabhavasāgarasanaurasaṅgā |
śrīḥ kaiṭa bhārihṛdayaikakṛtādhivāsā
gaurī tvameva śaśimauḻikṛta pratiśhṭhā ‖11‖
īśhatsahāsamamalaṃ paripūrṇa candra
bimbānukāri kanakottamakāntikāntam |
atyadbhutaṃ prahṛtamāttaruśhā tathāpi
vaktraṃ vilokya sahasā mahiśhāsureṇa ‖12‖
dṛśhṭvātu devi kupitaṃ bhrukuṭīkarāḻa
mudyacChaśāṅkasadṛśacChavi yanna sadyaḥ |
prāṇān mumoca mahiśhastadatīva citraṃ
kairjīvyate hi kupitāntakadarśanena | ‖13‖
deviprasīda paramā bhavatī bhavāya
sadyo vināśayasi kopavatī kulāni |
viGYātametadadhunaiva yadastametat
nnītaṃ balaṃ suvipulaṃ mahiśhāsurasya ‖14‖
te sammatā janapadeśhu dhanāni teśhāṃ
teśhāṃ yaśāṃsi na cha sīdati dharmavargaḥ |
dhanyāsta^^eva nibhṛtātmajabhṛtyadārā
yeśhāṃ sadābhyudayadā bhavatī prasannā‖15‖
dharmyāṇi devi sakalāni sadaiva karmāni
ṇyatyādṛtaḥ pratidinaṃ sukṛtī karoti |
svargaṃ prayāti ca tato bhavatī prasādā
llokatrayeapi phaladā nanu devi tena ‖16‖
durge smṛtā harasi bhīti maśeśa jantoḥ
svasthaiḥ smṛtā matimatīva śubhāṃ dadāsi |
dāridryaduḥkhabhayahāriṇi kā tvadanyā
sarvopakārakaraṇāya sadārdracittā ‖17‖
ebhirhatairjagadupaiti sukhaṃ tathaite
kurvantu nāma narakāya cirāya pāpam |
saṅgrāmamṛtyumadhigamya divamprayāntu
matveti nūnamahitānvinihaṃsi devi ‖18‖
dṛśhṭvaiva kiṃ na bhavatī prakaroti bhasma
sarvāsurānariśhu yatprahiṇośhi śastram |
lokānprayāntu ripavoapi hi śastrapūtā
itthaṃ matirbhavati teśhvahi teaśhusādhvī ‖19‖
khaḍga prabhānikaravisphuraṇaistadhograiḥ
śūlāgrakāntinivahena dṛśoasurāṇām |
yannāgatā vilayamaṃśumadindukhaṇḍa
yogyānanaṃ tava viloka yatāṃ tadetat ‖20‖
durvṛtta vṛtta śamanaṃ tava devi śīlaṃ
rūpaṃ tathaitadavicintyamatulyamanyaiḥ |
vīryaṃ ca hantṛ hṛtadevaparākramāṇāṃ
vairiśhvapi prakaṭitaiva dayā tvayettham ‖21‖
kenopamā bhavatu teasya parākramasya
rūpaṃ ca śatṛbhaya kāryatihāri kutra |
cittekṛpā samaraniśhṭuratā ca dṛśhṭā
tvayyeva devi varade bhuvanatrayeapi ‖22‖
trailokyametadakhilaṃ ripunāśanena
trātaṃ tvayā samaramūrdhani teapi hatvā |
nītā divaṃ ripugaṇā bhayamapyapāstaṃ
asmākamunmadasurāribhavaṃ namaste ‖23‖
śūlena pāhi no devi pāhi khaḍgena cāmbhike |
ghaṇṭāsvanena naḥ pāhi cāpajyānisvanena ca ‖24‖
prācyāṃ rakśha pratīcyāṃ ca caṇḍike rakśha dakśhiṇe |
bhrāmaṇenātmaśūlasya uttarasyāṃ tatheśvarī‖25‖
saumyāni yāni rūpāṇi trailokye vicarantite |
yāni cātyanta ghorāṇi tairakśhāsmāṃstathābhuvam ‖26‖
khaḍgaśūlagadādīni yāni cāstrāṇi teambike |
karapallavasaṅgīni tairasmānrakśha sarvataḥ ‖27‖
ṛśhiruvāca ‖28‖
evaṃ stutā surairdivyaiḥ kusumairnandanodbhavaiḥ |
arcitā jagatāṃ dhātrī tathā gandhānu lepanaiḥ ‖29‖
bhaktyā samastaisri śairdivyairdhūpaiḥ sudhūpitā |
prāha prasādasumukhī samastān praṇatān surān| ‖30‖
devyuvāca ‖31‖
vriyatāṃ tridaśāḥ sarve yadasmattoabhivāñChitam ‖32‖
devā ūcu ‖33‖
bhagavatyā kṛtaṃ sarvaṃ na kiñcidavaśiśhyate |
yadayaṃ nihataḥ śatru rasmākaṃ mahiśhāsuraḥ ‖34‖
yadicāpi varo deya stvayā'smākaṃ maheśvari |
saṃsmṛtā saṃsmṛtā tvaṃ no hiṃ sethāḥparamāpadaḥ‖35‖
yaśca martyaḥ stavairebhistvāṃ stośhyatyamalānane |
tasya vittarddhivibhavairdhanadārādi sampadām ‖36‖
vṛddayea smatprasannā tvaṃ bhavethāḥ sarvadāmbhike ‖37‖
ṛśhiruvāca ‖38‖
iti prasāditā devairjagatoarthe tathātmanaḥ |
tathetyuktvā bhadrakāḻī babhūvāntarhitā nṛpa ‖39‖
ityetatkathitaṃ bhūpa sambhūtā sā yathāpurā |
devī devaśarīrebhyo jagatprayahitaiśhiṇī ‖40‖
punaśca gaurī dehātsā samudbhūtā yathābhavat |
vadhāya duśhṭa daityānāṃ tathā śumbhaniśumbhayoḥ ‖41‖
rakśhaṇāya ca lokānāṃ devānāmupakāriṇī |
tacChṛ ṇuśhva mayākhyātaṃ yathāvatkathayāmite
hrīṃ oṃ ‖42‖
‖ jaya jaya śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye śakrādistutirnāma caturdhoadhyāyaḥ samāptaṃ ‖
āhuti
hrīṃ jayantī sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai śrī mahālakśhmyai lakśhmī bījādiśhṭāyai mahāhutiṃ samarpayāmi namaḥ svāhā ‖