View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.

देवी महात्म्यम् दुर्गा सप्तशति चतुर्थोऽध्यायः

शक्रादिस्तुतिर्नाम चतुर्धोऽध्यायः ‖

ध्यानं
कालाभ्राभां कटाक्षैर् अरि कुल भयदां मॊउलि बद्धेन्दु रेखां
शङ्ख चक्र कृपाणं त्रिशिख मपि करैर् उद्वहन्तीं त्रिन्ऱ्त्रां |
सिंह स्कन्दाधिरूढां त्रिभुवन मखिलं तेजसा पूरयन्तीं
ध्यायेद् दुर्गां जयाख्यां त्रिदश परिवृतां सेवितां सिद्धि कामैः ‖

ऋषिरुवाच ‖1‖

शक्रादयः सुरगणा निहतेऽतिवीर्ये
तस्मिन्दुरात्मनि सुरारिबले च देव्या |
तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा
वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः ‖ 2 ‖

देव्या यया ततमिदं जगदात्मशक्त्या
निःशेषदेवगणशक्तिसमूहमूर्त्या |
तामम्बिकामखिलदेवमहर्षिपूज्यां
भक्त्या नताः स्म विदधातुशुभानि सा नः ‖3‖

यस्याः प्रभावमतुलं भगवाननन्तो
ब्रह्मा हरश्च नहि वक्तुमलं बलं च |
सा चण्डिकाऽखिल जगत्परिपालनाय
नाशाय चाशुभभयस्य मतिं करोतु ‖4‖

या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः
पापात्मनां कृतधियां हृदयेषु बुद्धिः |
श्रद्था सतां कुलजनप्रभवस्य लज्जा
तां त्वां नताः स्म परिपालय देवि विश्वम् ‖5‖

किं वर्णयाम तवरूप मचिन्त्यमेतत्
किञ्चातिवीर्यमसुरक्षयकारि भूरि |
किं चाहवेषु चरितानि तवात्भुतानि
सर्वेषु देव्यसुरदेवगणादिकेषु | ‖6‖

हेतुः समस्तजगतां त्रिगुणापि दोषैः
न ज्ञायसे हरिहरादिभिरव्यपारा |
सर्वाश्रयाखिलमिदं जगदंशभूतं
अव्याकृता हि परमा प्रकृतिस्त्वमाद्या ‖6‖

यस्याः समस्तसुरता समुदीरणेन
तृप्तिं प्रयाति सकलेषु मखेषु देवि |
स्वाहासि वै पितृ गणस्य च तृप्ति हेतु
रुच्चार्यसे त्वमत एव जनैः स्वधाच ‖8‖

या मुक्तिहेतुरविचिन्त्य महाव्रता त्वं
अभ्यस्यसे सुनियतेन्द्रियतत्वसारैः |
मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै
र्विद्याऽसि सा भगवती परमा हि देवि ‖9‖

शब्दात्मिका सुविमलर्ग्यजुषां निधानं
मुद्गीथरम्यपदपाठवतां च साम्नाम् |
देवी त्रयी भगवती भवभावनाय
वार्तासि सर्व जगतां परमार्तिहन्त्री ‖10‖

मेधासि देवि विदिताखिलशास्त्रसारा
दुर्गाऽसि दुर्गभवसागरसनौरसङ्गा |
श्रीः कैट भारिहृदयैककृताधिवासा
गौरी त्वमेव शशिमौलिकृत प्रतिष्ठा ‖11‖

ईषत्सहासममलं परिपूर्ण चन्द्र
बिम्बानुकारि कनकोत्तमकान्तिकान्तम् |
अत्यद्भुतं प्रहृतमात्तरुषा तथापि
वक्त्रं विलोक्य सहसा महिषासुरेण ‖12‖

दृष्ट्वातु देवि कुपितं भ्रुकुटीकराल
मुद्यच्छशाङ्कसदृशच्छवि यन्न सद्यः |
प्राणान् मुमोच महिषस्तदतीव चित्रं
कैर्जीव्यते हि कुपितान्तकदर्शनेन | ‖13‖

देविप्रसीद परमा भवती भवाय
सद्यो विनाशयसि कोपवती कुलानि |
विज्ञातमेतदधुनैव यदस्तमेतत्
न्नीतं बलं सुविपुलं महिषासुरस्य ‖14‖

ते सम्मता जनपदेषु धनानि तेषां
तेषां यशांसि न च सीदति धर्मवर्गः |
धन्यास्त^^एव निभृतात्मजभृत्यदारा
येषां सदाभ्युदयदा भवती प्रसन्ना‖15‖

धर्म्याणि देवि सकलानि सदैव कर्मानि
ण्यत्यादृतः प्रतिदिनं सुकृती करोति |
स्वर्गं प्रयाति च ततो भवती प्रसादा
ल्लोकत्रयेऽपि फलदा ननु देवि तेन ‖16‖

दुर्गे स्मृता हरसि भीति मशेश जन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि |
दारिद्र्यदुःखभयहारिणि का त्वदन्या
सर्वोपकारकरणाय सदार्द्रचित्ता ‖17‖

एभिर्हतैर्जगदुपैति सुखं तथैते
कुर्वन्तु नाम नरकाय चिराय पापम् |
सङ्ग्राममृत्युमधिगम्य दिवम्प्रयान्तु
मत्वेति नूनमहितान्विनिहंसि देवि ‖18‖

दृष्ट्वैव किं न भवती प्रकरोति भस्म
सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् |
लोकान्प्रयान्तु रिपवोऽपि हि शस्त्रपूता
इत्थं मतिर्भवति तेष्वहि तेऽषुसाध्वी ‖19‖

खड्ग प्रभानिकरविस्फुरणैस्तधोग्रैः
शूलाग्रकान्तिनिवहेन दृशोऽसुराणाम् |
यन्नागता विलयमंशुमदिन्दुखण्ड
योग्याननं तव विलोक यतां तदेतत् ‖20‖

दुर्वृत्त वृत्त शमनं तव देवि शीलं
रूपं तथैतदविचिन्त्यमतुल्यमन्यैः |
वीर्यं च हन्तृ हृतदेवपराक्रमाणां
वैरिष्वपि प्रकटितैव दया त्वयेत्थम् ‖21‖

केनोपमा भवतु तेऽस्य पराक्रमस्य
रूपं च शतृभय कार्यतिहारि कुत्र |
चित्तेकृपा समरनिष्टुरता च दृष्टा
त्वय्येव देवि वरदे भुवनत्रयेऽपि ‖22‖

त्रैलोक्यमेतदखिलं रिपुनाशनेन
त्रातं त्वया समरमूर्धनि तेऽपि हत्वा |
नीता दिवं रिपुगणा भयमप्यपास्तं
अस्माकमुन्मदसुरारिभवं नमस्ते ‖23‖

शूलेन पाहि नो देवि पाहि खड्गेन चाम्भिके |
घण्टास्वनेन नः पाहि चापज्यानिस्वनेन च ‖24‖

प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे |
भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरी‖25‖

सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्तिते |
यानि चात्यन्त घोराणि तैरक्षास्मांस्तथाभुवम् ‖26‖

खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके |
करपल्लवसङ्गीनि तैरस्मान्रक्ष सर्वतः ‖27‖

ऋषिरुवाच ‖28‖

एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः |
अर्चिता जगतां धात्री तथा गन्धानु लेपनैः ‖29‖

भक्त्या समस्तैस्रि शैर्दिव्यैर्धूपैः सुधूपिता |
प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान्| ‖30‖

देव्युवाच ‖31‖

व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छितम् ‖32‖

देवा ऊचु ‖33‖

भगवत्या कृतं सर्वं न किञ्चिदवशिष्यते |
यदयं निहतः शत्रु रस्माकं महिषासुरः ‖34‖

यदिचापि वरो देय स्त्वयाऽस्माकं महेश्वरि |
संस्मृता संस्मृता त्वं नो हिं सेथाःपरमापदः‖35‖

यश्च मर्त्यः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने |
तस्य वित्तर्द्धिविभवैर्धनदारादि सम्पदाम् ‖36‖

वृद्दयेऽ स्मत्प्रसन्ना त्वं भवेथाः सर्वदाम्भिके ‖37‖

ऋषिरुवाच ‖38‖

इति प्रसादिता देवैर्जगतोऽर्थे तथात्मनः |
तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप ‖39‖

इत्येतत्कथितं भूप सम्भूता सा यथापुरा |
देवी देवशरीरेभ्यो जगत्प्रयहितैषिणी ‖40‖

पुनश्च गौरी देहात्सा समुद्भूता यथाभवत् |
वधाय दुष्ट दैत्यानां तथा शुम्भनिशुम्भयोः ‖41‖

रक्षणाय च लोकानां देवानामुपकारिणी |
तच्छृ णुष्व मयाख्यातं यथावत्कथयामिते
ह्रीं ॐ ‖42‖

‖ जय जय श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये शक्रादिस्तुतिर्नाम चतुर्धोऽध्यायः समाप्तं ‖

आहुति
ह्रीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै श्री महालक्ष्म्यै लक्ष्मी बीजादिष्टायै महाहुतिं समर्पयामि नमः स्वाहा ‖