View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

devī mahātmyam durgā saptaśati tṛtīyoadhyāyaḥ

mahiśhāsuravadho nāma tṛtīyoadhyāyaḥ ‖

dhyānaṃ
oṃ udyadbhānusahasrakāntiṃ aruṇakśhaumāṃ śiromālikāṃ
raktālipta payodharāṃ japavaṭīṃ vidyāmabhītiṃ varaṃ |
hastābjairdhadhatīṃ trinetravaktrāravindaśriyaṃ
devīṃ baddhahimāṃśuratnamakuṭāṃ vandearavindasthitām ‖

ṛśhiruvāca ‖1‖

nihanyamānaṃ tatsainyaṃ avalokya mahāsuraḥ|
senānīścikśhuraḥ kopād dhyayau yoddhumathāmbikām ‖2‖

sa devīṃ śaravarśheṇa vavarśha samareasuraḥ|
yathā merugireḥśṛṅgaṃ toyavarśheṇa toyadaḥ ‖3‖

tasya Chitvā tato devī līlayaiva śarotkarān|
jaghāna turagānbāṇairyantāraṃ caiva vājinām ‖4‖

cicCheda ca dhanuḥsadhyo dhvajaṃ cātisamucChṛtam|
vivyādha caiva gātreśhu cinnadhanvānamāśugaiḥ ‖5‖

sacChinnadhanvā viratho hatāśvo hatasārathiḥ|
abhyadhāvata tāṃ devīṃ khaḍgacarmadharoasuraḥ ‖6‖

siṃhamāhatya khaḍgena tīkśhṇadhāreṇa mūrdhani|
ājaghāna bhuje savye devīṃ avyativegavān ‖6‖

tasyāḥ khaḍgo bhujaṃ prāpya paphāla nṛpanandana|
tato jagrāha śūlaṃ sa kopād aruṇalocanaḥ ‖8‖

cikśhepa ca tatastattu bhadrakāḻyāṃ mahāsuraḥ|
jājvalyamānaṃ tejobhī ravibimbamivāmbarāt ‖9‖

dṛśhṭvā tadāpatacChūlaṃ devī śūlamamuñcata|
tacChūlaṃśatadhā tena nītaṃ śūlaṃ sa ca mahāsuraḥ ‖10‖

hate tasminmahāvīrye mahiśhasya camūpatau|
ājagāma gajārūḍaḥ ścāmarastridaśārdanaḥ ‖11‖

soapi śaktiṃmumocātha devyāstāṃ ambikā drutam|
huṅkārābhihatāṃ bhūmau pātayāmāsaniśhprabhām ‖12‖

bhagnāṃ śaktiṃ nipatitāṃ dṛśhṭvā krodhasamanvitaḥ
cikśhepa cāmaraḥ śūlaṃ bāṇaistadapi sācChinat ‖13‖

tataḥ siṃhaḥsamutpatya gajakuntare mbhāntaresthitaḥ|
bāhuyuddhena yuyudhe tenoccaistridaśāriṇā ‖14‖

yudhyamānou tatastou tu tasmānnāgānmahīṃ gatou
yuyudhāteatisaṃrabdhau prahārai atidāruṇaiḥ ‖15‖

tato vegāt khamutpatya nipatya ca mṛgāriṇā|
karaprahāreṇa śiraścāmarasya pṛthak kṛtam ‖16‖

udagraśca raṇe devyā śilāvṛkśhādibhirhataḥ|
danta muśhṭitalaiścaiva karāḻaśca nipātitaḥ ‖17‖

devī kṛddhā gadāpātaiḥ ścūrṇayāmāsa coddhatam|
bhāśhkalaṃ bhindipālena bāṇaistāmraṃ tathāndhakam ‖18‖

ugrāsyamugravīryaṃ ca tathaiva ca mahāhanum
trinetrā ca triśūlena jaghāna parameśvarī ‖19‖

biḍālasyāsinā kāyāt pātayāmāsa vai śiraḥ|
durdharaṃ durmukhaṃ cobhau śarairninye yamakśhayam ‖20‖

evaṃ saṅkśhīyamāṇe tu svasainye mahiśhāsuraḥ|
māhiśheṇa svarūpeṇa trāsayāmāsatān gaṇān ‖21‖

kāṃścittuṇḍaprahāreṇa khurakśhepaistathāparān|
lāṅgūlatāḍitāṃścānyān śṛṅgābhyāṃ ca vidāritā ‖22‖

vegena kāṃśchidaparānnādena bhramaṇena cha|
niḥ śvāsapavanenānyān pātayāmāsa bhūtale‖23‖

nipātya pramathānīkamabhyadhāvata soasuraḥ
siṃhaṃ hantuṃ mahādevyāḥ kopaṃ cakre tatoambhikā ‖24‖

soapi kopānmahāvīryaḥ khurakśhuṇṇamahītalaḥ|
śṛṅgābhyāṃ parvatānuccāṃścikśhepa ca nanāda ca ‖25‖

vega bhramaṇa vikśhuṇṇā mahī tasya vyaśīryata|
lāṅgūlenāhataścābdhiḥ plāvayāmāsa sarvataḥ ‖26‖

dhutaśṛṅgvibhinnāśca khaṇḍaṃ khaṇḍaṃ yayurghanāḥ|
śvāsānilāstāḥ śataśo nipeturnabhasoacalāḥ ‖27‖

itikrodhasamādhmātamāpatantaṃ mahāsuram|
dṛśhṭvā sā caṇḍikā kopaṃ tadvadhāya tadā'karot ‖28‖

sā kśhitpvā tasya vaipāśaṃ taṃ babandha mahāsuram|
tatyājamāhiśhaṃ rūpaṃ soapi baddho mahāmṛdhe ‖29‖

tataḥ siṃhoabhavatsadhyo yāvattasyāmbikā śiraḥ|
Chinatti tāvat puruśhaḥ khaḍgapāṇi radṛśyata ‖30‖

tata evāśu puruśhaṃ devī cicCheda sāyakaiḥ|
taṃ khaḍgacarmaṇā sārdhaṃ tataḥ soa bhūnmahā gajaḥ ‖31‖

kareṇa ca mahāsiṃhaṃ taṃ cakarśha jagarjaca |
karśhatastu karaṃ devī khaḍgena nirakṛntata ‖32‖

tato mahāsuro bhūyo māhiśhaṃ vapurāsthitaḥ|
tathaiva kśhobhayāmāsa trailokyaṃ sacarācaram ‖33‖

tataḥ kruddhā jaganmātā caṇḍikā pāna muttamam|
papau punaḥ punaścaiva jahāsāruṇalocanā ‖34‖

nanarda cāsuraḥ soapi balavīryamadoddhataḥ|
viśhāṇābhyāṃ ca cikśhepa caṇḍikāṃ pratibhūdharān‖35‖

sā ca tā nprahitāṃ stena cūrṇayantī śarotkaraiḥ|
uvāca taṃ madoddhūtamukharāgākulākśharam ‖36‖

devyu^^uvāca‖

garja garja kśhaṇaṃ mūḍha madhu yāvatpibāmyaham|
mayātvayi hateatraiva garjiśhyantyāśu devatāḥ ‖37‖

ṛśhiruvāca‖

evamuktvā samutpatya sārūḍhā taṃ mahāsuram|
pādenā kramya kaṇṭhe ca śūlenaina matāḍayat ‖38‖

tataḥ soapi padākrāntastayā nijamukhāttataḥ|
ardha niśhkrānta evāsīddevyā vīryeṇa saṃvṛtaḥ ‖40‖

ardha niśhkrānta evāsau yudhyamāno mahāsuraḥ |
tayā mahāsinā devyā śiraśChittvā nipātitaḥ ‖41‖

tato hāhākṛtaṃ sarvaṃ daityasainyaṃ nanāśa tat|
praharśhaṃ ca paraṃ jagmuḥ sakalā devatāgaṇāḥ ‖42‖

tuśhṭu vustāṃ surā devīṃ sahadivyairmaharśhibhiḥ|
jagurgundharvapatayo nanṛtuścāpsarogaṇāḥ ‖43‖

‖ iti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye mahiśhāsuravadho nāma tṛtīyoadhyāyaṃ samāptaṃ ‖

āhuti
hrīṃ jayantī sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai śrī mahālakśhmyai lakśhmī bījādiśhṭāyai mahāhutiṃ samarpayāmi namaḥ svāhā ‖