View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
devī mahātmyam durgā saptaśati tṛtīyoadhyāyaḥ
mahiśhāsuravadho nāma tṛtīyoadhyāyaḥ ‖
dhyānaṃ
oṃ udyadbhānusahasrakāntiṃ aruṇakśhaumāṃ śiromālikāṃ
raktālipta payodharāṃ japavaṭīṃ vidyāmabhītiṃ varaṃ |
hastābjairdhadhatīṃ trinetravaktrāravindaśriyaṃ
devīṃ baddhahimāṃśuratnamakuṭāṃ vandearavindasthitām ‖
ṛśhiruvāca ‖1‖
nihanyamānaṃ tatsainyaṃ avalokya mahāsuraḥ|
senānīścikśhuraḥ kopād dhyayau yoddhumathāmbikām ‖2‖
sa devīṃ śaravarśheṇa vavarśha samareasuraḥ|
yathā merugireḥśṛṅgaṃ toyavarśheṇa toyadaḥ ‖3‖
tasya Chitvā tato devī līlayaiva śarotkarān|
jaghāna turagānbāṇairyantāraṃ caiva vājinām ‖4‖
cicCheda ca dhanuḥsadhyo dhvajaṃ cātisamucChṛtam|
vivyādha caiva gātreśhu cinnadhanvānamāśugaiḥ ‖5‖
sacChinnadhanvā viratho hatāśvo hatasārathiḥ|
abhyadhāvata tāṃ devīṃ khaḍgacarmadharoasuraḥ ‖6‖
siṃhamāhatya khaḍgena tīkśhṇadhāreṇa mūrdhani|
ājaghāna bhuje savye devīṃ avyativegavān ‖6‖
tasyāḥ khaḍgo bhujaṃ prāpya paphāla nṛpanandana|
tato jagrāha śūlaṃ sa kopād aruṇalocanaḥ ‖8‖
cikśhepa ca tatastattu bhadrakāḻyāṃ mahāsuraḥ|
jājvalyamānaṃ tejobhī ravibimbamivāmbarāt ‖9‖
dṛśhṭvā tadāpatacChūlaṃ devī śūlamamuñcata|
tacChūlaṃśatadhā tena nītaṃ śūlaṃ sa ca mahāsuraḥ ‖10‖
hate tasminmahāvīrye mahiśhasya camūpatau|
ājagāma gajārūḍaḥ ścāmarastridaśārdanaḥ ‖11‖
soapi śaktiṃmumocātha devyāstāṃ ambikā drutam|
huṅkārābhihatāṃ bhūmau pātayāmāsaniśhprabhām ‖12‖
bhagnāṃ śaktiṃ nipatitāṃ dṛśhṭvā krodhasamanvitaḥ
cikśhepa cāmaraḥ śūlaṃ bāṇaistadapi sācChinat ‖13‖
tataḥ siṃhaḥsamutpatya gajakuntare mbhāntaresthitaḥ|
bāhuyuddhena yuyudhe tenoccaistridaśāriṇā ‖14‖
yudhyamānou tatastou tu tasmānnāgānmahīṃ gatou
yuyudhāteatisaṃrabdhau prahārai atidāruṇaiḥ ‖15‖
tato vegāt khamutpatya nipatya ca mṛgāriṇā|
karaprahāreṇa śiraścāmarasya pṛthak kṛtam ‖16‖
udagraśca raṇe devyā śilāvṛkśhādibhirhataḥ|
danta muśhṭitalaiścaiva karāḻaśca nipātitaḥ ‖17‖
devī kṛddhā gadāpātaiḥ ścūrṇayāmāsa coddhatam|
bhāśhkalaṃ bhindipālena bāṇaistāmraṃ tathāndhakam ‖18‖
ugrāsyamugravīryaṃ ca tathaiva ca mahāhanum
trinetrā ca triśūlena jaghāna parameśvarī ‖19‖
biḍālasyāsinā kāyāt pātayāmāsa vai śiraḥ|
durdharaṃ durmukhaṃ cobhau śarairninye yamakśhayam ‖20‖
evaṃ saṅkśhīyamāṇe tu svasainye mahiśhāsuraḥ|
māhiśheṇa svarūpeṇa trāsayāmāsatān gaṇān ‖21‖
kāṃścittuṇḍaprahāreṇa khurakśhepaistathāparān|
lāṅgūlatāḍitāṃścānyān śṛṅgābhyāṃ ca vidāritā ‖22‖
vegena kāṃśchidaparānnādena bhramaṇena cha|
niḥ śvāsapavanenānyān pātayāmāsa bhūtale‖23‖
nipātya pramathānīkamabhyadhāvata soasuraḥ
siṃhaṃ hantuṃ mahādevyāḥ kopaṃ cakre tatoambhikā ‖24‖
soapi kopānmahāvīryaḥ khurakśhuṇṇamahītalaḥ|
śṛṅgābhyāṃ parvatānuccāṃścikśhepa ca nanāda ca ‖25‖
vega bhramaṇa vikśhuṇṇā mahī tasya vyaśīryata|
lāṅgūlenāhataścābdhiḥ plāvayāmāsa sarvataḥ ‖26‖
dhutaśṛṅgvibhinnāśca khaṇḍaṃ khaṇḍaṃ yayurghanāḥ|
śvāsānilāstāḥ śataśo nipeturnabhasoacalāḥ ‖27‖
itikrodhasamādhmātamāpatantaṃ mahāsuram|
dṛśhṭvā sā caṇḍikā kopaṃ tadvadhāya tadā'karot ‖28‖
sā kśhitpvā tasya vaipāśaṃ taṃ babandha mahāsuram|
tatyājamāhiśhaṃ rūpaṃ soapi baddho mahāmṛdhe ‖29‖
tataḥ siṃhoabhavatsadhyo yāvattasyāmbikā śiraḥ|
Chinatti tāvat puruśhaḥ khaḍgapāṇi radṛśyata ‖30‖
tata evāśu puruśhaṃ devī cicCheda sāyakaiḥ|
taṃ khaḍgacarmaṇā sārdhaṃ tataḥ soa bhūnmahā gajaḥ ‖31‖
kareṇa ca mahāsiṃhaṃ taṃ cakarśha jagarjaca |
karśhatastu karaṃ devī khaḍgena nirakṛntata ‖32‖
tato mahāsuro bhūyo māhiśhaṃ vapurāsthitaḥ|
tathaiva kśhobhayāmāsa trailokyaṃ sacarācaram ‖33‖
tataḥ kruddhā jaganmātā caṇḍikā pāna muttamam|
papau punaḥ punaścaiva jahāsāruṇalocanā ‖34‖
nanarda cāsuraḥ soapi balavīryamadoddhataḥ|
viśhāṇābhyāṃ ca cikśhepa caṇḍikāṃ pratibhūdharān‖35‖
sā ca tā nprahitāṃ stena cūrṇayantī śarotkaraiḥ|
uvāca taṃ madoddhūtamukharāgākulākśharam ‖36‖
devyu^^uvāca‖
garja garja kśhaṇaṃ mūḍha madhu yāvatpibāmyaham|
mayātvayi hateatraiva garjiśhyantyāśu devatāḥ ‖37‖
ṛśhiruvāca‖
evamuktvā samutpatya sārūḍhā taṃ mahāsuram|
pādenā kramya kaṇṭhe ca śūlenaina matāḍayat ‖38‖
tataḥ soapi padākrāntastayā nijamukhāttataḥ|
ardha niśhkrānta evāsīddevyā vīryeṇa saṃvṛtaḥ ‖40‖
ardha niśhkrānta evāsau yudhyamāno mahāsuraḥ |
tayā mahāsinā devyā śiraśChittvā nipātitaḥ ‖41‖
tato hāhākṛtaṃ sarvaṃ daityasainyaṃ nanāśa tat|
praharśhaṃ ca paraṃ jagmuḥ sakalā devatāgaṇāḥ ‖42‖
tuśhṭu vustāṃ surā devīṃ sahadivyairmaharśhibhiḥ|
jagurgundharvapatayo nanṛtuścāpsarogaṇāḥ ‖43‖
‖ iti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye mahiśhāsuravadho nāma tṛtīyoadhyāyaṃ samāptaṃ ‖
āhuti
hrīṃ jayantī sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai śrī mahālakśhmyai lakśhmī bījādiśhṭāyai mahāhutiṃ samarpayāmi namaḥ svāhā ‖