View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
devī mahātmyam durgā saptaśati dvitīyoadhyāyaḥ
mahiśhāsura sainyavadho nāma dvitīyoadhyāyaḥ ‖
asya sapta satīmadhyama charitrasya viśhṇur ṛśhiḥ | uśhṇik Chandaḥ | śrīmahālakśhmīdevatā| śākambharī śaktiḥ | durgā bījaṃ | vāyustattvaṃ | yajurvedaḥ svarūpaṃ | śrī mahālakśhmīprītyarthe madhyama caritra jape viniyogaḥ ‖
dhyānaṃ
oṃ akśhasrakparaśuṃ gadeśhukuliśaṃ padmaṃ dhanuḥ kuṇḍikāṃ
daṇḍaṃ śaktimasiṃ ca carma jalajaṃ ghaṇṭāṃ surābhājanam |
śūlaṃ pāśasudarśane ca dadhatīṃ hastaiḥ pravāḻa prabhāṃ
seve sairibhamardinīmiha mahalakśhmīṃ sarojasthitāṃ ‖
ṛśhiruvāca ‖1‖
devāsuramabhūdyuddhaṃ pūrṇamabdaśataṃ purā|
mahiśheasurāṇāṃ adhipe devānāñca purandare
tatrāsurairmahāvīryirdevasainyaṃ parājitaṃ|
jitvā ca sakalān devān indroabhūnmahiśhāsuraḥ ‖3‖
tataḥ parājitā devāḥ padmayoniṃ prajāpatim|
puraskṛtyagatāstatra yatreśa garuḍadhvajau ‖4‖
yathāvṛttaṃ tayostadvan mahiśhāsuraceśhṭitam|
tridaśāḥ kathayāmāsurdevābhibhavavistaram ‖5‖
sūryendrāgnyanilendūnāṃ yamasya varuṇasya ca
anyeśhāṃ cādhikārānsa svayamevādhitiśhṭati ‖6‖
svargānnirākṛtāḥ sarve tena deva gaṇā bhuviḥ|
vicaranti yathā martyā mahiśheṇa durātmanā ‖6‖
etadvaḥ kathitaṃ sarvaṃ amarāriviceśhṭitam|
śaraṇaṃ vaḥ prapannāḥ smo vadhastasya vicintyatām ‖8‖
itthaṃ niśamya devānāṃ vacāṃsi madhusūdhanaḥ
cakāra kopaṃ śambhuśca bhrukuṭīkuṭilānanau ‖9‖
tatoatikopapūrṇasya cakriṇo vadanāttataḥ|
niścakrāma mahattejo brahmaṇaḥ śaṅkarasya ca ‖10‖
anyeśhāṃ caiva devānāṃ śakrādīnāṃ śarīrataḥ|
nirgataṃ sumahattejaḥ staccaikyaṃ samagacChata ‖11‖
atīva tejasaḥ kūṭaṃ jvalantamiva parvatam|
dadṛśuste surāstatra jvālāvyāptadigantaram ‖12‖
atulaṃ tatra tattejaḥ sarvadeva śarīrajam|
ekasthaṃ tadabhūnnārī vyāptalokatrayaṃ tviśhā ‖13‖
yadabhūcChāmbhavaṃ tejaḥ stenājāyata tanmukham|
yāmyena cābhavan keśā bāhavo viśhṇutejasā ‖14‖
saumyena stanayoryugmaṃ madhyaṃ caindreṇa cābhavat|
vāruṇena ca jaṅghorū nitambastejasā bhuvaḥ ‖15‖
brahmaṇastejasā pādau tadaṅguḻyoarka tejasā|
vasūnāṃ ca karāṅguḻyaḥ kaubereṇa ca nāsikā ‖16‖
tasyāstu dantāḥ sambhūtā prājāpatyena tejasā
nayanatritayaṃ jaGYe tathā pāvakatejasā ‖17‖
bhruvau ca sandhyayostejaḥ śravaṇāvanilasya ca
anyeśhāṃ caiva devānāṃ sambhavastejasāṃ śiva ‖18‖
tataḥ samasta devānāṃ tejorāśisamudbhavām|
tāṃ vilokya mudaṃ prāpuḥ amarā mahiśhārditāḥ ‖19‖
śūlaṃ śūlādviniśhkṛśhya dadau tasyai pinākadhṛk|
cakraṃ ca dattavān kṛśhṇaḥ samutpāṭya svacakrataḥ ‖20‖
śaṅkhaṃ ca varuṇaḥ śaktiṃ dadau tasyai hutāśanaḥ
māruto dattavāṃścāpaṃ bāṇapūrṇe tatheśhudhī ‖21‖
vajramindraḥ samutpāṭya kuliśādamarādhipaḥ|
dadau tasyai sahasrākśho ghaṇṭāmairāvatādgajāt ‖22‖
kāladaṇḍādyamo daṇḍaṃ pāśaṃ cāmbupatirdadau|
prajāpatiścākśhamālāṃ dadau brahmā kamaṇḍalaṃ ‖23‖
samastaromakūpeśhu nija raśmīn divākaraḥ
kālaśca dattavān khaḍgaṃ tasyāḥ ścarma ca nirmalam ‖24‖
kśhīrodaścāmalaṃ hāraṃ ajare ca tathāmbare
cūḍāmaṇiṃ tathādivyaṃ kuṇḍale kaṭakānica ‖25‖
ardhacandraṃ tadhā śubhraṃ keyūrān sarva bāhuśhu
nūpurau vimalau tadva dgraiveyakamanuttamam ‖26‖
aṅguḻīyakaratnāni samastāsvaṅguḻīśhu ca
viśva karmā dadau tasyai paraśuṃ cāti nirmalaṃ ‖27‖
astrāṇyanekarūpāṇi tathā'bhedyaṃ ca daṃśanam|
amlāna paṅkajāṃ mālāṃ śirasyu rasi cāparām‖28‖
adadajjaladhistasyai paṅkajaṃ cātiśobhanam|
himavān vāhanaṃ siṃhaṃ ratnāni vividhānica‖29‖
dadāvaśūnyaṃ surayā pānapātraṃ danādhipaḥ|
śeśhaśca sarva nāgeśo mahāmaṇi vibhūśhitam ‖30‖
nāgahāraṃ dadou tasyai dhatte yaḥ pṛthivīmimām|
anyairapi surairdevī bhūśhaṇaiḥ āyudhaistathāḥ ‖31‖
sammānitā nanādoccaiḥ sāṭṭahāsaṃ muhurmuhu|
tasyānādena ghoreṇa kṛtsna māpūritaṃ nabhaḥ ‖32‖
amāyatātimahatā pratiśabdo mahānabhūt|
cukśhubhuḥ sakalālokāḥ samudrāśca cakampire ‖33‖
cacāla vasudhā celuḥ sakalāśca mahīdharāḥ|
jayeti devāśca mudā tāmūcuḥ siṃhavāhinīm ‖34‖
tuśhṭuvurmunayaścaināṃ bhaktinamrātmamūrtayaḥ|
dṛśhṭvā samastaṃ saṅkśhubdhaṃ trailokyaṃ amarārayaḥ ‖35‖
sannaddhākhilasainyāste samuttasthurudāyudāḥ|
āḥ kimetaditi krodhādābhāśhya mahiśhāsuraḥ ‖36‖
abhyadhāvata taṃ śabdaṃ aśeśhairasurairvṛtaḥ|
sa dadarśha tato devīṃ vyāptalokatrayāṃ tviśhā‖37‖
pādākrāntyā natabhuvaṃ kirīṭollikhitāmbarām|
kśhobhitāśeśhapātāḻāṃ dhanurjyāniḥsvanena tām ‖38‖
diśo bhujasahasreṇa samantādvyāpya saṃsthitām|
tataḥ pravavṛte yuddhaṃ tayā devyā suradviśhāṃ ‖39‖
śastrāstrairbhahudhā muktairādīpitadigantaram|
mahiśhāsurasenānīścikśhurākhyo mahāsuraḥ ‖40‖
yuyudhe camaraścānyaiścaturaṅgabalānvitaḥ|
rathānāmayutaiḥ śhaḍbhiḥ rudagrākhyo mahāsuraḥ ‖41‖
ayudhyatāyutānāṃ ca sahasreṇa mahāhanuḥ|
pañcāśadbhiśca niyutairasilomā mahāsuraḥ ‖42‖
ayutānāṃ śataiḥ śhaḍbhiḥrbhāśhkalo yuyudhe raṇe|
gajavāji sahasraughai ranekaiḥ parivāritaḥ ‖43‖
vṛto rathānāṃ koṭyā ca yuddhe tasminnayudhyata|
biḍālākhyoayutānāṃ ca pañcāśadbhirathāyutaiḥ ‖44‖
yuyudhe saṃyuge tatra rathānāṃ parivāritaḥ|
anye ca tatrāyutaśo rathanāgahayairvṛtāḥ ‖45‖
yuyudhuḥ saṃyuge devyā saha tatra mahāsurāḥ|
koṭikoṭisahastraistu rathānāṃ dantināṃ tathā ‖46‖
hayānāṃ ca vṛto yuddhe tatrābhūnmahiśhāsuraḥ|
tomarairbhindhipālaiśca śaktibhirmusalaistathā ‖47‖
yuyudhuḥ saṃyuge devyā khaḍgaiḥ parasupaṭṭisaiḥ|
kecicCha cikśhipuḥ śaktīḥ kecit pāśāṃstathāpare ‖48‖
devīṃ khaḍgaprahāraistu te tāṃ hantuṃ pracakramuḥ|
sāpi devī tatastāni śastrāṇyastrāṇi caṇḍikā ‖49‖
līla yaiva pracicCheda nijaśastrāstravarśhiṇī|
anāyastānanā devī stūyamānā surarśhibhiḥ ‖50‖
mumocāsuradeheśhu śastrāṇyastrāṇi ceśvarī|
soapi kruddho dhutasaṭo devyā vāhanakesarī ‖51‖
cacārāsura sainyeśhu vaneśhviva hutāśanaḥ|
niḥśvāsān mumuceyāṃśca yudhyamānāraṇeambikā‖52‖
ta eva sadhyasambhūtā gaṇāḥ śatasahasraśaḥ|
yuyudhuste paraśubhirbhindipālāsipaṭṭiśaiḥ ‖53‖
nāśayantoaasuragaṇān devīśaktyupabṛṃhitāḥ|
avādayantā paṭahān gaṇāḥ śaṅāṃ stathāpare‖54‖
mṛdaṅgāṃśca tathaivānye tasminyuddha mahotsave|
tatodevī triśūlena gadayā śaktivṛśhṭibhiḥ‖55‖
khaḍgādibhiśca śataśo nijaghāna mahāsurān|
pātayāmāsa caivānyān ghaṇṭāsvanavimohitān ‖56‖
asurān bhuvipāśena badhvācānyānakarśhayat|
kecid dvidhākṛtā stīkśhṇaiḥ khaḍgapātaistathāpare‖57‖
vipothitā nipātena gadayā bhuvi śerate|
vemuśca kecidrudhiraṃ musalena bhṛśaṃ hatāḥ ‖58‖
kecinnipatitā bhūmau bhinnāḥ śūlena vakśhasi|
nirantarāḥ śaraughena kṛtāḥ kecidraṇājire ‖59‖
śalyānukāriṇaḥ prāṇān mamucustridaśārdanāḥ|
keśhāñcidbāhavaścinnāścinnagrīvāstathāpare ‖60‖
śirāṃsi peturanyeśhāṃ anye madhye vidāritāḥ|
vicChinnajajghāsvapare petururvyāṃ mahāsurāḥ ‖61‖
ekabāhvakśhicaraṇāḥ keciddevyā dvidhākṛtāḥ|
Chinnepi cānye śirasi patitāḥ punarutthitāḥ ‖62‖
kabandhā yuyudhurdevyā gṛhītaparamāyudhāḥ|
nanṛtuścāpare tatra yudde tūryalayāśritāḥ ‖63‖
kabandhāścinnaśirasaḥ khaḍgaśakytṛśhṭipāṇayaḥ|
tiśhṭha tiśhṭheti bhāśhanto devī manye mahāsurāḥ ‖64‖
pātitai rathanāgāśvaiḥ āsuraiśca vasundharā|
agamyā sābhavattatra yatrābhūt sa mahāraṇaḥ ‖65‖
śoṇitaughā mahānadyassadyastatra visusruvuḥ|
madhye cāsurasainyasya vāraṇāsuravājinām ‖66‖
kśhaṇena tanmahāsainyamasurāṇāṃ tathā'mbikā|
ninye kśhayaṃ yathā vahnistṛṇadāru mahācayam ‖67‖
saca siṃho mahānādamutsṛjan dhutakesaraḥ|
śarīrebhyoamarārīṇāmasūniva vicinvati ‖68‖
devyā gaṇaiśca taistatra kṛtaṃ yuddhaṃ tathāsuraiḥ|
yathaiśhāṃ tuśhṭuvurdevāḥ puśhpavṛśhṭimuco divi ‖69‖
jaya jaya śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye mahiśhāsurasainyavadho nāma dvitīyoadhyāyaḥ‖
āhuti
oṃ hrīṃ sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai aśhṭāviṃśati varṇātmikāyai lakśmī bījādiśhṭāyai mahāhutiṃ samarpayāmi namaḥ svāhā |