View this in:
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in
शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
देवी महात्म्यम् दुर्गा सप्तशति त्रयोदशोऽध्यायः
सुरथवैश्ययोर्वरप्रदानं नाम त्रयोदशोऽध्यायः ‖
ध्यानं
ॐ बालार्क मंडलाभासां चतुर्बाहुं त्रिलोचनां |
पाशांकुश वराभीतीर्धारयंतीं शिवां भजे ‖
ऋषिरुवाच ‖ 1 ‖
एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम् |
एवंप्रभावा सा देवी ययेदं धार्यते जगत् ‖2‖
विद्या तथैव क्रियते भगवद्विष्णुमायया |
तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः ‖3‖
तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः|
मोह्यंते मोहिताश्चैव मोहमेष्यंति चापरे ‖4‖
तामुपैहि महाराज शरणं परमेश्वरीं|
आराधिता सैव नृणां भोगस्वर्गापवर्गदा ‖5‖
मार्कंडेय उवाच ‖6‖
इति तस्य वचः शृत्वा सुरथः स नराधिपः|
प्रणिपत्य महाभागं तमृषिं संशितव्रतम् ‖7‖
निर्विण्णोतिममत्वेन राज्यापहरेणन च|
जगाम सद्यस्तपसे सच वैश्यो महामुने ‖8‖
संदर्शनार्थमंभाया न'006छ्;पुलिन मास्थितः|
स च वैश्यस्तपस्तेपे देवी सूक्तं परं जपन् ‖9‖
तौ तस्मिन् पुलिने देव्याः कृत्वा मूर्तिं महीमयीम्|
अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः ‖10‖
निराहारौ यताहारौ तन्मनस्कौ समाहितौ|
ददतुस्तौ बलिंचैव निजगात्रासृगुक्षितम् ‖11‖
एवं समाराधयतोस्त्रिभिर्वर्षैर्यतात्मनोः|
परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चंडिका ‖12‖
देव्युवाचा‖13‖
यत्प्रार्थ्यते त्वया भूप त्वया च कुलनंदन|
मत्तस्तत्प्राप्यतां सर्वं परितुष्टा ददामिते‖14‖
मार्कंडेय उवाच‖15‖
ततो वव्रे नृपो राज्यमविभ्रंश्यन्यजन्मनि|
अत्रैवच च निजम् राज्यं हतशत्रुबलं बलात्‖16‖
सोऽपि वैश्यस्ततो ज्ञानं वव्रे निर्विण्णमानसः|
ममेत्यहमिति प्राज्ञः सज्गविच्युति कारकम्‖17‖
देव्युवाच‖18‖
स्वल्पैरहोभिर् नृपते स्वं राज्यं प्राप्स्यते भवान्|
हत्वा रिपूनस्खलितं तव तत्र भविष्यति‖19‖
मृतश्च भूयः संप्राप्य जन्म देवाद्विवस्वतः|
सावर्णिको मनुर्नाम भवान्भुवि भविष्यति‖20‖
वैश्य वर्य त्वया यश्च वरोऽस्मत्तोऽभिवांचितः|
तं प्रयच्छामि संसिद्ध्यै तव ज्ञानं भविष्यति‖21‖
मार्कंडेय उवाच
इति दत्वा तयोर्देवी यथाखिलषितं वरं|
भभूवांतर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता‖22‖
एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः|
सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः‖23‖
इति दत्वा तयोर्देवी यथभिलषितं वरम्|
बभूवांतर्हिता सध्यो भक्त्या ताभ्यामभिष्टुता‖24‖
एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः|
सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः‖25‖
|क्लीं ॐ|
‖ जय जय श्री मार्कंडेयपुराणे सावर्णिके मन्वंतरे देवीमहत्य्मे सुरथवैश्य योर्वर प्रदानं नाम त्रयोदशोध्यायसमाप्तं ‖
‖श्री सप्त शती देवीमहत्म्यम् समाप्तं ‖
| ॐ तत् सत् |
आहुति
ॐ क्लीं जयंती सांगायै सशक्तिकायै सपरिवारायै सवाहनायै श्री महात्रिपुरसुंदर्यै महाहुतिं समर्पयामि नमः स्वाहा ‖
ॐ खड्गिनी शूलिनी घॊरा गदिनी चक्रिणी तथा
शंखिणी चापिनी बाणा भुशुंडीपरिघायुधा | हृदयाय नमः |
ॐ शूलेन पाहिनो देवि पाहि खड्गेन चांबिके|
घंटास्वनेन नः पाहि चापज्यानिस्वनेन च शिरशेस्वाहा |
ॐ प्राच्यां रक्ष प्रतीच्यां च चंडिके दक्षरक्षिणे
भ्रामरे नात्म शुलस्य उत्तरस्यां तथेश्वरि | शिखायै वषट् |
ॐ सॊउम्यानि यानिरूपाणि त्रैलोक्ये विचरंतिते
यानि चात्यंत घोराणि तै रक्षास्मां स्तथा भुवं कवचाय हुं |
ॐ खड्ग शूल गदा दीनि यानि चास्ताणि तेंबिके
करपल्लवसंगीनि तैरस्मा न्रक्ष सर्वतः नेत्रत्रयाय वषट् |
ॐ सर्वस्वरूपे सर्वेशे सर्व शक्ति समन्विते
भयेभ्यस्त्राहिनो देवि दुर्गे देवि नमोस्तुते | करतल करपृष्टाभ्यां नमः |
ॐ भूर्भुव स्सुवः इति दिग्विमिकः |