View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.

देवी महात्म्यम् दुर्गा सप्तशति द्वादशोऽध्यायः

फलश्रुतिर्नाम द्वादशोऽध्यायः ‖

ध्यानं
विध्युद्धाम समप्रभां मृगपति स्कंध स्थितां भीषणां|
कन्याभिः करवाल खेट विलसद्दस्ताभि रासेवितां
हस्तैश्चक्र गधासि खेट विशिखां गुणं तर्जनीं
विभ्राण मनलात्मिकां शिशिधरां दुर्गां त्रिनेत्रां भजे

देव्युवाच‖1‖

एभिः स्तवैश्च मा नित्यं स्तोष्यते यः समाहितः|
तस्याहं सकलां बाधां नाशयिष्याम्य संशयम् ‖2‖

मधुकैटभनाशं च महिषासुरघातनम्|
कीर्तियिष्यंति ये त द्वद्वधं शुंभनिशुंभयोः ‖3‖

अष्टम्यां च चतुर्धश्यां नवम्यां चैकचेतसः|
श्रोष्यंति चैव ये भक्त्या मम माहात्म्यमुत्तमम् ‖4‖

न तेषां दुष्कृतं किंचिद् दुष्कृतोत्था न चापदः|
भविष्यति न दारिद्र्यं न चै वेष्टवियोजनम् ‖5‖

शत्रुभ्यो न भयं तस्य दस्युतो वा न राजतः|
न शस्त्रानलतो यौघात् कदाचित् संभविष्यति ‖6‖

तस्मान्ममैतन्माहत्म्यं पठितव्यं समाहितैः|
श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं हि तत् ‖7‖

उप सर्गान शेषांस्तु महामारी समुद्भवान्|
तथा त्रिविध मुत्पातं माहात्म्यं शमयेन्मम ‖8‖

यत्रैत त्पठ्यते सम्यङ्नित्यमायतने मम|
सदा न तद्विमोक्ष्यामि सान्निध्यं तत्र मेस्थितम् ‖9‖

बलि प्रदाने पूजायामग्नि कार्ये महोत्सवे|
सर्वं ममैतन्माहात्म्यं उच्चार्यं श्राव्यमेवच ‖10‖

जानताजानता वापि बलि पूजां तथा कृताम्|
प्रतीक्षिष्याम्यहं प्रीत्या वह्नि होमं तथा कृतम् ‖11‖

शरत्काले महापूजा क्रियते याच वार्षिकी|
तस्यां ममैतन्माहात्म्यं श्रुत्वा भक्तिसमन्वितः ‖12‖

सर्वबाधाविनिर्मुक्तो धनधान्यसमन्वितः|
मनुष्यो मत्प्रसादेन भविष्यति न संशयः‖13‖

श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पत्तयः शुभाः|
पराक्रमं च युद्धेषु जायते निर्भयः पुमान्‖14‖

रिपवः संक्षयं यांति कल्याणां चोपपध्यते|
नंदते च कुलं पुंसां महात्म्यं ममशृण्वताम्‖15‖

शांतिकर्माणि सर्वत्र तथा दुःस्वप्नदर्शने|
ग्रहपीडासु चोग्रासु महात्म्यं शृणुयान्मम‖16‖

उपसर्गाः शमं यांति ग्रहपीडाश्च दारुणाः
दुःस्वप्नं च नृभिर्दृष्टं सुस्वप्नमुपजायते‖17‖

बालग्रहाभिभूतानं बालानां शांतिकारकम्|
संघातभेदे च नृणां मैत्रीकरणमुत्तमम्‖18‖

दुर्वृत्तानामशेषाणां बलहानिकरं परम्|
रक्षोभूतपिशाचानां पठनादेव नाशनम्‖19‖

सर्वं ममैतन्माहात्म्यं मम सन्निधिकारकम्|
पशुपुष्पार्घ्यधूपैश्च गंधदीपैस्तथोत्तमैः‖20‖

विप्राणां भोजनैर्होमैः प्रॊक्षणीयैरहर्निशम्|
अन्यैश्च विविधैर्भोगैः प्रदानैर्वत्सरेण या‖21‖

प्रीतिर्मे क्रियते सास्मिन् सकृदुच्चरिते श्रुते|
श्रुतं हरति पापानि तथारोग्यं प्रयच्छति‖22‖

रक्षां करोति भूतेभ्यो जन्मनां कीर्तिनं मम|
युद्देषु चरितं यन्मे दुष्ट दैत्य निबर्हणम्‖23‖

तस्मिंछृते वैरिकृतं भयं पुंसां न जायते|
युष्माभिः स्तुतयो याश्च याश्च ब्रह्मर्षिभिः कृताः‖24‖

ब्रह्मणा च कृतास्तास्तु प्रयच्छंतु शुभां मतिम्|
अरण्ये प्रांतरे वापि दावाग्नि परिवारितः‖25‖

दस्युभिर्वा वृतः शून्ये गृहीतो वापि शतृभिः|
सिंहव्याघ्रानुयातो वा वनेवा वन हस्तिभिः‖26‖

राज्ञा क्रुद्देन चाज्ञप्तो वध्यो बंद गतोऽपिवा|
आघूर्णितो वा वातेन स्थितः पोते महार्णवे‖27‖

पतत्सु चापि शस्त्रेषु संग्रामे भृशदारुणे|
सर्वाबाधाशु घोरासु वेदनाभ्यर्दितोऽपिवा‖28‖

स्मरन् ममैतच्चरितं नरो मुच्येत संकटात्|
मम प्रभावात्सिंहाद्या दस्यवो वैरिण स्तथा‖29‖

दूरादेव पलायंते स्मरतश्चरितं मम‖30‖

ऋषिरुवाच‖31‖

इत्युक्त्वा सा भगवती चंडिका चंडविक्रमा|
पश्यतां सर्व देवानां तत्रैवांतरधीयत‖32‖

तेऽपि देवा निरातंकाः स्वाधिकारान्यथा पुरा|
यज्ञभागभुजः सर्वे चक्रुर्वि निहतारयः‖33‖

दैत्याश्च देव्या निहते शुंभे देवरिपॊउ युधि
जगद्विध्वंसके तस्मिन् महोग्रेऽतुल विक्रमे‖34‖


निशुंभे च महावीर्ये शेषाः पातालमाययुः‖35‖

एवं भगवती देवी सा नित्यापि पुनः पुनः|
संभूय कुरुते भूप जगतः परिपालनम्‖36‖

तयैतन्मोह्यते विश्वं सैव विश्वं प्रसूयते|
सायाचिता च विज्ञानं तुष्टा ऋद्धिं प्रयच्छति‖37‖

व्याप्तं तयैतत्सकलं ब्रह्मांडं मनुजेश्वर|
महादेव्या महाकाली महामारी स्वरूपया‖38‖

सैव काले महामारी सैव सृष्तिर्भवत्यजा|
स्थितिं करोति भूतानां सैव काले सनातनी‖39‖

भवकाले नृणां सैव लक्ष्मीर्वृद्धिप्रदा गृहे|
सैवाभावे तथा लक्ष्मी र्विनाशायोपजायते‖40‖

स्तुता संपूजिता पुष्पैर्गंधधूपादिभिस्तथा|
ददाति वित्तं पुत्रांश्च मतिं धर्मे गतिं शुभां‖41‖

‖ इति श्री मार्कंडेय पुराणे सावर्निके मन्वंतरे देवी महत्म्ये फलश्रुतिर्नाम द्वादशोऽध्याय समाप्तं ‖

आहुति
ॐ क्लीं जयंती सांगायै सशक्तिकायै सपरिवारायै सवाहनायै वरप्रधायै वैष्णवी देव्यै अहाहुतिं समर्पयामि नमः स्वाहा ‖