View this in:
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in
शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
देवी महात्म्यम् दुर्गा सप्तशति एकादशोऽध्यायः
नारायणीस्तुतिर्नाम एकादशोऽध्यायः ‖
ध्यानं
ॐ बालार्कविद्युतिं इंदुकिरीटां तुंगकुचां नयनत्रययुक्ताम् |
स्मेरमुखीं वरदांकुशपाशभीतिकरां प्रभजे भुवनेशीम् ‖
ऋषिरुवाच‖1‖
देव्या हते तत्र महासुरेंद्रे
सेंद्राः सुरा वह्निपुरोगमास्ताम्|
कात्यायनीं तुष्टुवुरिष्टलाभा-
द्विकासिवक्त्राब्ज विकासिताशाः ‖ 2 ‖
देवि प्रपन्नार्तिहरे प्रसीद
प्रसीद मातर्जगतोऽभिलस्य|
प्रसीदविश्वेश्वरि पाहिविश्वं
त्वमीश्वरी देवि चराचरस्य ‖3‖
आधार भूता जगतस्त्वमेका
महीस्वरूपेण यतः स्थितासि
अपां स्वरूप स्थितया त्वयैत
दाप्यायते कृत्स्नमलंघ्य वीर्ये ‖4‖
त्वं वैष्णवीशक्तिरनंतवीर्या
विश्वस्य बीजं परमासि माया|
सम्मोहितं देविसमस्त मेतत्-
त्त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ‖5‖
विद्याः समस्तास्तव देवि भेदाः|
स्त्रियः समस्ताः सकला जगत्सु|
त्वयैकया पूरितमंबयैतत्
काते स्तुतिः स्तव्यपरापरोक्तिः ‖6‖
सर्व भूता यदा देवी भुक्ति मुक्तिप्रदायिनी|
त्वं स्तुता स्तुतये का वा भवंतु परमोक्तयः ‖7‖
सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते|
स्वर्गापवर्गदे देवि नारायणि नमोऽस्तुते ‖8‖
कलाकाष्ठादिरूपेण परिणाम प्रदायिनि|
विश्वस्योपरतौ शक्ते नारायणि नमोस्तुते ‖9‖
सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके|
शरण्ये त्रयंबके गौरी नारायणि नमोऽस्तुते ‖10‖
सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि|
गुणाश्रये गुणमये नारायणि नमोऽस्तुते ‖11‖
शरणागत दीनार्त परित्राणपरायणे|
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तुते ‖12‖
हंसयुक्त विमानस्थे ब्रह्माणी रूपधारिणी|
कौशांभः क्षरिके देवि नारायणि नमोऽस्तुते‖13‖
त्रिशूलचंद्राहिधरे महावृषभवाहिनि|
माहेश्वरी स्वरूपेण नारायणि नमोऽस्तुते‖14‖
मयूर कुक्कुटवृते महाशक्तिधरेऽनघे|
कौमारीरूपसंस्थाने नारायणि नमोस्तुते‖15‖
शंखचक्रगदाशारंगगृहीतपरमायुधे|
प्रसीद वैष्णवीरूपेनारायणि नमोऽस्तुते‖16‖
गृहीतोग्रमहाचक्रे दंष्त्रोद्धृतवसुंधरे|
वराहरूपिणि शिवे नारायणि नमोस्तुते‖17‖
नृसिंहरूपेणोग्रेण हंतुं दैत्यान् कृतोद्यमे|
त्रैलोक्यत्राणसहिते नारायणि नमोऽस्तुते‖18‖
किरीटिनि महावज्रे सहस्रनयनोज्ज्वले|
वृत्रप्राणहारे चैंद्रि नारायणि नमोऽस्तुते‖19‖
शिवदूतीस्वरूपेण हतदैत्य महाबले|
घोररूपे महारावे नारायणि नमोऽस्तुते‖20‖
दंष्त्राकराल वदने शिरोमालाविभूषणे|
चामुंडे मुंडमथने नारायणि नमोऽस्तुते‖21‖
लक्ष्मी लज्जे महाविध्ये श्रद्धे पुष्टि स्वधे ध्रुवे|
महारात्रि महामाये नारायणि नमोऽस्तुते‖22‖
मेधे सरस्वति वरे भूति बाभ्रवि तामसि|
नियते त्वं प्रसीदेशे नारायणि नमोऽस्तुते‖23‖
सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते|
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तुते‖24‖
एतत्ते वदनं सौम्यं लोचनत्रयभूषितम्|
पातु नः सर्वभूतेभ्यः कात्यायिनि नमोऽस्तुते‖25‖
ज्वालाकरालमत्युग्रमशेषासुरसूदनम्|
त्रिशूलं पातु नो भीतिर्भद्रकालि नमोऽस्तुते‖26‖
हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत्|
सा घंटा पातु नो देवि पापेभ्यो नः सुतानिव‖27‖
असुरासृग्वसापंकचर्चितस्ते करोज्वलः|
शुभाय खड्गो भवतु चंडिके त्वां नता वयम्‖28‖
रोगानशेषानपहंसि तुष्टा
रुष्टा तु कामा सकलानभीष्टान्
त्वामाश्रितानां न विपन्नराणां|
त्वामाश्रिता श्रयतां प्रयांति‖29‖
एतत्कृतं यत्कदनं त्वयाद्य
दर्मद्विषां देवि महासुराणाम्|
रूपैरनेकैर्भहुधात्ममूर्तिं
कृत्वांभिके तत्प्रकरोति कान्या‖30‖
विद्यासु शास्त्रेषु विवेक दीपे
ष्वाद्येषु वाक्येषु च का त्वदन्या
ममत्वगर्तेऽति महांधकारे
विभ्रामयत्येतदतीव विश्वम्‖31‖
रक्षांसि यत्रो ग्रविषाश्च नागा
यत्रारयो दस्युबलानि यत्र|
दवानलो यत्र तथाब्धिमध्ये
तत्र स्थिता त्वं परिपासि विश्वम्‖32‖
विश्वेश्वरि त्वं परिपासि विश्वं
विश्वात्मिका धारयसीति विश्वम्|
विश्वेशवंध्या भवती भवंति
विश्वाश्रया येत्वयि भक्तिनम्राः‖33‖
देवि प्रसीद परिपालय नोऽरि
भीतेर्नित्यं यथासुरवदादधुनैव सद्यः|
पापानि सर्व जगतां प्रशमं नयाशु
उत्पातपाकजनितांश्च महोपसर्गान्‖34‖
प्रणतानां प्रसीद त्वं देवि विश्वार्ति हारिणि|
त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव‖35‖
देव्युवाच‖36‖
वरदाहं सुरगणा परं यन्मनसेच्चथ|
तं वृणुध्वं प्रयच्छामि जगतामुपकारकम्‖37‖
देवा ऊचुः‖38‖
सर्वबाधा प्रशमनं त्रैलोक्यस्याखिलेश्वरि|
एवमेव त्वयाकार्य मस्मद्वैरि विनाशनम्‖39‖
देव्युवाच‖40‖
वैवस्वतेऽंतरे प्राप्ते अष्टाविंशतिमे युगे|
शुंभो निशुंभश्चैवान्यावुत्पत्स्येते महासुरौ‖41‖
नंदगोपगृहे जाता यशोदागर्भ संभवा|
ततस्तौनाशयिष्यामि विंध्याचलनिवासिनी‖42‖
पुनरप्यतिरौद्रेण रूपेण पृथिवीतले|
अवतीर्य हविष्यामि वैप्रचित्तांस्तु दानवान्‖43‖
भक्ष्य यंत्याश्च तानुग्रान् वैप्रचित्तान् महासुरान्|
रक्तदंता भविष्यंति दाडिमीकुसुमोपमाः‖44‖
ततो मां देवताः स्वर्गे मर्त्यलोके च मानवाः|
स्तुवंतो व्याहरिष्यंति सततं रक्तदंतिकाम्‖45‖
भूयश्च शतवार्षिक्यां अनावृष्ट्यामनंभसि|
मुनिभिः संस्तुता भूमौ संभविष्याम्ययोनिजा‖46‖
ततः शतेन नेत्राणां निरीक्षिष्याम्यहं मुनीन्
कीर्तियिष्यंति मनुजाः शताक्षीमिति मां ततः‖47‖
ततोऽ हमखिलं लोकमात्मदेहसमुद्भवैः|
भरिष्यामि सुराः शाकैरावृष्टेः प्राण धारकैः‖48‖
शाकंभरीति विख्यातिं तदा यास्याम्यहं भुवि|
तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरम्‖49‖
दुर्गादेवीति विख्यातं तन्मे नाम भविष्यति|
पुनश्चाहं यदाभीमं रूपं कृत्वा हिमाचले‖50‖
रक्षांसि क्षययिष्यामि मुनीनां त्राण कारणात्|
तदा मां मुनयः सर्वे स्तोष्यंत्यान म्रमूर्तयः‖51‖
भीमादेवीति विख्यातं तन्मे नाम भविष्यति|
यदारुणाख्यस्त्रैलॊक्ये महाबाधां करिष्यति‖52‖
तदाहं भ्रामरं रूपं कृत्वासज्ख्येयषट्पदम्|
त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम्‖53‖
भ्रामरीतिच मां लोका स्तदास्तोष्यंति सर्वतः|
इत्थं यदा यदा बाधा दानवोत्था भविष्यति‖54‖
तदा तदावतीर्याहं करिष्याम्यरिसंक्षयम् ‖55‖
‖ स्वस्ति श्री मार्कंडेय पुराणे सावर्निके मन्वंतरे देवि महत्म्ये नारायणीस्तुतिर्नाम एकादशोऽध्यायः समाप्तं ‖
आहुति
ॐ क्लीं जयंती सांगायै सशक्तिकायै सपरिवारायै सवाहनायै लक्ष्मीबीजाधिष्तायै गरुडवाहन्यै नारयणी देव्यै-महाहुतिं समर्पयामि नमः स्वाहा ‖