View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
devī mahātmyam durgā saptaśati ekādaśoadhyāyaḥ
nārāyaṇīstutirnāma ekādaśoadhyāyaḥ ‖
dhyānaṃ
oṃ bālārkavidyutiṃ indukirīṭāṃ tuṅgakucāṃ nayanatrayayuktām |
smeramukhīṃ varadāṅkuśapāśabhītikarāṃ prabhaje bhuvaneśīm ‖
ṛśhiruvāca‖1‖
devyā hate tatra mahāsurendre
sendrāḥ surā vahnipurogamāstām|
kātyāyanīṃ tuśhṭuvuriśhṭalābhā-
dvikāsivaktrābja vikāsitāśāḥ ‖ 2 ‖
devi prapannārtihare prasīda
prasīda mātarjagatoabhilasya|
prasīdaviśveśvari pāhiviśvaṃ
tvamīśvarī devi carācarasya ‖3‖
ādhāra bhūtā jagatastvamekā
mahīsvarūpeṇa yataḥ sthitāsi
apāṃ svarūpa sthitayā tvayaita
dāpyāyate kṛtsnamalaṅghya vīrye ‖4‖
tvaṃ vaiśhṇavīśaktiranantavīryā
viśvasya bījaṃ paramāsi māyā|
sammohitaṃ devisamasta metat-
ttvaṃ vai prasannā bhuvi muktihetuḥ ‖5‖
vidyāḥ samastāstava devi bhedāḥ|
striyaḥ samastāḥ sakalā jagatsu|
tvayaikayā pūritamambayaitat
kāte stutiḥ stavyaparāparoktiḥ ‖6‖
sarva bhūtā yadā devī bhukti muktipradāyinī|
tvaṃ stutā stutaye kā vā bhavantu paramoktayaḥ ‖7‖
sarvasya buddhirūpeṇa janasya hṛdi saṃsthite|
svargāpavargade devi nārāyaṇi namoastute ‖8‖
kalākāśhṭhādirūpeṇa pariṇāma pradāyini|
viśvasyoparatau śakte nārāyaṇi namostute ‖9‖
sarva maṅgaḻa māṅgaḻye śive sarvārtha sādhike|
śaraṇye trayambake gaurī nārāyaṇi namoastute ‖10‖
sṛśhṭisthitivināśānāṃ śaktibhūte sanātani|
guṇāśraye guṇamaye nārāyaṇi namoastute ‖11‖
śaraṇāgata dīnārta paritrāṇaparāyaṇe|
sarvasyārtihare devi nārāyaṇi namoastute ‖12‖
haṃsayukta vimānasthe brahmāṇī rūpadhāriṇī|
kauśāmbhaḥ kśharike devi nārāyaṇi namoastute‖13‖
triśūlacandrāhidhare mahāvṛśhabhavāhini|
māheśvarī svarūpeṇa nārāyaṇi namoastute‖14‖
mayūra kukkuṭavṛte mahāśaktidhareanaghe|
kaumārīrūpasaṃsthāne nārāyaṇi namostute‖15‖
śaṅkhacakragadāśārṅgagṛhītaparamāyudhe|
prasīda vaiśhṇavīrūpenārāyaṇi namoastute‖16‖
gṛhītogramahācakre daṃśhtroddhṛtavasundhare|
varāharūpiṇi śive nārāyaṇi namostute‖17‖
nṛsiṃharūpeṇogreṇa hantuṃ daityān kṛtodyame|
trailokyatrāṇasahite nārāyaṇi namoastute‖18‖
kirīṭini mahāvajre sahasranayanojjvale|
vṛtraprāṇahāre caindri nārāyaṇi namoastute‖19‖
śivadūtīsvarūpeṇa hatadaitya mahābale|
ghorarūpe mahārāve nārāyaṇi namoastute‖20‖
daṃśhtrākarāḻa vadane śiromālāvibhūśhaṇe|
cāmuṇḍe muṇḍamathane nārāyaṇi namoastute‖21‖
lakśhmī lajje mahāvidhye śraddhe puśhṭi svadhe dhruve|
mahārātri mahāmāye nārāyaṇi namoastute‖22‖
medhe sarasvati vare bhūti bābhravi tāmasi|
niyate tvaṃ prasīdeśe nārāyaṇi namoastute‖23‖
sarvasvarūpe sarveśe sarvaśaktisamanvite|
bhayebhyastrāhi no devi durge devi namoastute‖24‖
etatte vadanaṃ saumyaṃ locanatrayabhūśhitam|
pātu naḥ sarvabhūtebhyaḥ kātyāyini namoastute‖25‖
jvālākarāḻamatyugramaśeśhāsurasūdanam|
triśūlaṃ pātu no bhītirbhadrakāli namoastute‖26‖
hinasti daityatejāṃsi svanenāpūrya yā jagat|
sā ghaṇṭā pātu no devi pāpebhyo naḥ sutāniva‖27‖
asurāsṛgvasāpaṅkacarcitaste karojvalaḥ|
śubhāya khaḍgo bhavatu caṇḍike tvāṃ natā vayam‖28‖
rogānaśeśhānapahaṃsi tuśhṭā
ruśhṭā tu kāmā sakalānabhīśhṭān
tvāmāśritānāṃ na vipannarāṇāṃ|
tvāmāśritā śrayatāṃ prayānti‖29‖
etatkṛtaṃ yatkadanaṃ tvayādya
darmadviśhāṃ devi mahāsurāṇām|
rūpairanekairbhahudhātmamūrtiṃ
kṛtvāmbhike tatprakaroti kānyā‖30‖
vidyāsu śāstreśhu viveka dīpe
śhvādyeśhu vākyeśhu ca kā tvadanyā
mamatvagarteati mahāndhakāre
vibhrāmayatyetadatīva viśvam‖31‖
rakśhāṃsi yatro graviśhāśca nāgā
yatrārayo dasyubalāni yatra|
davānalo yatra tathābdhimadhye
tatra sthitā tvaṃ paripāsi viśvam‖32‖
viśveśvari tvaṃ paripāsi viśvaṃ
viśvātmikā dhārayasīti viśvam|
viśveśavandhyā bhavatī bhavanti
viśvāśrayā yetvayi bhaktinamrāḥ‖33‖
devi prasīda paripālaya noari
bhīternityaṃ yathāsuravadādadhunaiva sadyaḥ|
pāpāni sarva jagatāṃ praśamaṃ nayāśu
utpātapākajanitāṃśca mahopasargān‖34‖
praṇatānāṃ prasīda tvaṃ devi viśvārti hāriṇi|
trailokyavāsināmīḍye lokānāṃ varadā bhava‖35‖
devyuvāca‖36‖
varadāhaṃ suragaṇā paraṃ yanmanaseccatha|
taṃ vṛṇudhvaṃ prayacChāmi jagatāmupakārakam‖37‖
devā ūcuḥ‖38‖
sarvabādhā praśamanaṃ trailokyasyākhileśvari|
evameva tvayākārya masmadvairi vināśanam‖39‖
devyuvāca‖40‖
vaivasvateantare prāpte aśhṭāviṃśatime yuge|
śumbho niśumbhaścaivānyāvutpatsyete mahāsurau‖41‖
nandagopagṛhe jātā yaśodāgarbha sambhavā|
tatastaunāśayiśhyāmi vindhyācalanivāsinī‖42‖
punarapyatiraudreṇa rūpeṇa pṛthivītale|
avatīrya haviśhyāmi vaipracittāṃstu dānavān‖43‖
bhakśhya yantyāśca tānugrān vaipracittān mahāsurān|
raktadantā bhaviśhyanti dāḍimīkusumopamāḥ‖44‖
tato māṃ devatāḥ svarge martyaloke ca mānavāḥ|
stuvanto vyāhariśhyanti satataṃ raktadantikām‖45‖
bhūyaśca śatavārśhikyāṃ anāvṛśhṭyāmanambhasi|
munibhiḥ saṃstutā bhūmau sambhaviśhyāmyayonijā‖46‖
tataḥ śatena netrāṇāṃ nirīkśhiśhyāmyahaṃ munīn
kīrtiyiśhyanti manujāḥ śatākśhīmiti māṃ tataḥ‖47‖
tatoa hamakhilaṃ lokamātmadehasamudbhavaiḥ|
bhariśhyāmi surāḥ śākairāvṛśhṭeḥ prāṇa dhārakaiḥ‖48‖
śākambharīti vikhyātiṃ tadā yāsyāmyahaṃ bhuvi|
tatraiva ca vadhiśhyāmi durgamākhyaṃ mahāsuram‖49‖
durgādevīti vikhyātaṃ tanme nāma bhaviśhyati|
punaścāhaṃ yadābhīmaṃ rūpaṃ kṛtvā himācale‖50‖
rakśhāṃsi kśhayayiśhyāmi munīnāṃ trāṇa kāraṇāt|
tadā māṃ munayaḥ sarve stośhyantyāna mramūrtayaḥ‖51‖
bhīmādevīti vikhyātaṃ tanme nāma bhaviśhyati|
yadāruṇākhyastrailokye mahābādhāṃ kariśhyati‖52‖
tadāhaṃ bhrāmaraṃ rūpaṃ kṛtvāsajkhyeyaśhaṭpadam|
trailokyasya hitārthāya vadhiśhyāmi mahāsuram‖53‖
bhrāmarītica māṃ lokā stadāstośhyanti sarvataḥ|
itthaṃ yadā yadā bādhā dānavotthā bhaviśhyati‖54‖
tadā tadāvatīryāhaṃ kariśhyāmyarisaṅkśhayam ‖55‖
‖ svasti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye nārāyaṇīstutirnāma ekādaśoadhyāyaḥ samāptaṃ ‖
āhuti
oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai lakśhmībījādhiśhtāyai garuḍavāhanyai nārayaṇī devyai-mahāhutiṃ samarpayāmi namaḥ svāhā ‖