View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

devī mahātmyam durgā saptaśati ekādaśoadhyāyaḥ

nārāyaṇīstutirnāma ekādaśoadhyāyaḥ ‖

dhyānaṃ
oṃ bālārkavidyutiṃ indukirīṭāṃ tuṅgakucāṃ nayanatrayayuktām |
smeramukhīṃ varadāṅkuśapāśabhītikarāṃ prabhaje bhuvaneśīm ‖

ṛśhiruvāca‖1‖

devyā hate tatra mahāsurendre
sendrāḥ surā vahnipurogamāstām|
kātyāyanīṃ tuśhṭuvuriśhṭalābhā-
dvikāsivaktrābja vikāsitāśāḥ ‖ 2 ‖

devi prapannārtihare prasīda
prasīda mātarjagatoabhilasya|
prasīdaviśveśvari pāhiviśvaṃ
tvamīśvarī devi carācarasya ‖3‖

ādhāra bhūtā jagatastvamekā
mahīsvarūpeṇa yataḥ sthitāsi
apāṃ svarūpa sthitayā tvayaita
dāpyāyate kṛtsnamalaṅghya vīrye ‖4‖

tvaṃ vaiśhṇavīśaktiranantavīryā
viśvasya bījaṃ paramāsi māyā|
sammohitaṃ devisamasta metat-
ttvaṃ vai prasannā bhuvi muktihetuḥ ‖5‖

vidyāḥ samastāstava devi bhedāḥ|
striyaḥ samastāḥ sakalā jagatsu|
tvayaikayā pūritamambayaitat
kāte stutiḥ stavyaparāparoktiḥ ‖6‖

sarva bhūtā yadā devī bhukti muktipradāyinī|
tvaṃ stutā stutaye kā vā bhavantu paramoktayaḥ ‖7‖

sarvasya buddhirūpeṇa janasya hṛdi saṃsthite|
svargāpavargade devi nārāyaṇi namoastute ‖8‖

kalākāśhṭhādirūpeṇa pariṇāma pradāyini|
viśvasyoparatau śakte nārāyaṇi namostute ‖9‖

sarva maṅgaḻa māṅgaḻye śive sarvārtha sādhike|
śaraṇye trayambake gaurī nārāyaṇi namoastute ‖10‖

sṛśhṭisthitivināśānāṃ śaktibhūte sanātani|
guṇāśraye guṇamaye nārāyaṇi namoastute ‖11‖

śaraṇāgata dīnārta paritrāṇaparāyaṇe|
sarvasyārtihare devi nārāyaṇi namoastute ‖12‖

haṃsayukta vimānasthe brahmāṇī rūpadhāriṇī|
kauśāmbhaḥ kśharike devi nārāyaṇi namoastute‖13‖

triśūlacandrāhidhare mahāvṛśhabhavāhini|
māheśvarī svarūpeṇa nārāyaṇi namoastute‖14‖

mayūra kukkuṭavṛte mahāśaktidhareanaghe|
kaumārīrūpasaṃsthāne nārāyaṇi namostute‖15‖

śaṅkhacakragadāśārṅgagṛhītaparamāyudhe|
prasīda vaiśhṇavīrūpenārāyaṇi namoastute‖16‖

gṛhītogramahācakre daṃśhtroddhṛtavasundhare|
varāharūpiṇi śive nārāyaṇi namostute‖17‖

nṛsiṃharūpeṇogreṇa hantuṃ daityān kṛtodyame|
trailokyatrāṇasahite nārāyaṇi namoastute‖18‖

kirīṭini mahāvajre sahasranayanojjvale|
vṛtraprāṇahāre caindri nārāyaṇi namoastute‖19‖

śivadūtīsvarūpeṇa hatadaitya mahābale|
ghorarūpe mahārāve nārāyaṇi namoastute‖20‖

daṃśhtrākarāḻa vadane śiromālāvibhūśhaṇe|
cāmuṇḍe muṇḍamathane nārāyaṇi namoastute‖21‖

lakśhmī lajje mahāvidhye śraddhe puśhṭi svadhe dhruve|
mahārātri mahāmāye nārāyaṇi namoastute‖22‖

medhe sarasvati vare bhūti bābhravi tāmasi|
niyate tvaṃ prasīdeśe nārāyaṇi namoastute‖23‖

sarvasvarūpe sarveśe sarvaśaktisamanvite|
bhayebhyastrāhi no devi durge devi namoastute‖24‖

etatte vadanaṃ saumyaṃ locanatrayabhūśhitam|
pātu naḥ sarvabhūtebhyaḥ kātyāyini namoastute‖25‖

jvālākarāḻamatyugramaśeśhāsurasūdanam|
triśūlaṃ pātu no bhītirbhadrakāli namoastute‖26‖

hinasti daityatejāṃsi svanenāpūrya yā jagat|
sā ghaṇṭā pātu no devi pāpebhyo naḥ sutāniva‖27‖

asurāsṛgvasāpaṅkacarcitaste karojvalaḥ|
śubhāya khaḍgo bhavatu caṇḍike tvāṃ natā vayam‖28‖

rogānaśeśhānapahaṃsi tuśhṭā
ruśhṭā tu kāmā sakalānabhīśhṭān
tvāmāśritānāṃ na vipannarāṇāṃ|
tvāmāśritā śrayatāṃ prayānti‖29‖

etatkṛtaṃ yatkadanaṃ tvayādya
darmadviśhāṃ devi mahāsurāṇām|
rūpairanekairbhahudhātmamūrtiṃ
kṛtvāmbhike tatprakaroti kānyā‖30‖

vidyāsu śāstreśhu viveka dīpe
śhvādyeśhu vākyeśhu ca kā tvadanyā
mamatvagarteati mahāndhakāre
vibhrāmayatyetadatīva viśvam‖31‖

rakśhāṃsi yatro graviśhāśca nāgā
yatrārayo dasyubalāni yatra|
davānalo yatra tathābdhimadhye
tatra sthitā tvaṃ paripāsi viśvam‖32‖

viśveśvari tvaṃ paripāsi viśvaṃ
viśvātmikā dhārayasīti viśvam|
viśveśavandhyā bhavatī bhavanti
viśvāśrayā yetvayi bhaktinamrāḥ‖33‖

devi prasīda paripālaya noari
bhīternityaṃ yathāsuravadādadhunaiva sadyaḥ|
pāpāni sarva jagatāṃ praśamaṃ nayāśu
utpātapākajanitāṃśca mahopasargān‖34‖

praṇatānāṃ prasīda tvaṃ devi viśvārti hāriṇi|
trailokyavāsināmīḍye lokānāṃ varadā bhava‖35‖

devyuvāca‖36‖

varadāhaṃ suragaṇā paraṃ yanmanaseccatha|
taṃ vṛṇudhvaṃ prayacChāmi jagatāmupakārakam‖37‖

devā ūcuḥ‖38‖

sarvabādhā praśamanaṃ trailokyasyākhileśvari|
evameva tvayākārya masmadvairi vināśanam‖39‖

devyuvāca‖40‖

vaivasvateantare prāpte aśhṭāviṃśatime yuge|
śumbho niśumbhaścaivānyāvutpatsyete mahāsurau‖41‖

nandagopagṛhe jātā yaśodāgarbha sambhavā|
tatastaunāśayiśhyāmi vindhyācalanivāsinī‖42‖

punarapyatiraudreṇa rūpeṇa pṛthivītale|
avatīrya haviśhyāmi vaipracittāṃstu dānavān‖43‖

bhakśhya yantyāśca tānugrān vaipracittān mahāsurān|
raktadantā bhaviśhyanti dāḍimīkusumopamāḥ‖44‖

tato māṃ devatāḥ svarge martyaloke ca mānavāḥ|
stuvanto vyāhariśhyanti satataṃ raktadantikām‖45‖

bhūyaśca śatavārśhikyāṃ anāvṛśhṭyāmanambhasi|
munibhiḥ saṃstutā bhūmau sambhaviśhyāmyayonijā‖46‖

tataḥ śatena netrāṇāṃ nirīkśhiśhyāmyahaṃ munīn
kīrtiyiśhyanti manujāḥ śatākśhīmiti māṃ tataḥ‖47‖

tatoa hamakhilaṃ lokamātmadehasamudbhavaiḥ|
bhariśhyāmi surāḥ śākairāvṛśhṭeḥ prāṇa dhārakaiḥ‖48‖

śākambharīti vikhyātiṃ tadā yāsyāmyahaṃ bhuvi|
tatraiva ca vadhiśhyāmi durgamākhyaṃ mahāsuram‖49‖

durgādevīti vikhyātaṃ tanme nāma bhaviśhyati|
punaścāhaṃ yadābhīmaṃ rūpaṃ kṛtvā himācale‖50‖

rakśhāṃsi kśhayayiśhyāmi munīnāṃ trāṇa kāraṇāt|
tadā māṃ munayaḥ sarve stośhyantyāna mramūrtayaḥ‖51‖

bhīmādevīti vikhyātaṃ tanme nāma bhaviśhyati|
yadāruṇākhyastrailokye mahābādhāṃ kariśhyati‖52‖

tadāhaṃ bhrāmaraṃ rūpaṃ kṛtvāsajkhyeyaśhaṭpadam|
trailokyasya hitārthāya vadhiśhyāmi mahāsuram‖53‖

bhrāmarītica māṃ lokā stadāstośhyanti sarvataḥ|
itthaṃ yadā yadā bādhā dānavotthā bhaviśhyati‖54‖

tadā tadāvatīryāhaṃ kariśhyāmyarisaṅkśhayam ‖55‖

‖ svasti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye nārāyaṇīstutirnāma ekādaśoadhyāyaḥ samāptaṃ ‖

āhuti
oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai lakśhmībījādhiśhtāyai garuḍavāhanyai nārayaṇī devyai-mahāhutiṃ samarpayāmi namaḥ svāhā ‖