View this in:
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in
शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
देवी महात्म्यम् दुर्गा सप्तशति दशमोऽध्यायः
शुंभोवधो नाम दशमोऽध्यायः ‖
ऋषिरुवाच‖1‖
निशुंभं निहतं दृष्ट्वा भ्रातरंप्राणसम्मितं|
हन्यमानं बलं चैव शुंबः कृद्धोऽब्रवीद्वचः ‖ 2 ‖
बलावलेपदुष्टे त्वं मा दुर्गे गर्व मावह|
अन्यासां बलमाश्रित्य युद्द्यसे चातिमानिनी ‖3‖
देव्युवाच ‖4‖
एकैवाहं जगत्यत्र द्वितीया का ममापरा|
पश्यैता दुष्ट मय्येव विशंत्यो मद्विभूतयः ‖5‖
ततः समस्तास्ता देव्यो ब्रह्माणी प्रमुखालयम्|
तस्या देव्यास्तनौ जग्मुरेकैवासीत्तदांबिका ‖6‖
देव्युवाच ‖6‖
अहं विभूत्या बहुभिरिह रूपैर्यदास्थिता|
तत्संहृतं मयैकैव तिष्टाम्याजौ स्थिरो भव ‖8‖
ऋषिरुवाच ‖9‖
ततः प्रववृते युद्धं देव्याः शुंभस्य चोभयोः|
पश्यतां सर्वदेवानां असुराणां च दारुणम् ‖10‖
शर वर्षैः शितैः शस्त्रैस्तथा चास्त्रैः सुदारुणैः|
तयोर्युद्दमभूद्भूयः सर्वलोकभयज्ञ्करम् ‖11‖
दिव्यान्यश्त्राणि शतशो मुमुचे यान्यथांबिका|
बभज्ञ तानि दैत्येंद्रस्तत्प्रतीघातकर्तृभिः ‖12‖
मुक्तानि तेन चास्त्राणि दिव्यानि परमेश्वरी|
बभंज लीलयैवोग्र हूज्कारोच्चारणादिभिः‖13‖
ततः शरशतैर्देवीं आच्चादयत सोऽसुरः|
सापि तत्कुपिता देवी धनुश्चिछ्चेद चेषुभिः‖14‖
चिन्ने धनुषि दैत्येंद्रस्तथा शक्तिमथाददे|
चिछ्चेद देवी चक्रेण तामप्यस्य करेस्थिताम्‖15‖
ततः खड्ग मुपादाय शत चंद्रं च भानुमत्|
अभ्यधावत्तदा देवीं दैत्यानामधिपेश्वरः‖16‖
तस्यापतत एवाशु खड्गं चिच्छेद चंडिका|
धनुर्मुक्तैः शितैर्बाणैश्चर्म चार्ककरामलम्‖17‖
हताश्वः पतत एवाशु खड्गं चिछ्चेद चंडिका|
जग्राह मुद्गरं घोरं अंबिकानिधनोद्यतः‖18‖
चिच्छेदापततस्तस्य मुद्गरं निशितैः शरैः|
तथापि सोऽभ्यधावत्तं मुष्टिमुद्यम्यवेगवान्‖19‖
स मुष्टिं पातयामास हृदये दैत्य पुंगवः|
देव्यास्तं चापि सा देवी तले नो रस्य ताडयत्‖20‖
तलप्रहाराभिहतो निपपात महीतले|
स दैत्यराजः सहसा पुनरेव तथोत्थितः‖21‖
उत्पत्य च प्रगृह्योच्चैर् देवीं गगनमास्थितः|
तत्रापि सा निराधारा युयुधे तेन चंडिका‖22‖
नियुद्धं खे तदा दैत्य श्चंडिका च परस्परम्|
चक्रतुः प्रधमं सिद्ध मुनिविस्मयकारकम्‖23‖
ततो नियुद्धं सुचिरं कृत्वा तेनांबिका सह|
उत्पाट्य भ्रामयामास चिक्षेप धरणीतले‖24‖
सक्षिप्तोधरणीं प्राप्य मुष्टिमुद्यम्य वेगवान्|
अभ्यधावत दुष्टात्मा चंडिकानिधनेच्छया‖25‖
तमायंतं ततो देवी सर्वदैत्यजनेशर्वम्|
जगत्यां पातयामास भित्वा शूलेन वक्षसि‖26‖
स गतासुः पपातोर्व्यां देवीशूलाग्रविक्षतः|
चालयन् सकलां पृथ्वीं साब्दिद्वीपां सपर्वताम् ‖27‖
ततः प्रसन्न मखिलं हते तस्मिन् दुरात्मनि|
जगत्स्वास्थ्यमतीवाप निर्मलं चाभवन्नभः ‖28‖
उत्पातमेघाः सोल्का येप्रागासंस्ते शमं ययुः|
सरितो मार्गवाहिन्यस्तथासंस्तत्र पातिते ‖29‖
ततो देव गणाः सर्वे हर्ष निर्भरमानसाः|
बभूवुर्निहते तस्मिन् गंदर्वा ललितं जगुः‖30‖
अवादयं स्तथैवान्ये ननृतुश्चाप्सरोगणाः|
ववुः पुण्यास्तथा वाताः सुप्रभोऽ भूद्धिवाकरः‖31‖
जज्वलुश्चाग्नयः शांताः शांतदिग्जनितस्वनाः‖32‖
‖ स्वस्ति श्री मार्कंडेय पुराणे सावर्निकेमन्वंतरे देवि महत्म्ये शुंभोवधो नाम दशमो ध्यायः समाप्तं ‖
आहुति
ॐ क्लीं जयंती सांगायै सशक्तिकायै सपरिवारायै सवाहनायै कामेश्वर्यै महाहुतिं समर्पयामि नमः स्वाहा ‖