View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

devī mahātmyam durgā saptaśati daśamoadhyāyaḥ

śumbhovadho nāma daśamoadhyāyaḥ ‖

ṛśhiruvāca‖1‖

niśumbhaṃ nihataṃ dṛśhṭvā bhrātaramprāṇasammitaṃ|
hanyamānaṃ balaṃ caiva śumbaḥ kṛddhoabravīdvacaḥ ‖ 2 ‖

balāvalepaduśhṭe tvaṃ mā durge garva māvaha|
anyāsāṃ balamāśritya yuddyase cātimāninī ‖3‖

devyuvāca ‖4‖

ekaivāhaṃ jagatyatra dvitīyā kā mamāparā|
paśyaitā duśhṭa mayyeva viśantyo madvibhūtayaḥ ‖5‖

tataḥ samastāstā devyo brahmāṇī pramukhālayam|
tasyā devyāstanau jagmurekaivāsīttadāmbikā ‖6‖

devyuvāca ‖6‖

ahaṃ vibhūtyā bahubhiriha rūpairyadāsthitā|
tatsaṃhṛtaṃ mayaikaiva tiśhṭāmyājau sthiro bhava ‖8‖

ṛśhiruvāca ‖9‖

tataḥ pravavṛte yuddhaṃ devyāḥ śumbhasya cobhayoḥ|
paśyatāṃ sarvadevānāṃ asurāṇāṃ ca dāruṇam ‖10‖

śara varśhaiḥ śitaiḥ śastraistathā cāstraiḥ sudāruṇaiḥ|
tayoryuddamabhūdbhūyaḥ sarvalokabhayaGYkaram ‖11‖

divyānyaśtrāṇi śataśo mumuce yānyathāmbikā|
babhaGYa tāni daityendrastatpratīghātakartṛbhiḥ ‖12‖

muktāni tena cāstrāṇi divyāni parameśvarī|
babhañja līlayaivogra hūjkāroccāraṇādibhiḥ‖13‖

tataḥ śaraśatairdevīṃ āccādayata soasuraḥ|
sāpi tatkupitā devī dhanuściChceda ceśhubhiḥ‖14‖

cinne dhanuśhi daityendrastathā śaktimathādade|
ciChceda devī cakreṇa tāmapyasya karesthitām‖15‖

tataḥ khaḍga mupādāya śata candraṃ ca bhānumat|
abhyadhāvattadā devīṃ daityānāmadhipeśvaraḥ‖16‖

tasyāpatata evāśu khaḍgaṃ cicCheda caṇḍikā|
dhanurmuktaiḥ śitairbāṇaiścarma cārkakarāmalam‖17‖

hatāśvaḥ patata evāśu khaḍgaṃ chiChcheda chaṇḍikā|
jagrāha mudgaraṃ ghoraṃ ambikānidhanodyataḥ‖18‖

cicChedāpatatastasya mudgaraṃ niśitaiḥ śaraiḥ|
tathāpi soabhyadhāvattaṃ muśhṭimudyamyavegavān‖19‖

sa muśhṭiṃ pātayāmāsa hṛdaye daitya puṅgavaḥ|
devyāstaṃ cāpi sā devī tale no rasya tāḍayat‖20‖

talaprahārābhihato nipapāta mahītale|
sa daityarājaḥ sahasā punareva tathotthitaḥ‖21‖

utpatya ca pragṛhyoccair devīṃ gaganamāsthitaḥ|
tatrāpi sā nirādhārā yuyudhe tena caṇḍikā‖22‖

niyuddhaṃ khe tadā daitya ścaṇḍikā ca parasparam|
cakratuḥ pradhamaṃ siddha munivismayakārakam‖23‖

tato niyuddhaṃ suciraṃ kṛtvā tenāmbikā saha|
utpāṭya bhrāmayāmāsa cikśhepa dharaṇītale‖24‖

sakśhiptodharaṇīṃ prāpya muśhṭimudyamya vegavān|
abhyadhāvata duśhṭātmā caṇḍikānidhanecChayā‖25‖

tamāyantaṃ tato devī sarvadaityajaneśarvam|
jagatyāṃ pātayāmāsa bhitvā śūlena vakśhasi‖26‖

sa gatāsuḥ papātorvyāṃ devīśūlāgravikśhataḥ|
cālayan sakalāṃ pṛthvīṃ sābdidvīpāṃ saparvatām ‖27‖

tataḥ prasanna makhilaṃ hate tasmin durātmani|
jagatsvāsthyamatīvāpa nirmalaṃ cābhavannabhaḥ ‖28‖

utpātameghāḥ solkā yeprāgāsaṃste śamaṃ yayuḥ|
sarito mārgavāhinyastathāsaṃstatra pātite ‖29‖

tato deva gaṇāḥ sarve harśha nirbharamānasāḥ|
babhūvurnihate tasmin gandarvā lalitaṃ jaguḥ‖30‖

avādayaṃ stathaivānye nanṛtuścāpsarogaṇāḥ|
vavuḥ puṇyāstathā vātāḥ suprabhoa bhūddhivākaraḥ‖31‖

jajvaluścāgnayaḥ śāntāḥ śāntadigjanitasvanāḥ‖32‖

‖ svasti śrī mārkaṇḍeya purāṇe sāvarnikemanvantare devi mahatmye śumbhovadho nāma daśamo dhyāyaḥ samāptaṃ ‖

āhuti
oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai kāmeśvaryai mahāhutiṃ samarpayāmi namaḥ svāhā ‖