View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
devī mahātmyam durgā saptaśati daśamoadhyāyaḥ
śumbhovadho nāma daśamoadhyāyaḥ ‖
ṛśhiruvāca‖1‖
niśumbhaṃ nihataṃ dṛśhṭvā bhrātaramprāṇasammitaṃ|
hanyamānaṃ balaṃ caiva śumbaḥ kṛddhoabravīdvacaḥ ‖ 2 ‖
balāvalepaduśhṭe tvaṃ mā durge garva māvaha|
anyāsāṃ balamāśritya yuddyase cātimāninī ‖3‖
devyuvāca ‖4‖
ekaivāhaṃ jagatyatra dvitīyā kā mamāparā|
paśyaitā duśhṭa mayyeva viśantyo madvibhūtayaḥ ‖5‖
tataḥ samastāstā devyo brahmāṇī pramukhālayam|
tasyā devyāstanau jagmurekaivāsīttadāmbikā ‖6‖
devyuvāca ‖6‖
ahaṃ vibhūtyā bahubhiriha rūpairyadāsthitā|
tatsaṃhṛtaṃ mayaikaiva tiśhṭāmyājau sthiro bhava ‖8‖
ṛśhiruvāca ‖9‖
tataḥ pravavṛte yuddhaṃ devyāḥ śumbhasya cobhayoḥ|
paśyatāṃ sarvadevānāṃ asurāṇāṃ ca dāruṇam ‖10‖
śara varśhaiḥ śitaiḥ śastraistathā cāstraiḥ sudāruṇaiḥ|
tayoryuddamabhūdbhūyaḥ sarvalokabhayaGYkaram ‖11‖
divyānyaśtrāṇi śataśo mumuce yānyathāmbikā|
babhaGYa tāni daityendrastatpratīghātakartṛbhiḥ ‖12‖
muktāni tena cāstrāṇi divyāni parameśvarī|
babhañja līlayaivogra hūjkāroccāraṇādibhiḥ‖13‖
tataḥ śaraśatairdevīṃ āccādayata soasuraḥ|
sāpi tatkupitā devī dhanuściChceda ceśhubhiḥ‖14‖
cinne dhanuśhi daityendrastathā śaktimathādade|
ciChceda devī cakreṇa tāmapyasya karesthitām‖15‖
tataḥ khaḍga mupādāya śata candraṃ ca bhānumat|
abhyadhāvattadā devīṃ daityānāmadhipeśvaraḥ‖16‖
tasyāpatata evāśu khaḍgaṃ cicCheda caṇḍikā|
dhanurmuktaiḥ śitairbāṇaiścarma cārkakarāmalam‖17‖
hatāśvaḥ patata evāśu khaḍgaṃ chiChcheda chaṇḍikā|
jagrāha mudgaraṃ ghoraṃ ambikānidhanodyataḥ‖18‖
cicChedāpatatastasya mudgaraṃ niśitaiḥ śaraiḥ|
tathāpi soabhyadhāvattaṃ muśhṭimudyamyavegavān‖19‖
sa muśhṭiṃ pātayāmāsa hṛdaye daitya puṅgavaḥ|
devyāstaṃ cāpi sā devī tale no rasya tāḍayat‖20‖
talaprahārābhihato nipapāta mahītale|
sa daityarājaḥ sahasā punareva tathotthitaḥ‖21‖
utpatya ca pragṛhyoccair devīṃ gaganamāsthitaḥ|
tatrāpi sā nirādhārā yuyudhe tena caṇḍikā‖22‖
niyuddhaṃ khe tadā daitya ścaṇḍikā ca parasparam|
cakratuḥ pradhamaṃ siddha munivismayakārakam‖23‖
tato niyuddhaṃ suciraṃ kṛtvā tenāmbikā saha|
utpāṭya bhrāmayāmāsa cikśhepa dharaṇītale‖24‖
sakśhiptodharaṇīṃ prāpya muśhṭimudyamya vegavān|
abhyadhāvata duśhṭātmā caṇḍikānidhanecChayā‖25‖
tamāyantaṃ tato devī sarvadaityajaneśarvam|
jagatyāṃ pātayāmāsa bhitvā śūlena vakśhasi‖26‖
sa gatāsuḥ papātorvyāṃ devīśūlāgravikśhataḥ|
cālayan sakalāṃ pṛthvīṃ sābdidvīpāṃ saparvatām ‖27‖
tataḥ prasanna makhilaṃ hate tasmin durātmani|
jagatsvāsthyamatīvāpa nirmalaṃ cābhavannabhaḥ ‖28‖
utpātameghāḥ solkā yeprāgāsaṃste śamaṃ yayuḥ|
sarito mārgavāhinyastathāsaṃstatra pātite ‖29‖
tato deva gaṇāḥ sarve harśha nirbharamānasāḥ|
babhūvurnihate tasmin gandarvā lalitaṃ jaguḥ‖30‖
avādayaṃ stathaivānye nanṛtuścāpsarogaṇāḥ|
vavuḥ puṇyāstathā vātāḥ suprabhoa bhūddhivākaraḥ‖31‖
jajvaluścāgnayaḥ śāntāḥ śāntadigjanitasvanāḥ‖32‖
‖ svasti śrī mārkaṇḍeya purāṇe sāvarnikemanvantare devi mahatmye śumbhovadho nāma daśamo dhyāyaḥ samāptaṃ ‖
āhuti
oṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai kāmeśvaryai mahāhutiṃ samarpayāmi namaḥ svāhā ‖