View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.

देवी महात्म्यम् दुर्गा सप्तशति दशमोऽध्यायः

शुम्भोवधो नाम दशमोऽध्यायः ‖

ऋषिरुवाच‖1‖

निशुम्भं निहतं दृष्ट्वा भ्रातरम्प्राणसम्मितं|
हन्यमानं बलं चैव शुम्बः कृद्धोऽब्रवीद्वचः ‖ 2 ‖

बलावलेपदुष्टे त्वं मा दुर्गे गर्व मावह|
अन्यासां बलमाश्रित्य युद्द्यसे चातिमानिनी ‖3‖

देव्युवाच ‖4‖

एकैवाहं जगत्यत्र द्वितीया का ममापरा|
पश्यैता दुष्ट मय्येव विशन्त्यो मद्विभूतयः ‖5‖

ततः समस्तास्ता देव्यो ब्रह्माणी प्रमुखालयम्|
तस्या देव्यास्तनौ जग्मुरेकैवासीत्तदाम्बिका ‖6‖

देव्युवाच ‖6‖

अहं विभूत्या बहुभिरिह रूपैर्यदास्थिता|
तत्संहृतं मयैकैव तिष्टाम्याजौ स्थिरो भव ‖8‖

ऋषिरुवाच ‖9‖

ततः प्रववृते युद्धं देव्याः शुम्भस्य चोभयोः|
पश्यतां सर्वदेवानां असुराणां च दारुणम् ‖10‖

शर वर्षैः शितैः शस्त्रैस्तथा चास्त्रैः सुदारुणैः|
तयोर्युद्दमभूद्भूयः सर्वलोकभयज्ञ्करम् ‖11‖

दिव्यान्यश्त्राणि शतशो मुमुचे यान्यथाम्बिका|
बभज्ञ तानि दैत्येन्द्रस्तत्प्रतीघातकर्तृभिः ‖12‖

मुक्तानि तेन चास्त्राणि दिव्यानि परमेश्वरी|
बभञ्ज लीलयैवोग्र हूज्कारोच्चारणादिभिः‖13‖

ततः शरशतैर्देवीं आच्चादयत सोऽसुरः|
सापि तत्कुपिता देवी धनुश्चिछ्चेद चेषुभिः‖14‖

चिन्ने धनुषि दैत्येन्द्रस्तथा शक्तिमथाददे|
चिछ्चेद देवी चक्रेण तामप्यस्य करेस्थिताम्‖15‖

ततः खड्ग मुपादाय शत चन्द्रं च भानुमत्|
अभ्यधावत्तदा देवीं दैत्यानामधिपेश्वरः‖16‖

तस्यापतत एवाशु खड्गं चिच्छेद चण्डिका|
धनुर्मुक्तैः शितैर्बाणैश्चर्म चार्ककरामलम्‖17‖

हताश्वः पतत एवाशु खड्गं चिछ्चेद चण्डिका|
जग्राह मुद्गरं घोरं अम्बिकानिधनोद्यतः‖18‖

चिच्छेदापततस्तस्य मुद्गरं निशितैः शरैः|
तथापि सोऽभ्यधावत्तं मुष्टिमुद्यम्यवेगवान्‖19‖

स मुष्टिं पातयामास हृदये दैत्य पुङ्गवः|
देव्यास्तं चापि सा देवी तले नो रस्य ताडयत्‖20‖

तलप्रहाराभिहतो निपपात महीतले|
स दैत्यराजः सहसा पुनरेव तथोत्थितः‖21‖

उत्पत्य च प्रगृह्योच्चैर् देवीं गगनमास्थितः|
तत्रापि सा निराधारा युयुधे तेन चण्डिका‖22‖

नियुद्धं खे तदा दैत्य श्चण्डिका च परस्परम्|
चक्रतुः प्रधमं सिद्ध मुनिविस्मयकारकम्‖23‖

ततो नियुद्धं सुचिरं कृत्वा तेनाम्बिका सह|
उत्पाट्य भ्रामयामास चिक्षेप धरणीतले‖24‖

सक्षिप्तोधरणीं प्राप्य मुष्टिमुद्यम्य वेगवान्|
अभ्यधावत दुष्टात्मा चण्डिकानिधनेच्छया‖25‖

तमायन्तं ततो देवी सर्वदैत्यजनेशर्वम्|
जगत्यां पातयामास भित्वा शूलेन वक्षसि‖26‖

स गतासुः पपातोर्व्यां देवीशूलाग्रविक्षतः|
चालयन् सकलां पृथ्वीं साब्दिद्वीपां सपर्वताम् ‖27‖

ततः प्रसन्न मखिलं हते तस्मिन् दुरात्मनि|
जगत्स्वास्थ्यमतीवाप निर्मलं चाभवन्नभः ‖28‖

उत्पातमेघाः सोल्का येप्रागासंस्ते शमं ययुः|
सरितो मार्गवाहिन्यस्तथासंस्तत्र पातिते ‖29‖

ततो देव गणाः सर्वे हर्ष निर्भरमानसाः|
बभूवुर्निहते तस्मिन् गन्दर्वा ललितं जगुः‖30‖

अवादयं स्तथैवान्ये ननृतुश्चाप्सरोगणाः|
ववुः पुण्यास्तथा वाताः सुप्रभोऽ भूद्धिवाकरः‖31‖

जज्वलुश्चाग्नयः शान्ताः शान्तदिग्जनितस्वनाः‖32‖

‖ स्वस्ति श्री मार्कण्डेय पुराणे सावर्निकेमन्वन्तरे देवि महत्म्ये शुम्भोवधो नाम दशमो ध्यायः समाप्तं ‖

आहुति
ॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै कामेश्वर्यै महाहुतिं समर्पयामि नमः स्वाहा ‖