View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
devī mahātmyam durgā saptaśati prathamoadhyāyaḥ
‖ devī māhātmyam ‖
‖ śrīdurgāyai namaḥ ‖
‖ atha śrīdurgāsaptaśatī ‖
‖ madhukaiṭabhavadho nāma prathamoadhyāyaḥ ‖
asya śrī pradhama caritrasya brahmā ṛśhiḥ | mahākāḻī devatā | gāyatrī Chandaḥ | nandā śaktiḥ | rakta dantikā bījam | agnistatvam | ṛgvedaḥ svarūpaṃ | śrī mahākāḻī prītyardhe pradhama caritra jape viniyogaḥ |
dhyānaṃ
khaḍgaṃ cakra gadeśhucāpa parighā śūlaṃ bhuśuṇḍīṃ śiraḥ
śaṃṅkhaṃ sandadhatīṃ karaistrinayanāṃ sarvāṃṅgabhūśhāvṛtām |
yāṃ hantuṃ madhukaibhau jalajabhūstuśhṭāva supte harau
nīlāśmadyuti māsyapādadaśakāṃ seve mahākāḻikāṃ‖
oṃ namaścaṇḍikāyai
oṃ aiṃ mārkaṇḍeya uvāca‖1‖
sāvarṇiḥ sūryatanayo yomanuḥ kathyateaśhṭamaḥ|
niśāmaya tadutpattiṃ vistarādgadato mama ‖2‖
mahāmāyānubhāvena yathā manvantarādhipaḥ
sa babhūva mahābhāgaḥ sāvarṇistanayo raveḥ ‖3‖
svārociśheantare pūrvaṃ caitravaṃśasamudbhavaḥ|
suratho nāma rājā'bhūt samaste kśhitimaṇḍale ‖4‖
tasya pālayataḥ samyak prajāḥ putrānivaurasān|
babhūvuḥ śatravo bhūpāḥ kolāvidhvaṃsinastadā ‖5‖
tasya tairabhavadyuddhaṃ atiprabaladaṇḍinaḥ|
nyūnairapi sa tairyuddhe kolāvidhvaṃsibhirjitaḥ ‖6‖
tataḥ svapuramāyāto nijadeśādhipoabhavat|
ākrāntaḥ sa mahābhāgastaistadā prabalāribhiḥ ‖7‖
amātyairbalibhirduśhṭai rdurbalasya durātmabhiḥ|
kośo balaṃ cāpahṛtaṃ tatrāpi svapure tataḥ ‖8‖
tato mṛgayāvyājena hṛtasvāmyaḥ sa bhūpatiḥ|
ekākī hayamāruhya jagāma gahanaṃ vanam ‖9‖
satatrāśramamadrākśhī ddvijavaryasya medhasaḥ|
praśāntaśvāpadākīrṇa muniśiśhyopaśobhitam ‖10‖
tasthau kañcitsa kālaṃ ca muninā tena satkṛtaḥ|
itaścetaśca vicaraṃstasmin munivarāśrame‖11‖
soacintayattadā tatra mamatvākṛśhṭachetanaḥ| ‖12‖
matpūrvaiḥ pālitaṃ pūrvaṃ mayāhīnaṃ puraṃ hi tat
madbhṛtyaistairasadvṛttaiḥ rdharmataḥ pālyate na vā ‖13‖
na jāne sa pradhāno me śūra hastīsadāmadaḥ
mama vairivaśaṃ yātaḥ kānbhogānupalapsyate ‖14‖
ye mamānugatā nityaṃ prasādadhanabhojanaiḥ
anuvṛttiṃ dhruvaṃ teadya kurvantyanyamahībhṛtāṃ ‖15‖
asamyagvyayaśīlaistaiḥ kurvadbhiḥ satataṃ vyayaṃ
sañchitaḥ soatiduḥkhena kśhayaṃ kośo gamiśhyati ‖16‖
etaccānyacca satataṃ cintayāmāsa pārthivaḥ
tatra viprāśramābhyāśe vaiśyamekaṃ dadarśa saḥ ‖17‖
sa pṛśhṭastena kastvaṃ bho hetuśca āgamaneatra kaḥ
saśoka iva kasmātvaṃ durmanā iva lakśhyase| ‖18‖
ityākarṇya vacastasya bhūpateḥ praṇāyoditam
pratyuvāca sa taṃ vaiśyaḥ praśrayāvanato nṛpam‖19‖
vaiśya uvāca ‖20‖
samādhirnāma vaiśyoahamutpanno dhanināṃ kule
putradārairnirastaśca dhanalobhād asādhubhiḥ‖21‖
vihīnaśca dhanaidāraiḥ putrairādāya me dhanam|
vanamabhyāgato duḥkhī nirastaścāptabandhubhiḥ‖22‖
soahaṃ na vedmi putrāṇāṃ kuśalākuśalātmikām|
pravṛttiṃ svajanānāṃ ca dārāṇāṃ cātra saṃsthitaḥ‖23‖
kiṃ nu teśhāṃ gṛhe kśhemaṃ akśhemaṃ kiṃnu sāmprataṃ
kathaṃ tekiṃnusadvṛttā durvṛttā kiṃnumesutāḥ‖24‖
rājovāca‖25‖
yairnirasto bhavāṃllubdhaiḥ putradārādibhirdhanaiḥ‖26‖
teśhu kiṃ bhavataḥ sneha manubadhnāti mānasam‖27‖
vaiśya uvāca ‖28‖
evametadyathā prāha bhavānasmadgataṃ vacaḥ
kiṃ karomi na badhnāti mama niśhṭuratāṃ manaḥ‖29‖
aiḥ santyajya pitṛsnehaṃ dhana lubdhairnirākṛtaḥ
patiḥsvajanahārdaṃ ca hārditeśhveva me manaḥ| ‖30‖
kimetannābhijānāmi jānannapi mahāmate
yatprema pravaṇaṃ cittaṃ viguṇeśhvapi bandhuśhu‖31‖
teśhāṃ kṛte me niḥśvāso daurmanasyaṃ cajāyate‖32‖
aromi kiṃ yanna manasteśhvaprītiśhu niśhṭhuram ‖33‖
mākaṇḍeya uvāca ‖34‖
tatastau sahitau vipra taṃmuniṃ samupasthitau‖35‖
samādhirnāma vaiśyoasau sa ca pārdhiva sattamaḥ‖36‖
kṛtvā tu tau yathānyāyyaṃ yathārhaṃ tena saṃvidam|
upaviśhṭau kathāḥ kāścit^^ccakraturvaiśyapārdhivau‖37‖
rājo^^uvāca ‖38‖
bhagavṃstvāmahaṃ praśhṭumicChāmyekaṃ vadasvatat ‖39‖
duḥkhāya yanme manasaḥ svacittāyattatāṃ vinā‖40‖
maānatoapi yathāGYasya kimetanmunisattamaḥ ‖41‖
ayaṃ ca ikṛtaḥ putraiḥ dārairbhṛtyaistathojghitaḥ
svajanena ca santyaktaḥ steśhu hārdī tathāpyati ‖42‖
eva meśha tathāhaṃ ca dvāvaptyantaduḥkhitau|
dṛśhṭadośheapi viśhaye mamatvākṛśhṭamānasau ‖43‖
tatkenaitanmahābhāga yanmoho GYāninorapi
mamāsya ca bhavatyeśhā vivekāndhasya mūḍhatā ‖44‖
ṛśhiruvāca‖45‖
GYāna masti samastasya jantorvśhaya gocare|
viśhayaśca mahābhāga yānti caivaṃ pṛthakpṛthak‖46‖
keciddivā tathā rātrau prāṇinaḥ stulyadṛśhṭayaḥ ‖47‖
GYānino manujāḥ satyaṃ kiṃ tu te na hi kevalam|
yato hi GYāninaḥ sarve paśupakśhimṛgādayaḥ‖48‖
GYānaṃ ca tanmanuśhyāṇāṃ yatteśhāṃ mṛgapakśhiṇāṃ
manuśhyāṇāṃ ca yatteśhāṃ tulyamanyattathobhayoḥ‖49‖
GYāneapi sati paśyaitān patagāñChābacañcuśhu|
kaṇamokśhādṛtān mohātpīḍyamānānapi kśhudhā‖50‖
mānuśhā manujavyāghra sābhilāśhāḥ sutān prati
lobhāt pratyupakārāya nanvetān kiṃ na paśyasi‖51‖
tathāpi mamatāvarte mohagarte nipātitāḥ
mahāmāyā prabhāveṇa saṃsārasthitikāriṇā‖52‖
tannātra vismayaḥ kāryo yoganidrā jagatpateḥ|
mahāmāyā hareścaiśhā tayā sammohyate jagat‖53‖
jṅānināmapi cetāṃsi devī bhagavatī hi sā
balādākRśhyamohāya mahāmāyā prayacChati ‖54‖
tayā visṛjyate viśvaṃ jagadetaccarācaram |
saiśhā prasannā varadā nṛṇāṃ bhavati muktaye ‖55‖
sā vidyā paramā mukterhetubhūtā sanātanī
saṃsārabandhahetuśca saiva sarveśvareśvarī‖56‖
rājovāca‖57‖
bhagavan kāhi sā devī māmāyeti yāṃ bhavān |
bravīti kthamutpannā sā karmāsyāśca kiṃ dvija‖58‖
yatprabhāvā ca sā devī yatsvarūpā yadudbhavā|
tatsarvaṃ śrotumicChāmi tvatto brahmavidāṃ vara‖59‖
ṛśhiruvāca ‖60‖
nityaiva sā jaganmūrtistayā sarvamidaṃ tatam‖61‖
tathāpi tatsamutpattirbahudhā śrūyatāṃ mamaḥ‖62‖
devānāṃ kāryasiddhyarthaṃ āvirbhavati sā yadā|
utpanneti tadā loke sā nityāpyabhidhīyate ‖63‖
yoganidrāṃ yadā viśhṇurjagatyekārṇavīkṛte|
āstīrya śeśhamabhajat kalpānte bhagavān prabhuḥ‖64‖
tadā dvāvasurau ghorau vikhyātau madhukaiṭabhau|
viśhṇukarṇamalodbhūtau hantuṃ brahmāṇamudyatau‖65‖
sa nābhi kamale viśhṇoḥ sthito brahmā prajāpatiḥ
dṛśhṭvā tāvasurau cograu prasuptaṃ ca janārdanam‖66‖
tuśhṭāva yoganidrāṃ tāmekāgrahṛdayaḥ sthitaḥ
vibodhanārdhāya harerharinetrakṛtālayām ‖67‖
viśveśvarīṃ jagaddhātrīṃ sthitisaṃhārakāriṇīm|
nidrāṃ bhagavatīṃ viśhṇoratulāṃ tejasaḥ prabhuḥ ‖68‖
brahmovāca ‖69‖
tvaṃ svāhā tvaṃ svadhā tvaṃhi vaśhaṭkāraḥ svarātmikā|
sudhā tvamakśhare nitye tridhā mātrātmikā sthitā‖70‖
ardhamātrā sthitā nityā yānuccāryāviśeśhataḥ
tvameva sā tvaṃ sāvitrī tvaṃ deva jananī parā ‖71‖
tvayaitaddhāryate viśvaṃ tvayaitat sṛjyate jagat|
tvayaitat pālyate devi tvamatsyante ca sarvadā‖72‖
visṛśhṭau sṛśhṭirūpātvaṃ sthiti rūpā ca pālane|
tathā saṃhṛtirūpānte jagatoasya jaganmaye ‖73‖
mahāvidyā mahāmāyā mahāmedhā mahāsmṛtiḥ|
mahāmohā ca bhavatī mahādevī mahāsurī ‖74‖
prakṛtistvaṃ ca sarvasya guṇatraya vibhāvinī|
kāḻarātrirmahārātrirmoharātriśca dāruṇā‖75‖
tvaṃ śrīstvamīśvarī tvaṃ hrīstvaṃ buddhirbhodhalakśhaṇā|
lajjāpuśhṭistathā tuśhṭistvaṃ śāntiḥ kśhānti reva ca‖76‖
khaḍginī śūlinī ghorā gadinī cakriṇī tathā|
śaṅkhiṇī cāpinī bāṇābhuśuṇḍīparighāyudhā‖77‖
saumyā saumyatarāśeśhasaumyebhyastvatisundarī
parāparāṇāṃ paramā tvameva parameśvarī‖78‖
yacca kiñcitkvacidvastu sadasadvākhilātmike|
tasya sarvasya yā śaktiḥ sā tvaṃ kiṃ stūyasemayā‖79‖
yayā tvayā jagat sraśhṭā jagatpātātti yo jagat|
soapi nidrāvaśaṃ nītaḥ kastvāṃ stotumiheśvaraḥ‖80‖
viśhṇuḥ śarīragrahaṇaṃ ahamīśāna eva ca
kāritāste yatoatastvāṃ kaḥ stotuṃ śaktimān bhavet‖81‖
sā tvamitthaṃ prabhāvaiḥ svairudārairdevi saṃstutā|
mohayaitau durādharśhāvasurau madhukaiṭabhau ‖82‖
prabodhaṃ ca jagatsvāmī nīyatāmacyutā laghu ‖83‖
bodhaśca kriyatāmasya hantumetau mahāsurau ‖83‖
ṛśhiruvāca ‖84‖
evaṃ stutā tadā devī tāmasī tatra vedhasā
viśhṇoḥ prabhodhanārdhāya nihantuṃ madhukaiṭabhau ‖85‖
netrāsyanāsikābāhuhṛdayebhyastathorasaḥ|
nirgamya darśane tasthau brahmaṇo avyaktajanmanaḥ ‖86‖
uttasthau ca jagannāthaḥ stayā mukto janārdanaḥ|
ekārṇave ahiśayanāttataḥ sa dadṛśe ca tau ‖87‖
madhukaiṭabhau durātmānā vativīryaparākramau
krodharaktekśhaṇāvattuṃ brahmaṇāṃ janitodyamau ‖88‖
samutthāya tatastābhyāṃ yuyudhe bhagavān hariḥ
pañcavarśhasahastrāṇi bāhupraharaṇo vibhuḥ ‖89‖
tāvapyatibalonmattau mahāmāyāvimohitau ‖90‖
uktavantau varoasmatto vriyatāmiti keśavam ‖91‖
śrī bhagavānuvāca ‖92‖
bhavetāmadya me tuśhṭau mama vadhyāvubhāvapi ‖93‖
kimanyena vareṇātra etāvṛddi vṛtaṃ mama ‖94‖
ṛśhiruvāca ‖95‖
vañcitābhyāmiti tadā sarvamāpomayaṃ jagat|
vilokya tābhyāṃ gadito bhagavān kamalekśhaṇaḥ ‖96‖
āvāṃ jahi na yatrorvī salilena pariplutā| ‖97‖
ṛśhiruvāca ‖98‖
tathetyuktvā bhagavatā śaṅkhacakragadābhṛtā|
kṛtvā cakreṇa vai Chinne jaghane śirasī tayoḥ ‖99‖
evameśhā samutpannā brahmaṇā saṃstutā svayam|
prabhāvamasyā devyāstu bhūyaḥ śṛṇu vadāmi te ‖100‖
‖ jaya jaya śrī svasti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmahātmye madhukaiṭabhavadho nāma pradhamoadhyāyaḥ ‖
āhuti
oṃ eṃ sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai eṃ bījādhiśhṭāyai mahā kāḻikāyai mahā ahutiṃ samarpayāmi namaḥ svāhā ‖