View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in plain english. View this in romanized english according to IAST standard.

devee mahaatmyam devee sooktam

oM ahaM rudrebhirvasu'bhishcaraamyahamaa''dityairuta vishvade''vaiH |
a
haM mitraavaru'Nobhaa bi'bharmyahami''ndraagnee ahamashvinobhaa ‖1‖

a
haM soma'maahanasa''M bibharmyahaM tvashhTaa''ramuta pooshhaNaM bhagam'' |
a
haM da'dhaami dravi'NaM havishhma'te supraavye ye' ^3 yaja'maanaaya sunvate ‖2‖

a
haM raashhTree'' saMgama'nee vasoo''naaM cikitushhee'' prathamaa yagnyiyaa''naam |
taaM maa'' devaa vya'dadhuH purutraa bhoori'sthaatraaM bhoo~ryaa''veshayantee''m ‖3‖

mayaa so anna'matti yo vipashya'ti yaH praaNi'ti ya ee''M shRRiNotyuktam |
a
mantavomaaMta upa'kshhiyanti shrudhi shru'taM shraddhivaM te'' vadaami ‖4‖

a
hameva svayamidaM vadaa'mi jushhTa''M devebhi'ruta maanu'shhebhiH |
yaM kaamaye taM ta'mugraM kRRi'Nomi taM brahmaaNaM tamRRishhiM taM su'medhaam ‖5‖

a
haM rudraaya dhanuraata'nomi brahmadvishhe shara've haMta vaa u' |
a
haM janaa''ya samada''M kRRiNomyahaM dyaavaa''pRRithivee aavi'vesha ‖6‖

a
haM su've pitara'masya moordhan mama yoni'rapsvantaH sa'mudre |
tato viti'shhThe bhuvanaanu vishvotaamooM dyaaM varshhmaNopa' spRRishaami ‖7‖

a
hameva vaata' iva pravaa''myaa-rabha'maaNaa bhuva'naani vishvaa'' |
pa
ro divaapara enaa pRRi'thivyai-taava'tee mahinaa saMba'bhoova ‖8‖

oM shaaMtiH shaaMtiH shaaMti'H ‖

‖ iti RRigvedoktaM deveesooktaM samaaptam ‖
‖tat sat ‖