View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.

देवी महात्म्यम् देवी सूक्तम्

हं रुद्रेभिर्वसु'भिश्चराम्यहमा''दित्यैरुविश्वदे''वैः |
हं मित्रावरु'णोभा बि'भर्म्यहमि''ंद्राग्नी श्विनोभा ‖1‖

हं सोम'मानसं'' बिभर्म्यहं त्वष्टा''रमुपूणं भगम्'' |
हं द'धामि द्रवि'णं विष्म'ते सुप्राव्ये ये' ^3 यज'मानाय सुन्वते ‖2‖

हं राष्ट्री'' ंगम'नी वसू''नां चिकितुषी'' प्रमा ज्ञिया''नाम् |
तां मा'' देवा व्य'दधुः पुरुत्रा भूरि'स्थात्रां भू~र्या''वेशयंती''म् ‖3‖

या सो अन्न'मत्ति यो विपश्य'ति यः प्राणि'ति य ईं'' शृणोत्युक्तम् |
ंतवोमांत उप'क्षियंति श्रुधि श्रु'तं श्रद्धिवं ते'' वदामि ‖4‖

मेस्वमिदं वदा'मि जुष्टं'' देवेभि'रुत मानु'षेभिः |
यं काये तं त'मुग्रं कृ'णोमि तं ब्रह्माणं तमृषिं तं सु'मेधाम् ‖5‖

हं रुद्रानुरात'नोमि ब्रह्मद्विषे शर'वे हं वा उ' |
हं जना''य मदं'' कृणोम्यहं द्यावा''पृथिवी आवि'वेश ‖6‖

हं सु'वे पितर'मस्य मूर्धन् म योनि'प्स्वंतः स'मुद्रे |
तो विति'ष्ठे भुनानु विश्वोतामूं द्यां र्ष्मणोप' स्पृशामि ‖7‖

मेव वात' इ प्रवा''म्या-रभ'माणा भुव'नानि विश्वा'' |
रो दिवाप ना पृ'थिव्यै-ताव'ती महिना संब'भूव ‖8‖

ॐ शांतिः शांतिः शांतिः' ‖

‖ इति ऋग्वेदोक्तं देवीसूक्तं समाप्तम् ‖
‖तत् सत् ‖