View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
devī mahātmyam devī sūktam
oṃ ahaṃ rudrebhirvasu'bhiścarāmyahamā''dityairuta viśvade''vaiḥ |
ahaṃ mitrāvaru'ṇobhā bi'bharmyahami''ndrāgnī ahamaśvinobhā ‖1‖
ahaṃ soma'māhanasa''ṃ bibharmyahaṃ tvaśhṭā''ramuta pūśhaṇaṃ bhagam'' |
ahaṃ da'dhāmi dravi'ṇaṃ haviśhma'te suprāvye ye' ^3 yaja'mānāya sunvate ‖2‖
ahaṃ rāśhṭrī'' saṅgama'nī vasū''nāṃ cikituśhī'' prathamā yaGYiyā''nām |
tāṃ mā'' devā vya'dadhuḥ purutrā bhūri'sthātrāṃ bhū~ryā''veśayantī''m ‖3‖
mayā so anna'matti yo vipaśya'ti yaḥ prāṇi'ti ya ī''ṃ śṛṇotyuktam |
amantavomānta upa'kśhiyanti śrudhi śru'taṃ śraddhivaṃ te'' vadāmi ‖4‖
ahameva svayamidaṃ vadā'mi juśhṭa''ṃ devebhi'ruta mānu'śhebhiḥ |
yaṃ kāmaye taṃ ta'mugraṃ kṛ'ṇomi taṃ brahmāṇaṃ tamṛśhiṃ taṃ su'medhām ‖5‖
ahaṃ rudrāya dhanurāta'nomi brahmadviśhe śara've hanta vā u' |
ahaṃ janā''ya samada''ṃ kṛṇomyahaṃ dyāvā''pṛthivī āvi'veśa ‖6‖
ahaṃ su've pitara'masya mūrdhan mama yoni'rapsvantaḥ sa'mudre |
tato viti'śhṭhe bhuvanānu viśvotāmūṃ dyāṃ varśhmaṇopa' spṛśāmi ‖7‖
ahameva vāta' iva pravā''myā-rabha'māṇā bhuva'nāni viśvā'' |
paro divāpara enā pṛ'thivyai-tāva'tī mahinā samba'bhūva ‖8‖
oṃ śāntiḥ śāntiḥ śānti'ḥ ‖
‖ iti ṛgvedoktaṃ devīsūktaṃ samāptam ‖
‖tat sat ‖