View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

devī mahātmyam devī sūktam

oṃ ahaṃ rudrebhirvasu'bhiścarāmyahamā''dityairuta viśvade''vaiḥ |
a
haṃ mitrāvaru'ṇobhā bi'bharmyahami''ndrāgnī ahamaśvinobhā ‖1‖

a
haṃ soma'māhanasa''ṃ bibharmyahaṃ tvaśhṭā''ramuta śhaṇaṃ bhagam'' |
a
haṃ da'dhāmi dravi'ṇaṃ haviśhma'te suprāvye ye' ^3 yaja'mānāya sunvate ‖2‖

a
haṃ rāśhṭrī'' saṅgama' vasū''nāṃ cikituśhī'' prathayaGYiyā''nām |
tāṃ mā'' devā vya'dadhuḥ purutrā bhūri'sthātrāṃ bhū~ryā''veśayantī''m ‖3‖

ma so anna'matti yo vipaśya'ti yaḥ prāṇi'ti ya ī''ṃ śṛṇotyuktam |
a
mantavomānta upa'kśhiyanti śrudhi śru'taṃ śraddhivaṃ te'' vadāmi ‖4‖

a
hameva svayamidaṃ vadā'mi juśhṭa''ṃ devebhi'ruta mānu'śhebhiḥ |
yaṃ maye taṃ ta'mugraṃ kṛ'ṇomi taṃ brahmāṇaṃ tamṛśhiṃ taṃ su'medhām ‖5‖

a
haṃ rudrāya dhanurāta'nomi brahmadviśhe śara've hanta vā u' |
a
haṃ janā''ya samada''ṃ kṛṇomyahaṃ dyāvā''pṛthivī āvi'veśa ‖6‖

a
haṃ su've pitara'masya rdhan mama yoni'rapsvantaḥ sa'mudre |
tato viti'śhṭhe bhuvanu viśvotāmūṃ dyāṃ varśhmaṇopa' spṛśāmi ‖7‖

a
hameva vāta' iva pravā''myā-rabha'māṇā bhuva'nāni viśvā'' |
pa
ro divāpara enā pṛ'thivyai-tāva'tī mahinā samba'bhūva ‖8‖

oṃ śāntiḥ śāntiḥ śānti'ḥ ‖

‖ iti ṛgvedoktaṃ devīsūktaṃ samāptam ‖
‖tat sat ‖