View this in:
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in
सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.
देवी महात्म्यम् देवी सूक्तम्
ॐ अहं रुद्रेभिर्वसु'भिश्चराम्यहमा''दित्यैरुत विश्वदे''वैः |
अहं मित्रावरु'णोभा बि'भर्म्यहमि''न्द्राग्नी अहमश्विनोभा ‖1‖
अहं सोम'माहनसं'' बिभर्म्यहं त्वष्टा''रमुत पूषणं भगम्'' |
अहं द'धामि द्रवि'णं हविष्म'ते सुप्राव्ये ये' ^3 यज'मानाय सुन्वते ‖2‖
अहं राष्ट्री'' सङ्गम'नी वसू''नां चिकितुषी'' प्रथमा यज्ञिया''नाम् |
तां मा'' देवा व्य'दधुः पुरुत्रा भूरि'स्थात्रां भू~र्या''वेशयन्ती''म् ‖3‖
मया सो अन्न'मत्ति यो विपश्य'ति यः प्राणि'ति य ईं'' शृणोत्युक्तम् |
अमन्तवोमान्त उप'क्षियन्ति श्रुधि श्रु'तं श्रद्धिवं ते'' वदामि ‖4‖
अहमेव स्वयमिदं वदा'मि जुष्टं'' देवेभि'रुत मानु'षेभिः |
यं कामये तं त'मुग्रं कृ'णोमि तं ब्रह्माणं तमृषिं तं सु'मेधाम् ‖5‖
अहं रुद्राय धनुरात'नोमि ब्रह्मद्विषे शर'वे हंत वा उ' |
अहं जना''य समदं'' कृणोम्यहं द्यावा''पृथिवी आवि'वेश ‖6‖
अहं सु'वे पितर'मस्य मूर्धन् मम योनि'रप्स्वन्तः स'मुद्रे |
ततो विति'ष्ठे भुवनानु विश्वोतामूं द्यां वर्ष्मणोप' स्पृशामि ‖7‖
अहमेव वात' इव प्रवा''म्या-रभ'माणा भुव'नानि विश्वा'' |
परो दिवापर एना पृ'थिव्यै-ताव'ती महिना सम्ब'भूव ‖8‖
ॐ शांतिः शांतिः शान्तिः' ‖
‖ इति ऋग्वेदोक्तं देवीसूक्तं समाप्तम् ‖
‖तत् सत् ‖