View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
devī mahātmyam devi kavacham
oṃ namaśchaṇḍikāyai
nyāsaḥ
asya śrī chaṇḍī kavachasya | brahmā ṛśhiḥ | anuśhṭup Chandaḥ |
chāmuṇḍā devatā | aṅganyāsokta mātaro bījam | navāvaraṇo mantraśaktiḥ | digbandha devatāḥ tatvaṃ | śrī jagadambā prītyarthe saptaśatī pāṭhāṅgatvena jape viniyogaḥ ‖
oṃ namaśchaṇḍikāyai
mārkaṇḍeya uvāca |
oṃ yadguhyaṃ paramaṃ loke sarvarakśhākaraṃ nṛṇām |
yanna kasyacidākhyātaṃ tanme brūhi pitāmaha ‖ 1 ‖
brahmovāca |
asti guhyatamaṃ vipra sarvabhūtopakārakam |
devyāstu kavacaṃ puṇyaṃ tacChṛṇuśhva mahāmune ‖ 2 ‖
prathamaṃ śailaputrī cha dvitīyaṃ brahmacāriṇī |
tṛtīyaṃ candraghaṇṭeti kūśhmāṇḍeti caturthakam ‖ 3 ‖
pañcamaṃ skandamāteti śhaśhṭhaṃ kātyāyanīti cha |
saptamaṃ kālarātrīti mahāgaurīti cāśhṭamam ‖ 4 ‖
navamaṃ siddhidātrī ca navadurgāḥ prakīrtitāḥ |
uktānyetāni nāmāni brahmaṇaiva mahātmanā ‖ 5 ‖
agninā dahyamānastu śatrumadhye gato raṇe |
viśhame durgame caiva bhayārtāḥ śaraṇaṃ gatāḥ ‖ 6 ‖
na teśhāṃ jāyate kiñcidaśubhaṃ raṇasaṅkaṭe |
nāpadaṃ tasya paśyāmi śokaduḥkhabhayaṃ na hi ‖ 7 ‖
yaistu bhaktyā smṛtā nūnaṃ teśhāṃ vṛddhiḥ prajāyate |
ye tvāṃ smaranti deveśi rakśhase tānnasaṃśayaḥ ‖ 8 ‖
pretasaṃsthā tu cāmuṇḍā vārāhī mahiśhāsanā |
aindrī gajasamārūḍhā vaiśhṇavī garuḍāsanā ‖ 9 ‖
māheśvarī vṛśhārūḍhā kaumārī śikhivāhanā |
lakśhmīḥ padmāsanā devī padmahastā haripriyā ‖ 10 ‖
śvetarūpadharā devī īśvarī vṛśhavāhanā |
brāhmī haṃsasamārūḍhā sarvābharaṇabhūśhitā ‖ 11 ‖
ityetā mātaraḥ sarvāḥ sarvayogasamanvitāḥ |
nānābharaṇāśobhāḍhyā nānāratnopaśobhitāḥ ‖ 12 ‖
dṛśyante rathamārūḍhā devyaḥ krodhasamākulāḥ |
śaṅkhaṃ cakraṃ gadāṃ śaktiṃ halaṃ ca musalāyudham ‖ 13 ‖
kheṭakaṃ tomaraṃ caiva paraśuṃ pāśameva ca |
kuntāyudhaṃ triśūlaṃ ca śārṅgamāyudhamuttamam ‖ 14 ‖
daityānāṃ dehanāśāya bhaktānāmabhayāya ca |
dhārayantyāyudhānītthaṃ devānāṃ ca hitāya vai ‖ 15 ‖
namasteastu mahāraudre mahāghoraparākrame |
mahābale mahotsāhe mahābhayavināśini ‖ 16 ‖
trāhi māṃ devi duśhprekśhye śatrūṇāṃ bhayavardhini |
prācyāṃ rakśhatu māmaindrī āgneyyāmagnidevatā ‖ 17 ‖
dakśhiṇeavatu vārāhī nairṛtyāṃ khaḍgadhāriṇī |
pratīcyāṃ vāruṇī rakśhedvāyavyāṃ mṛgavāhinī ‖ 18 ‖
udīcyāṃ pātu kaumārī aiśānyāṃ śūladhāriṇī |
ūrdhvaṃ brahmāṇī me rakśhedadhastādvaiśhṇavī tathā ‖ 19 ‖
evaṃ daśa diśo rakśheccāmuṇḍā śavavāhanā |
jayā me chāgrataḥ pātu vijayā pātu pṛśhṭhataḥ ‖ 20 ‖
ajitā vāmapārśve tu dakśhiṇe cāparājitā |
śikhāmudyotinī rakśhedumā mūrdhni vyavasthitā ‖ 21 ‖
mālādharī lalāṭe ca bhruvau rakśhedyaśasvinī |
trinetrā cha bhruvormadhye yamaghaṇṭā cha nāsike ‖ 22 ‖
śaṅkhinī cakśhuśhormadhye śrotrayordvāravāsinī |
kapolau kālikā rakśhetkarṇamūle tu śāṅkarī ‖ 23 ‖
nāsikāyāṃ sugandhā ca uttarośhṭhe ca carcikā |
adhare cāmṛtakalā jihvāyāṃ ca sarasvatī ‖ 24 ‖
dantān rakśhatu kaumārī kaṇṭhadeśe tu caṇḍikā |
ghaṇṭikāṃ citraghaṇṭā ca mahāmāyā ca tāluke ‖ 25 ‖
kāmākśhī cibukaṃ rakśhedvācaṃ me sarvamaṅgaḻā |
grīvāyāṃ bhadrakāḻī ca pṛśhṭhavaṃśe dhanurdharī ‖ 26 ‖
nīlagrīvā bahiḥ kaṇṭhe nalikāṃ nalakūbarī |
skandhayoḥ khaḍginī rakśhedbāhū me vajradhāriṇī ‖ 27 ‖
hastayordaṇḍinī rakśhedambikā cāṅgulīśhu ca |
nakhāñChūleśvarī rakśhetkukśhau rakśhetkuleśvarī ‖ 28 ‖
stanau rakśhenmahādevī manaḥśokavināśinī |
hṛdaye lalitā devī udare śūladhāriṇī ‖ 29 ‖
nābhau ca kāminī rakśhedguhyaṃ guhyeśvarī tathā |
pūtanā kāmikā meḍhraṃ gude mahiśhavāhinī ‖ 30 ‖
kaṭyāṃ bhagavatī rakśhejjānunī vindhyavāsinī |
jaṅghe mahābalā rakśhetsarvakāmapradāyinī ‖ 31 ‖
gulphayornārasiṃhī ca pādapṛśhṭhe tu taijasī |
pādāṅgulīśhu śrī rakśhetpādādhastalavāsinī ‖ 32 ‖
nakhān daṃśhṭrakarālī ca keśāṃścaivordhvakeśinī |
romakūpeśhu kauberī tvacaṃ vāgīśvarī tathā ‖ 33 ‖
raktamajjāvasāmāṃsānyasthimedāṃsi pārvatī |
antrāṇi kālarātriśca pittaṃ ca mukuṭeśvarī ‖ 34 ‖
padmāvatī padmakośe kaphe cūḍāmaṇistathā |
jvālāmukhī nakhajvālāmabhedyā sarvasandhiśhu ‖ 35 ‖
śukraṃ brahmāṇi! me rakśhecChāyāṃ Chatreśvarī tathā |
ahaṅkāraṃ mano buddhiṃ rakśhenme dharmadhāriṇī ‖ 36 ‖
prāṇāpānau tathā vyānamudānaṃ ca samānakam |
vajrahastā ca me rakśhetprāṇaṃ kalyāṇaśobhanā ‖ 37 ‖
rase rūpe ca gandhe ca śabde sparśe ca yoginī |
sattvaṃ rajastamaścaiva rakśhennārāyaṇī sadā ‖ 38 ‖
āyū rakśhatu vārāhī dharmaṃ rakśhatu vaiśhṇavī |
yaśaḥ kīrtiṃ ca lakśhmīṃ ca dhanaṃ vidyāṃ cha chakriṇī ‖ 39 ‖
gotramindrāṇi! me rakśhetpaśūnme rakśha caṇḍike |
putrān rakśhenmahālakśhmīrbhāryāṃ rakśhatu bhairavī ‖ 40 ‖
panthānaṃ supathā rakśhenmārgaṃ kśhemakarī tathā |
rājadvāre mahālakśhmīrvijayā sarvataḥ sthitā ‖ 41 ‖
rakśhāhīnaṃ tu yat-sthānaṃ varjitaṃ kavacena tu |
tatsarvaṃ rakśha me devi! jayantī pāpanāśinī ‖ 42 ‖
padamekaṃ na gacChettu yadīcChecChubhamātmanaḥ |
kavacenāvṛto nityaṃ yatra yatraiva gacChati ‖ 43 ‖
tatra tatrārthalābhaśca vijayaḥ sārvakāmikaḥ |
yaṃ yaṃ cintayate kāmaṃ taṃ taṃ prāpnoti niścitam ‖ 44 ‖
paramaiśvaryamatulaṃ prāpsyate bhūtale pumān |
nirbhayo jāyate martyaḥ saṅgrāmeśhvaparājitaḥ ‖ 45 ‖
trailokye tu bhavetpūjyaḥ kavacenāvṛtaḥ pumān |
idaṃ tu devyāḥ kavacaṃ devānāmapi durlabham ‖ 46 ‖
yaḥ paṭhetprayato nityaṃ trisandhyaṃ śraddhayānvitaḥ |
daivīkalā bhavettasya trailokyeśhvaparājitaḥ | 47 ‖
jīvedvarśhaśataṃ sāgramapamṛtyuvivarjitaḥ |
naśyanti vyādhayaḥ sarve lūtāvisphoṭakādayaḥ ‖ 48 ‖
sthāvaraṃ jaṅgamaṃ caiva kṛtrimaṃ caiva yadviśham |
abhicārāṇi sarvāṇi mantrayantrāṇi bhūtale ‖ 49 ‖
bhūcarāḥ khecarāścaiva julajāścopadeśikāḥ |
sahajā kulajā mālā ḍākinī śākinī tathā ‖ 50 ‖
antarikśhacarā ghorā ḍākinyaśca mahābalāḥ |
grahabhūtapiśācāśca yakśhagandharvarākśhasāḥ ‖ 51 ‖
brahmarākśhasavetālāḥ kūśhmāṇḍā bhairavādayaḥ |
naśyanti darśanāttasya kavace hṛdi saṃsthite ‖ 52 ‖
mānonnatirbhavedrāGYastejovṛddhikaraṃ paraṃ |
yaśasā vardhate soapi kīrtimaṇḍitabhūtale ‖ 53 ‖
japetsaptaśatīṃ caṇḍīṃ kṛtvā tu kavacaṃ purā |
yāvadbhūmaṇḍalaṃ dhatte saśailavanakānanam ‖ 54 ‖
tāvattiśhṭhati medinyāṃ santatiḥ putrapautrikī |
dehānte paramaṃ sthānaṃ yatsurairapi durlabham ‖ 55 ‖
prāpnoti puruśho nityaṃ mahāmāyāprasādataḥ |
labhate paramaṃ rūpaṃ śivena saha modate ‖ 56 ‖
‖ iti vārāhapurāṇe hariharabrahma viracitaṃ devyāḥ kavacaṃ sampūrṇam ‖