View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

devī mahātmyam devi kavacham

oṃ namaśchaṇḍikāyai

nyāsaḥ
asya śrī chaṇḍī kavachasya | brahmā ṛśhiḥ | anuśhṭup Chandaḥ |
chāmuṇḍā devatā | aṅganyāsokta mātaro bījam | navāvaraṇo mantraśaktiḥ | digbandha devatāḥ tatvaṃ | śrī jagadambā prītyarthe saptaśatī pāṭhāṅgatvena jape viniyogaḥ ‖

oṃ namaśchaṇḍikāyai

mārkaṇḍeya uvāca |
oṃ yadguhyaṃ paramaṃ loke sarvarakśhākaraṃ nṛṇām |
yanna kasyacidākhyātaṃ tanme brūhi pitāmaha ‖ 1 ‖

brahmovāca |
asti guhyatamaṃ vipra sarvabhūtopakārakam |
devyāstu kavacaṃ puṇyaṃ tacChṛṇuśhva mahāmune ‖ 2 ‖

prathamaṃ śailaputrī cha dvitīyaṃ brahmacāriṇī |
tṛtīyaṃ candraghaṇṭeti kūśhmāṇḍeti caturthakam ‖ 3 ‖

pañcamaṃ skandamāteti śhaśhṭhaṃ kātyāyanīti cha |
saptamaṃ kālarātrīti mahāgaurīti cāśhṭamam ‖ 4 ‖

navamaṃ siddhidātrī ca navadurgāḥ prakīrtitāḥ |
uktānyetāni nāmāni brahmaṇaiva mahātmanā ‖ 5 ‖

agninā dahyamānastu śatrumadhye gato raṇe |
viśhame durgame caiva bhayārtāḥ śaraṇaṃ gatāḥ ‖ 6 ‖

na teśhāṃ jāyate kiñcidaśubhaṃ raṇasaṅkaṭe |
nāpadaṃ tasya paśyāmi śokaduḥkhabhayaṃ na hi ‖ 7 ‖

yaistu bhaktyā smṛtā nūnaṃ teśhāṃ vṛddhiḥ prajāyate |
ye tvāṃ smaranti deveśi rakśhase tānnasaṃśayaḥ ‖ 8 ‖

pretasaṃsthā tu cāmuṇḍā vārāhī mahiśhāsanā |
aindrī gajasamārūḍhā vaiśhṇavī garuḍāsanā ‖ 9 ‖

māheśvarī vṛśhārūḍhā kaumārī śikhivāhanā |
lakśhmīḥ padmāsanā devī padmahastā haripriyā ‖ 10 ‖

śvetarūpadharā devī īśvarī vṛśhavāhanā |
brāhmī haṃsasamārūḍhā sarvābharaṇabhūśhitā ‖ 11 ‖

ityetā mātaraḥ sarvāḥ sarvayogasamanvitāḥ |
nānābharaṇāśobhāḍhyā nānāratnopaśobhitāḥ ‖ 12 ‖

dṛśyante rathamārūḍhā devyaḥ krodhasamākulāḥ |
śaṅkhaṃ cakraṃ gadāṃ śaktiṃ halaṃ ca musalāyudham ‖ 13 ‖

kheṭakaṃ tomaraṃ caiva paraśuṃ pāśameva ca |
kuntāyudhaṃ triśūlaṃ ca śārṅgamāyudhamuttamam ‖ 14 ‖

daityānāṃ dehanāśāya bhaktānāmabhayāya ca |
dhārayantyāyudhānītthaṃ devānāṃ ca hitāya vai ‖ 15 ‖

namasteastu mahāraudre mahāghoraparākrame |
mahābale mahotsāhe mahābhayavināśini ‖ 16 ‖

trāhi māṃ devi duśhprekśhye śatrūṇāṃ bhayavardhini |
prācyāṃ rakśhatu māmaindrī āgneyyāmagnidevatā ‖ 17 ‖

dakśhiṇeavatu vārāhī nairṛtyāṃ khaḍgadhāriṇī |
pratīcyāṃ vāruṇī rakśhedvāyavyāṃ mṛgavāhinī ‖ 18 ‖

udīcyāṃ pātu kaumārī aiśānyāṃ śūladhāriṇī |
ūrdhvaṃ brahmāṇī me rakśhedadhastādvaiśhṇavī tathā ‖ 19 ‖

evaṃ daśa diśo rakśheccāmuṇḍā śavavāhanā |
jayā me chāgrataḥ pātu vijayā pātu pṛśhṭhataḥ ‖ 20 ‖

ajitā vāmapārśve tu dakśhiṇe cāparājitā |
śikhāmudyotinī rakśhedumā mūrdhni vyavasthitā ‖ 21 ‖

mālādharī lalāṭe ca bhruvau rakśhedyaśasvinī |
trinetrā cha bhruvormadhye yamaghaṇṭā cha nāsike ‖ 22 ‖

śaṅkhinī cakśhuśhormadhye śrotrayordvāravāsinī |
kapolau kālikā rakśhetkarṇamūle tu śāṅkarī ‖ 23 ‖

nāsikāyāṃ sugandhā ca uttarośhṭhe ca carcikā |
adhare cāmṛtakalā jihvāyāṃ ca sarasvatī ‖ 24 ‖

dantān rakśhatu kaumārī kaṇṭhadeśe tu caṇḍikā |
ghaṇṭikāṃ citraghaṇṭā ca mahāmāyā ca tāluke ‖ 25 ‖

kāmākśhī cibukaṃ rakśhedvācaṃ me sarvamaṅgaḻā |
grīvāyāṃ bhadrakāḻī ca pṛśhṭhavaṃśe dhanurdharī ‖ 26 ‖

nīlagrīvā bahiḥ kaṇṭhe nalikāṃ nalakūbarī |
skandhayoḥ khaḍginī rakśhedbāhū me vajradhāriṇī ‖ 27 ‖

hastayordaṇḍinī rakśhedambikā cāṅgulīśhu ca |
nakhāñChūleśvarī rakśhetkukśhau rakśhetkuleśvarī ‖ 28 ‖

stanau rakśhenmahādevī manaḥśokavināśinī |
hṛdaye lalitā devī udare śūladhāriṇī ‖ 29 ‖

nābhau ca kāminī rakśhedguhyaṃ guhyeśvarī tathā |
pūtanā kāmikā meḍhraṃ gude mahiśhavāhinī ‖ 30 ‖

kaṭyāṃ bhagavatī rakśhejjānunī vindhyavāsinī |
jaṅghe mahābalā rakśhetsarvakāmapradāyinī ‖ 31 ‖

gulphayornārasiṃhī ca pādapṛśhṭhe tu taijasī |
pādāṅgulīśhu śrī rakśhetpādādhastalavāsinī ‖ 32 ‖

nakhān daṃśhṭrakarālī ca keśāṃścaivordhvakeśinī |
romakūpeśhu kauberī tvacaṃ vāgīśvarī tathā ‖ 33 ‖

raktamajjāvasāmāṃsānyasthimedāṃsi pārvatī |
antrāṇi kālarātriśca pittaṃ ca mukuṭeśvarī ‖ 34 ‖

padmāvatī padmakośe kaphe cūḍāmaṇistathā |
jvālāmukhī nakhajvālāmabhedyā sarvasandhiśhu ‖ 35 ‖

śukraṃ brahmāṇi! me rakśhecChāyāṃ Chatreśvarī tathā |
ahaṅkāraṃ mano buddhiṃ rakśhenme dharmadhāriṇī ‖ 36 ‖

prāṇāpānau tathā vyānamudānaṃ ca samānakam |
vajrahastā ca me rakśhetprāṇaṃ kalyāṇaśobhanā ‖ 37 ‖

rase rūpe ca gandhe ca śabde sparśe ca yoginī |
sattvaṃ rajastamaścaiva rakśhennārāyaṇī sadā ‖ 38 ‖

āyū rakśhatu vārāhī dharmaṃ rakśhatu vaiśhṇavī |
yaśaḥ kīrtiṃ ca lakśhmīṃ ca dhanaṃ vidyāṃ cha chakriṇī ‖ 39 ‖

gotramindrāṇi! me rakśhetpaśūnme rakśha caṇḍike |
putrān rakśhenmahālakśhmīrbhāryāṃ rakśhatu bhairavī ‖ 40 ‖

panthānaṃ supathā rakśhenmārgaṃ kśhemakarī tathā |
rājadvāre mahālakśhmīrvijayā sarvataḥ sthitā ‖ 41 ‖

rakśhāhīnaṃ tu yat-sthānaṃ varjitaṃ kavacena tu |
tatsarvaṃ rakśha me devi! jayantī pāpanāśinī ‖ 42 ‖

padamekaṃ na gacChettu yadīcChecChubhamātmanaḥ |
kavacenāvṛto nityaṃ yatra yatraiva gacChati ‖ 43 ‖

tatra tatrārthalābhaśca vijayaḥ sārvakāmikaḥ |
yaṃ yaṃ cintayate kāmaṃ taṃ taṃ prāpnoti niścitam ‖ 44 ‖

paramaiśvaryamatulaṃ prāpsyate bhūtale pumān |
nirbhayo jāyate martyaḥ saṅgrāmeśhvaparājitaḥ ‖ 45 ‖

trailokye tu bhavetpūjyaḥ kavacenāvṛtaḥ pumān |
idaṃ tu devyāḥ kavacaṃ devānāmapi durlabham ‖ 46 ‖

yaḥ paṭhetprayato nityaṃ trisandhyaṃ śraddhayānvitaḥ |
daivīkalā bhavettasya trailokyeśhvaparājitaḥ | 47 ‖

jīvedvarśhaśataṃ sāgramapamṛtyuvivarjitaḥ |
naśyanti vyādhayaḥ sarve lūtāvisphoṭakādayaḥ ‖ 48 ‖

sthāvaraṃ jaṅgamaṃ caiva kṛtrimaṃ caiva yadviśham |
abhicārāṇi sarvāṇi mantrayantrāṇi bhūtale ‖ 49 ‖

bhūcarāḥ khecarāścaiva julajāścopadeśikāḥ |
sahajā kulajā mālā ḍākinī śākinī tathā ‖ 50 ‖

antarikśhacarā ghorā ḍākinyaśca mahābalāḥ |
grahabhūtapiśācāśca yakśhagandharvarākśhasāḥ ‖ 51 ‖

brahmarākśhasavetālāḥ kūśhmāṇḍā bhairavādayaḥ |
naśyanti darśanāttasya kavace hṛdi saṃsthite ‖ 52 ‖

mānonnatirbhavedrāGYastejovṛddhikaraṃ paraṃ |
yaśasā vardhate soapi kīrtimaṇḍitabhūtale ‖ 53 ‖

japetsaptaśatīṃ caṇḍīṃ kṛtvā tu kavacaṃ purā |
yāvadbhūmaṇḍalaṃ dhatte saśailavanakānanam ‖ 54 ‖

tāvattiśhṭhati medinyāṃ santatiḥ putrapautrikī |
dehānte paramaṃ sthānaṃ yatsurairapi durlabham ‖ 55 ‖

prāpnoti puruśho nityaṃ mahāmāyāprasādataḥ |
labhate paramaṃ rūpaṃ śivena saha modate ‖ 56 ‖

‖ iti vārāhapurāṇe hariharabrahma viracitaṃ devyāḥ kavacaṃ sampūrṇam ‖