View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
devī mahātmyam argalā stotram
asyaśrī argaḻā stotra mantrasya viśhṇuḥ ṛśhiḥ| anuśhṭupChandaḥ| śrī mahālakśhīrdevatā| mantroditā devyobījaṃ|
navārṇo mantra śaktiḥ| śrī saptaśatī mantrastatvaṃ śrī jagadandā prītyarthe saptaśatī paṭhāṃ gatvena jape viniyogaḥ‖
dhyānaṃ
oṃ bandhūka kusumābhāsāṃ pañcamuṇḍādhivāsinīṃ|
sphuraccandrakalāratna mukuṭāṃ muṇḍamālinīṃ‖
trinetrāṃ rakta vasanāṃ pīnonnata ghaṭastanīṃ|
pustakaṃ cākśhamālāṃ ca varaṃ cābhayakaṃ kramāt‖
dadhatīṃ saṃsmarennityamuttarāmnāyamānitāṃ|
athavā
yā caṇḍī madhukaiṭabhādi daityadaḻanī yā māhiśhonmūlinī
yā dhūmrekśhana caṇḍamuṇḍamathanī yā rakta bījāśanī|
śaktiḥ śumbhaniśumbhadaityadaḻanī yā siddhi dātrī parā
sā devī nava koṭi mūrti sahitā māṃ pātu viśveśvarī‖
oṃ namaścaṇḍikāyai
mārkaṇḍeya uvāca
oṃ jayatvaṃ devi cāmuṇḍe jaya bhūtāpahāriṇi|
jaya sarva gate devi kāḻa rātri namoastute‖1‖
madhukaiṭhabhavidrāvi vidhātru varade namaḥ
oṃ jayantī maṅgaḻā kāḻī bhadrakāḻī kapālinī ‖2‖
durgā śivā kśhamā dhātrī svāhā svadhā namoastute
rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi ‖3‖
mahiśhāsura nirnāśi bhaktānāṃ sukhade namaḥ|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi‖4‖
dhūmranetra vadhe devi dharma kāmārtha dāyini|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi‖5‖
rakta bīja vadhe devi caṇḍa muṇḍa vināśini |
rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi‖6‖
niśumbhaśumbha nirnāśi trailokya śubhade namaḥ
rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi‖7‖
vandi tāṅghriyuge devi sarvasaubhāgya dāyini|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi‖8‖
acintya rūpa carite sarva śatṛ vināśini|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi‖9‖
natebhyaḥ sarvadā bhaktyā cāparṇe duritāpahe|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi‖10‖
stuvadbhyobhaktipūrvaṃ tvāṃ caṇḍike vyādhi nāśini
rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi‖11‖
caṇḍike satataṃ yuddhe jayantī pāpanāśini|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi‖12‖
dehi saubhāgyamārogyaṃ dehi devī paraṃ sukhaṃ|
rūpaṃ dhehi jayaṃ dehi yaśo dhehi dviśho jahi‖13‖
vidhehi devi kalyāṇaṃ vidhehi vipulāṃ śriyaṃ|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi‖14‖
vidhehi dviśhatāṃ nāśaṃ vidhehi balamuccakaiḥ|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi‖15‖
surāsuraśiro ratna nighṛśhṭacaraṇeambike|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi‖16‖
vidhyāvantaṃ yaśasvantaṃ lakśhmīvantañca māṃ kuru|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi‖17‖
devi pracaṇḍa dordaṇḍa daitya darpa niśhūdini|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi‖18‖
pracaṇḍa daityadarpaghne caṇḍike praṇatāyame|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi‖19‖
caturbhuje caturvaktra saṃstute parameśvari|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi‖20‖
kṛśhṇena saṃstute devi śaśvadbhaktyā sadāmbike|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi‖21‖
himācalasutānāthasaṃstute parameśvari|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi‖22‖
indrāṇī patisadbhāva pūjite parameśvari|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi ‖23‖
devi bhaktajanoddāma dattānandodayeambike|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi ‖24‖
bhāryāṃ manoramāṃ dehi manovṛttānusāriṇīṃ|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi‖25‖
tāriṇīṃ durga saṃsāra sāgara syācalodbave|
rūpaṃ dehi jayaṃ dehi yaśo dehi dviśho jahi ‖26‖
idaṃstotraṃ paṭhitvā tu mahāstotraṃ paṭhennaraḥ|
saptaśatīṃ samārādhya varamāpnoti durlabhaṃ ‖27‖
‖ iti śrī argalā stotraṃ samāptaṃ ‖