View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
devī mahātmyam aparādha kśhamāpaṇā stotram
aparādhaśataṃ kṛtvā jagadambeti coccaret|
yāṃ gatiṃ samavāpnoti na tāṃ brahmādayaḥ surāḥ ‖1‖
sāparādhoasmi śaraṇāṃ prāptastvāṃ jagadambike|
idānīmanukampyoahaṃ yathecChasi tathā kuru ‖2‖
aGYānādvismṛtebhrāntyā yannyūnamadhikaṃ kṛtaṃ|
tatsarva kśhamyatāṃ devi prasīda parameśvarī ‖3‖
kāmeśvarī jaganmātāḥ saccidānandavigrahe|
gṛhāṇārcāmimāṃ prītyā prasīda parameśvarī ‖4‖
sarvarūpamayī devī sarvaṃ devīmayaṃ jagat|
atoahaṃ viśvarūpāṃ tvāṃ namāmi parameśvarīṃ ‖5‖
pūrṇaṃ bhavatu tat sarvaṃ tvatprasādānmaheśvarī
yadatra pāṭhe jagadambike mayā visargabindvakśharahīnamīritam| ‖6‖
tadastu sampūrṇataṃ prasādataḥ saṅkalpasiddhiśca sadaiva jāyatāṃ‖7‖
bhaktyābhaktyānupūrvaṃ prasabhakṛtivaśāt vyaktamavyaktamamba ‖8‖
tat sarvaṃ sāṅgamāstāṃ bhagavati tvatprasādāt prasīda ‖9‖
prasādaṃ kuru me devi durgedevi namoastute ‖10‖
‖iti aparādha kśhamāpaṇa stotraṃ samāptaṃ‖