View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

devī mahātmyam aparādha kśhamāpaṇā stotram

aparādhaśataṃ kṛtvā jagadambeti coccaret|
yāṃ gatiṃ samavāpnoti na tāṃ brahmādayaḥ surāḥ ‖1‖

sāparādhoasmi śaraṇāṃ prāptastvāṃ jagadambike|
idānīmanukampyoahaṃ yathecChasi tathā kuru ‖2‖


aGYānādvismṛtebhrāntyā yannyūnamadhikaṃ kṛtaṃ|
tatsarva kśhamyatāṃ devi prasīda parameśvarī ‖3‖

kāmeśvarī jaganmātāḥ saccidānandavigrahe|
gṛhāṇārcāmimāṃ prītyā prasīda parameśvarī ‖4‖

sarvarūpamayī devī sarvaṃ devīmayaṃ jagat|
atoahaṃ viśvarūpāṃ tvāṃ namāmi parameśvarīṃ ‖5‖

pūrṇaṃ bhavatu tat sarvaṃ tvatprasādānmaheśvarī
yadatra pāṭhe jagadambike mayā visargabindvakśharahīnamīritam| ‖6‖

tadastu sampūrṇataṃ prasādataḥ saṅkalpasiddhiśca sadaiva jāyatāṃ‖7‖

bhaktyābhaktyānupūrvaṃ prasabhakṛtivaśāt vyaktamavyaktamamba ‖8‖

tat sarvaṃ sāṅgamāstāṃ bhagavati tvatprasādāt prasīda ‖9‖

prasādaṃ kuru me devi durgedevi namoastute ‖10‖

‖iti aparādha kśhamāpaṇa stotraṃ samāptaṃ‖