View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

devī aśvadhāṭī (ambā stuti)


(kāḻidāsa kṛtam)

ceṭī bhavannikhila kheṭī kadambavana vāṭīśhu nāki paṭalī
koṭīra cārutara koṭī maṇīkiraṇa koṭī karambita padā |
pāṭīragandhi kucaśāṭī kavitva paripāṭīmagādhipa sutā
ghoṭīkhurādadhika dhāṭīmudāra mukha vīṭīrasena tanutām ‖ 1 ‖ śā ‖

dvaipāyana prabhṛti śāpāyudha tridiva sopāna dhūḻi caraṇā
pāpāpaha svamanu jāpānulīna jana tāpāpanoda nipuṇā |
nīpālayā surabhi dhūpālakā duritakūpādudancayatumām
rūpādhikā śikhari bhūpāla vaṃśamaṇi dīpāyitā bhagavatī ‖ 2 ‖ śā ‖

yāḻībhi rātmatanutālīnakṛtpriyaka pāḻīśhu khelati bhavā
vyāḻī nakulyasita cūḻī bharā caraṇa dhūḻī lasanmaṇigaṇā |
yāḻī bhṛti śravasi tāḻī daḻaṃ vahati yāḻīka śobhi tilakā
sāḻī karotu mama kāḻī manaḥ svapada nāḻīka sevana vidhau ‖ 3 ‖ śā ‖

bālāmṛtāṃśu nibha phālāmanā garuṇa celā nitamba phalake
kolāhala kśhapita kālāmarākuśala kīlāla śośhaṇa raviḥ |
sthūlākuce jalada nīlākace kalita vīlā kadamba vipine
śūlāyudha praṇati śīlā dadhātu hṛdi śailādhi rāja tanayā ‖ 4 ‖ śā ‖

kambāvatīva saviḍambā gaḻena nava tumbābha vīṇa savidhā
bimbādharā vinata śambāyudhādi nikurumbā kadamba vipine |
ambā kuraṅga madajambāla roci riha lambālakā diśatu me
śaṃ bāhuleya śaśi bimbābhi rāma mukha sambādhitā stana bharā ‖ 5 ‖ śā ‖

dāsāyamāna sumahāsā kadambavana vāsā kusumbha sumano
vāsā vipañci kṛta rāsā vidhūta madhu māsāravinda madhurā |
kāsāra sūna tati bhāsābhirāma tanu rāsāra śīta karuṇā
nāsā maṇi pravara bhāsā śivā timira māsāye duparatim ‖ 6 ‖ śā ‖

nyaṅkākare vapuśhi kaṅkāḻa rakta puśhi kaṅkādi pakśhi viśhaye
tvaṃ kāmanā mayasi kiṃ kāraṇaṃ hṛdaya paṅkāri me hi girijām |
śaṅkāśilā niśita ṭaṅkāyamāna pada saṅkāśamāna sumano
jhaṅkāri bhṛṅgatati maṅkānupeta śaśi saṅkāśa vaktra kamalām ‖ 7 ‖ śā ‖

jambhāri kumbhi pṛthu kumbhāpahāsi kuca sambhāvya hāra latikā
rambhā karīndra kara dambhāpahorugati ḍimbhānurañjita padā |
śambhā udāra parirambhāṅkurat pulaka dambhānurāga piśunā
śaṃ bhāsurābharaṇa gumbhā sadā diśatu śumbhāsura praharaṇā ‖ 8 ‖ śā ‖

dākśhāyaṇī danuja śikśhā vidhau vikṛta dīkśhā manohara guṇā
bhikśhāśino naṭana vīkśhā vinoda mukhi dakśhādhvara praharaṇā |
vīkśhāṃ vidhehi mayi dakśhā svakīya jana pakśhā vipakśha vimukhī
yakśheśa sevita nirākśhepa śakti jaya lakśhāvadhāna kalanā ‖ 9 ‖ śā ‖

vandāru loka vara sandhāyinī vimala kundāvadāta radanā
bṛndāru bṛnda maṇi bṛndāravinda makarandābhiśhikta caraṇā |
mandānilā kalita mandāra dāmabhiramandābhirāma makuṭā
mandākinī javana bhindāna vācamaravindānanā diśatu me ‖ 10 ‖ śā ‖

yatrāśayo lagati tatrāgajā bhavatu kutrāpi nistula śukā
sutrāma kāla mukha satrāsakaprakara sutrāṇa kāri caraṇā |
Chatrānilātiraya pattrābhibhirāma guṇa mitrāmarī sama vadhūḥ
ku trāsahīna maṇi citrākṛti sphurita putrādi dāna nipuṇā ‖ 11 ‖ śā ‖

kūlātigāmi bhaya tūlāvaḻijvalanakīlā nijastuti vidhā
kolāhalakśhapita kālāmarī kuśala kīlāla pośhaṇa ratā |
sthūlākuce jalada nīlākace kalita līlā kadamba vipine
śūlāyudha praṇati śīlā vibhātu hṛdi śailādhirāja tanayā ‖ 12 ‖ śā ‖

indhāna kīra maṇibandhā bhave hṛdayabandhā vatīva rasikā
sandhāvatī bhuvana sandhāraṇe pyamṛta sindhāvudāra nilayā |
gandhānubhāva muhurandhāli pīta kaca bandhā samarpayatu me
śaṃ dhāma bhānumapi rundhāna māśu pada sandhāna mapyanugatā ‖ 13 ‖ śā ‖