View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
dāśarathī śatakam
śrī raghurāma chārutula-sītādaḻadhāma śamakśhamādi śṛṃ
gāra guṇābhirāma trija-gannuta śaurya ramālalāma du
rvāra kabandharākśhasa vi-rāma jagajjana kalmaśhārnavo
ttārakanāma! bhadragiri-dāśarathī karuṇāpayonidhī. ‖ 1 ‖
rāmaviśāla vikrama parājita bhārgavarāma sadguṇa
stoma parāṅganāvimukha suvrata kāma vinīla nīrada
śyāma kakutdhsavaṃśa kalaśāmbhudhisoma surāridorbhalo
ddhāma virāma bhadragiri - dāśarathī karuṇāpayonidhī. ‖ 2 ‖
agaṇita satyabhāśha, śaraṇāgatapośha, dayālasajgharī
vigata samastadośha, pṛthivīsuratośha, triloka pūtakṛ
dgaga nadhunīmaranda padakañja viśeśha maṇiprabhā dhaga
ddhagita vibhūśha bhadragiri dāśarathī karuṇāpayonidhī. ‖ 3 ‖
raṅgadarātibhaṅga, khaga rājaturaṅga, vipatparamparo
ttuṅga tamaḥpataṅga, pari tośhitaraṅga, dayāntaraṅga sa
tsaṅga dharātmajā hṛdaya sārasabhṛṅga niśācharābjamā
taṅga, śubhāṅga, bhadragiri dāśarathī karuṇāpayonithī. ‖ 4 ‖
śrīda sanandanādi munisevita pāda digantakīrtisaṃ
pāda samastabhūta paripāla vinoda viśhāda valli kā
chCheda dharādhināthakula sindhusudhāmayapāda nṛttagī
tādi vinoda bhadragiri dāśarathī karuṇāpayonidhī. ‖ 5 ‖
āryula kella mrokkivina tāṅguḍanai raghunādha bhaṭṭarā
rāryula kañjaletti kavi sattamulan vinutiñchi kārya sau
karya melarpanokka śatakambona gūrchi rachintuneḍutā
tparyamunan grahimpumidi dāśarathī karuṇāpayonidhī. ‖ 6 ‖
masakoni reṅgubaṇḍlukunu mauktikamul velavosinaṭludu
rvyasanamujendi kāvyamu durātmulakichchitimosa mayye nā
rasanakuṃ būtavṛttisuka rambuga jekurunaṭlu vāksudhā
rasamuluchilka badyumukha raṅgamunandunaṭimpa vayyasaṃ
tasamu jendi bhadragiri dāśarathī karuṇāpayonidhī. ‖ 7 ‖
śrīramaṇīyahāra yatasī kusumābhaśarīra, bhakta maṃ
dāra, vikāradūra, paratattvavihāra triloka chetano
dāra, duranta pātaka vitāna vidūra, kharādi daityakāṃ
tāra kuṭhāra bhadragiri dāśarathī karuṇāpayonidhī. ‖ 8 ‖
duritalatālavitra, khara dūśhaṇakānanavītihotra, bhū
bharaṇakaḻāvichitra, bhava bandhavimochanasūtra, chāruvi
sphuradaravindanetra, ghana puṇyacharitra, vinīlabhūrikaṃ
dharasamagātra, bhadragiri dāśarathī karuṇāpayonidhī. ‖ 9 ‖
kanakaviśālachela bhavakānana śātakuṭhāradhāra sa
jjanaparipālaśīla divijastuta sadguṇa kāṇḍakāṇḍa saṃ
janita parākramakrama viśārada śārada kandakunda chaṃ
dana ghanasāra sārayaśa dāśarathī karuṇāpayonidhī. ‖ 10 ‖
śrī raghuvaṃśa toyadhiki śītamayūkhuḍavaina nī pavi
trorupadābjamul vikasitotpala champaka vṛttamādhurī
pūritavākprasūnamula būjalonarcheda jittagimpumī
tārakanāma bhadragiri dāśarathī karuṇāpayonidhī. ‖ 11 ‖
gurutaramaina kāvyarasa gumbhanakabbura mandimuśhkarul
sarasulamāḍki santasila jūluduroṭuśaśāṅka chandrikāṃ
kuramula kindu kāntamaṇi koṭisraviñchina bhaṅgivindhyabhū
dharamuna jāRune śilalu dāśarathī karuṇāpayonidhī. ‖ 12 ‖
taraṇikuleśa nānuḍula dappulu galgina nīdunāma sa
dvirachitamaina kāvyamu pavitramugāde viyannadījalaṃ
baraguchuvaṅkayaina malinākṛti bāRina danmahatvamuṃ
darame gaṇimpa nevvariki dāśarathī karuṇāpayonidhī. ‖ 13 ‖
dāruṇapāta kābdhiki sadā baḍabāgni bhavākulārtivi
stāradavānalārchiki sudhārasavṛśhṭi duranta durmatā
chārabhayaṅka rāṭaviki jaṇḍakaṭhorakuṭhāradhāra nī
tārakanāma mennukona dāśarathī karuṇāpayonidhī. ‖ 14 ‖
harunaku navvibhīśhaṇunaka drijakuṃ dirumantra rājamai
kariki sahalyakuṃ drupadakanyaku nārtihariñchuchuṭṭamai
paraginayaṭṭi nīpatita pāvananāmamu jihvapai niraṃ
taramu naṭimpajeyumika dāśarathī karuṇāpayonidhī. ‖ 15 ‖
muppuna gālakiṅkarulu muṅgiṭavachchina veḻa, rogamul
gopparamainacho gaphamu kuttuka niṇḍinaveḻa, bāndhavul
gappinaveḻa, mīsmaraṇa galguno galgado nāṭi kippuḍe
tappakachetu mībhajana dāśarathī karuṇāpayonidhī. ‖ 16 ‖
paramadayānidhe patitapāvananāma hare yaṭañchu su
sdhiramatulai sadābhajana seyu mahātmula pādadhūḻi nā
śiramunadāltumīraṭaku jerakuḍañchu yamuṇḍu kiṅkaro
tkaramula kāna beṭṭunaṭa dāśarathī karuṇāpayonidhī. ‖ 17 ‖
ajunaku taṇḍrivayyu sanakādulakuṃ baratattvamayyusa
ddvijamunikoṭikellabara detavayyu dineśavaṃśa bhū
bhujulaku meṭivayyubari pūrṇuḍavai veligondupakśhirā
ḍdhvajamimu brastutiñchedanu dāśarathī karuṇāpayonidhī. ‖ 18 ‖
paṇḍita rakśhakuṃ ḍakhila pāpavimochanu ḍabjasambhavā
khaṇḍala pūjituṇḍu daśakaṇṭha viluṇṭhana chaṇḍakāṇḍako
daṇḍakaḻā pravīṇuḍavu tāvaka kīrti vadhūṭi kittupū
daṇḍalu gāga nā kavita dāśarathī karuṇāpayonidhī. ‖ 19 ‖
śrīrama sītagāga nijasevaka bṛndamu vīravaiśhṇavā
chāra javambugāga virajānadi gautamigā vikuṇṭha mu
nnārayabhadra śailaśikharāgramugāga vasiñchu chetano
ddhārakuḍaina viśhṇuḍavu dāśarathī karuṇāpayonidhī. ‖ 20 ‖
kaṇṭi nadītaṭambuboḍagaṇṭini bhadranagādhivāsamun
gaṇṭi nilātanūjanuru kārmuka mārgaṇaśaṅkhachakramul
gaṇṭini mimmu lakśhmaṇuni gaṇṭi kṛtārdhuḍa naiti no jaga
tkaṇṭaka daityanirdhaḻana dāśarathī karuṇāpayonidhī. ‖ 21 ‖
halikunakun halāgramuna nardhamu sekurubhaṅgi dappiche
nalamaṭa jenduvāniki surāpagalo jala mabbinaṭlu du
rmalina manovikāriyagu martyuni nannoḍagūrchi nīpayin
dalavu ghaṭimpajesitive dāśarathī karuṇāpayonidhī. ‖ 22 ‖
koñjakatarka vādamanu guddaliche baratattvabhūsdhalin
rañjiladravvi kaṅgonani rāmanidhānamu neḍu bhaktisi
ddhāñjanamanduhastagata mayyebaḻī yanagā madīyahṛ
tkañjamunan vasimpumika dāśarathī karuṇāpayonidhī. ‖ 23 ‖
rāmuṇḍu ghora pātaka virāmuḍu sadguṇakalpavallikā
rāmuḍu śhaḍvikārajaya rāmuḍu sādhujanāvanavrato
ddāmuṇḍu rāmuḍe parama daivamu mākani mī yaḍuṅgu geṃ
dāmarale bhujiñchedanu dāśarathī karuṇāpayonidhī. ‖ 24 ‖
chakkeramānivemudina jālinakaivaḍi mānavādhamul
pekkuru okka daivamula vemaRugolchedaraṭla kādayā
mrokkinanīku mrokkavale mokśha mosaṅgina nīvayīvaleṃ
dakkinamāṭa lemiṭiki dāśarathī karuṇāpayonidhī. ‖ 25 ‖
'rā' kaluśhambulella bayalambaḍadrochina 'mā'ka vāṭamai
ḍīkoniprovuchunikka manidhīyutulennandadīya varṇamul
gaikoni bhakti che nuḍuvaṅgānaru gāka vipatparamparal
dākonune jagajjanula dāśarathī karuṇāpayonidhī. ‖ 26 ‖
rāmahare kakutdhsakula rāmahare raghurāmarāmaśrī
rāmahareyaṭañchu madi rañjila bhekagaḻambulīla nī
nāmamu saṃsmariñchina janambu bhavambeḍabāsi tatparaṃ
dhāma nivāsulauduraṭa dāśarathī karuṇāpayonidhī. ‖ 27 ‖
chakkera lappakun migula javvani keñjigurāku movikiṃ
jokkapujuṇṭi teniyaku jokkuluchuṅgana leru gāka ne
ḍakkaṭa rāmanāmamadhu rāmṛtamānuṭakaṇṭe saukhyāmā
takkinamādhurī mahima dāśarathī karuṇāpayonidhī. ‖ 28 ‖
aṇḍajavāha ninnu hṛdayambunanammina vāri pāpamul
koṇḍalavaṇṭivaina vesagūli naśimpaka yunne santa tā
khaṇḍalavaibhavonnatulu galgakamānune mokśha lakśhmikai
daṇḍayosaṅgakunne tuda dāśarathī karuṇāpayonidhī. ‖ 29 ‖
chikkanipālapai misimi jendina mīgaḍa pañchadārato
mekkinabhaṅgi mīvimala mechakarūpa sudhārasambu nā
makkuva paḻlerambuna samāhita dāsyamu neṭido yiṭan
dakkenaṭañchu jurredanu dāśarathī karuṇāpayonidhī. ‖ 30 ‖
siruliḍasīta pīḍalega jimmuṭakun hanumantuḍārtiso
daruḍu sumitrasūti duritambulumānupa rāma nāmamuṃ
garuṇadalirpa mānavulagāvaga bannina vajrapañjaro
tkaramugadā bhavanmahima dāśarathī karuṇāpayonidhī. ‖ 31 ‖
halikuliśāṅkuśadhvaja śarāsana śaṅkharathāṅga kalpako
jvalajalajāta rekhalanu sāṃśamulai kanupaṭṭuchunna mī
kalitapadāmbuja dvayamu gautamapatni kosaṅginaṭlu nā
talapuna jerchikāvagade dāśarathī karuṇāpayonidhī. ‖ 32 ‖
jalanidhilonadūRi kula śailamumīṭi dharitrigommunaṃ
dalavaḍamāṭirakkasuni yaṅgamugīṭibalīndrunin rasā
talamunamāṭi pārdhivaka dambamugūRchina meṭirāma nā
talapunanāṭi rāgadave dāśarathī karuṇāpayonidhī. ‖ 33 ‖
bhaṇḍana bhīmuḍā rtajana bāndhavuḍujjvala bāṇatūṇako
daṇḍakaḻāprachaṇḍa bhuja tāṇḍavakīrtiki rāmamūrtikin
reṇḍava sāṭidaivamika leḍanuchun gaḍagaṭṭi bherikā
dāṇḍada dāṇḍa dāṇḍa nina dambulajāṇḍamu niṇḍamattave
daṇḍamu nekki chāṭedanu dāśarathī karuṇāpayonidhī. ‖ 34 ‖
avanija kannudoyi togalandu veliṅgeḍu soma, jānakī
kuvalayanetra gabbichanukoṇḍala nuṇḍu ghanamba maidhilī
navanava yauvanambanu vanambukun madadanti vīvekā
davili bhajintu nellapuḍu dāśarathī karuṇāpayonidhī. ‖ 35 ‖
kharakaravaṃśajā vinu mukhaṇḍita bhūtapiśāchaḍhākinī
jvara paritāpasarpabhaya vārakamaina bhavatpadābja ni
spura duruvajrapañjaramujochchiti, nīyeḍa dīna mānavo
dhdhara birudaṅka memaRuku dāśarathī karuṇāpayonidhī. ‖ 36 ‖
jurredamīka thāmṛtamu jurredamīpadakañjato yamun
jurreda rāmanāmamuna jobbiluchunna sudhārasamba ne
jurreda jurrujurruṅga ruchul ganuvāripadambu gūrpave
turrulatoḍi pottiḍaka dāśarathī karuṇāpayonidhī. ‖ 37 ‖
ghorakṛtānta vīrabhaṭa koṭiki guṇḍedigul daridratā
kārapiśācha saṃharaṇa kāryavinodi vikuṇṭha mandira
dvāra kavāṭa bhedi nijadāsa janāvaḻikella proddu nī
tārakanāma mennukona dāśarathī karuṇāpayonidhī. ‖ 38 ‖
vinnapamālakiñchu raghuvīra nahipratilokamandu nā
kannadurātmuḍuṃ barama kāruṇikottama velpulandu nī
kanna mahātmuḍuṃ batita kalmaśhadūruḍu leḍunākuvi
dvannuta nīvenāku gati dāśarathī karuṇāpayonidhī. ‖ 39 ‖
pempunandallivai kaluśha bṛndasamāgama mondukuṇḍu ra
kśhimpanudaṇḍrivai meyu vasiñchudu śendriya rogamul nivā
rimpanu vejjavai kṛpa guRiñchi parambu dirabugāṅga sa
tsampadalīya nīvegati dāśarathī karuṇāpayonidhī. ‖ 40 ‖
kukśhinajāṇḍapaṃ ktulona gūrchi charācharajantukoṭi saṃ
rakśhaṇaseyu taṇḍrivi parampara nī tanayuṇḍanaina nā
pakśhamu nīvugāvalade pāpamu lenni yonarchinan jaga
drakśhaka kartavīvekada dāśarathī karuṇāpayonidhī. ‖ 41 ‖
gaddariyo gihṛtkamala gandhara sānubhavambuñjendu pe
nniddavu gaṇḍuṃ deṇṭi tharaṇīsuta kauṅgilipañjarambunan
muddulugulku rāchiluka muktinidhānamurāmarāṅgade
taddayu neṇḍu nākaḍaku dāśarathī karuṇāpayonidhī. ‖ 42 ‖
kaliyuga martyakoṭininu gaṅgona rānividhambo bhaktava
tsalatavahimpavo chaṭula sāndravipaddaśa vārdhi gruṅkucho
bilichina balka vintamaRapī naruliṭlanarādu gāka nī
talapuna lede sīta cheRa dāśarathī karuṇāpayonidhī. ‖ 43 ‖
janavara mīka thāli vinasaimpaka karṇamulandu ghaṇṭikā
ninada vinodamul sulupunīchunakun varamichchināvu ni
nnanayamunammi kolchina mahātmunakemi yosaṅgu dosanaṃ
dananuta mākosaṅgumaya dāśarathī karuṇāpayonidhī. ‖ 44 ‖
pāpamu londuveḻa raṇapannaga bhūta bhayajvārādulan
dāpada nonduveḻa bharatāgraja mimmu bhajiñchuvārikin
brāpuga nīvudammu ḍirupakkiyalan jani tadvitti saṃ
tāpamu māmpi kāturaṭa dāśarathī karuṇāpayonidhi. ‖ 45 ‖
agaṇita janmakarmaduri tāmbudhilo bahuduḥkhavīchikal
degipaḍavīḍaleka jagatīdhara nīpadabhakti nāvache
dagili tarimpagoriti badampabaḍi nadu bhayambhu māmpave
tagadani chittamaṃ diḍaka dāśarathī karuṇāpayonidhī. ‖ 46 ‖
nenonariñchu pāpamula nekamulainanu nādujihvakuṃ
bānakamayyemīparama pāvananāmamudoṇṭi chilkarā
mānanugāvumanna tudi māṭaku sadgati jendegāvunan
dāni dharimpagoredanu dāśarathī karuṇāpayonidhī. ‖ 47 ‖
paradhanamul hariñchi parabhāmalanaṇṭi parānna mabbinan
muripama kānimīndanagu mosameRuṅgadu mānasambu
staramadikālakiṅkara gadāhati pālpaḍanīka mammu nedu
taRidarijerchi kāchedavo dāśarathī karuṇāpayonidhī. ‖ 48 ‖
chesiti ghorakṛtyamulu chesiti bhāgavatāpachāramul
chesiti nanyadaivamulaṃ jeri bhajiñchina vāripondu neṃ
jesina neramul dalañchi chikkulambeṭṭakumayyayayya nī
dāsuṇḍanayya bhadragiri dāśarathī karuṇāpayonidhī. ‖ 49 ‖
parula dhanambuñjūchipara bhāmalajūchi harimpagoru ma
dgurutaramānasaṃ baneḍu doṅganubaṭṭinirūḍhadāsya vi
sphuritaviveka pāśamulaṃ juṭṭi bhavachcharaṇambane maru
ttaruvunagaṭṭiveyaga de dāśarathī karuṇāpayonidhī. ‖ 50 ‖
salalita rāmanāma japasāra meRuṅganu gāśikāpurī
nilayuḍagānumīcharaṇa nīrajareṇu mahāprabhāvamuṃ
deliyanahalyagānu jagatīvara nīdagu satyavākyamuṃ
dalapaga rāvaṇāsuruni tammuḍagānu bhavadvilāsamul
dalachinutimpa nātarame dāśarathī karuṇāpayonidhī. ‖ 51 ‖
pātakulaina mīkṛpaku bātrulu kāretalañchichūḍa ja
ṭrātikigalge bāvana marātiki rājyasukhambugalge du
rjātiki buṇyamabbegapi jātimahattvamunondegāvunaṃ
dātava yeṭṭivāralaku dāśarathī karuṇāpayonidhī. ‖ 52 ‖
māmaka pātaka vajramu mrāmpanagaṇyamu chitraguptule
yemani vrāturo? śamanuḍemi vidhiñchuno? kālakiṅkara
stoma monarchiṭemo? vinajoppaḍa dintakamunnedīnachiṃ
tāmaṇi yoṭlu gāchedavo dāśarathī karuṇāpayonidhī. ‖ 53 ‖
dāsina chuṭṭūmā śabari? dāni dayāmati nelināvu; nī
dāsuni dāsuḍā? guhuḍu tāvakadāsya mosaṅgināvu ne
jesina pāpamo! vinuti chesinagāvavu gāvumayya! nī
dāsulalona nenokaṇḍa dāśarathī karuṇāpayonidhī. ‖ 54 ‖
dīkśhavahiñchi nākoladi dīnula nendaRi gāchito jaga
drakśhaka tolliyā drupada rājatanūja talañchinantane
yakśhayamaina valvaliḍi takkaṭa nāmoRajittagiñchi
pratyakśhamu gāvavemiṭiki dāśarathī karuṇāpayonidhī. ‖ 55 ‖
nīlaghanābhamūrtivagu ninnu ganuṅgonikori veḍinan
jālamusesi ḍāgedavu saṃstuti kekkina rāmanāma me
mūlanu dāchukogalavu muktiki brāpadi pāpamūlaku
ddālamugāde māyeḍala dāśarathī karuṇāpayonidhī. ‖ 56 ‖
valadu parāku bhaktajanavatsala nī charitambu vammugā
valadu parāku nībirudu vajramuvaṇṭidi gāna kūrake
valadu parāku nādurita vārdhiki deppavugā manambulo
dalatumekā nirantaramu dāśarathī karunāpayonidhī. ‖ 57 ‖
tappuleRuṅga leka duritambulu sesitinaṇṭi nīvumā
yappavugāvu maṇṭi nikananyulakun nuduraṇṭanaṇṭinī
koppidamaina dāsajanu loppina baṇṭuku baṭavaṇṭi nā
tappula kella nīvegati dāśarathī karuṇāpayonidhī. ‖ 58 ‖
itaḍu durātmuḍañchujanu lennaṅga nāRaḍiṅgoṇṭinenepo
patituṇḍa naṇṭino patita pāvanamūrtivi nīvugalla ne
nitirula veṇḍanaṇṭi niha michchinanimmuparambosaṅgumī
yatulita rāmanāma madhu rākśhara pāḻinirantaraṃ bahṛ
dgatamani nammikolchedanu dāśarathī karuṇāpayonidhī. ‖ 59 ‖
añchitamainanīdu karuṇāmṛtasāramu nādupaini bro
kśhiñchina jāludānanira siñchedanāduritambu lelladū
liñcheda vairivarga meḍaliñcheda gorkulanīdubaṇṭanai
dañcheda, gālakiṅkarula dāśarathī karuṇāpayonidhī. ‖ 60 ‖
jalanidhu leḍunokka mogiṃ jakkikidechcheśarambu, Rātiniṃ
palaraṅga jesenātigamba dābjaparāgamu, nī charitramuṃ
jalajabhavādi nirjarulu sannuti seyaṅga leru gāvunaṃ
dalapanagaṇyamayya yidi dāśarathī karuṇāpayonidhī. ‖ 61 ‖
kotikiśakyamā yasurakoṭula gelvanu gālchebo nijaṃ
bātanimena śītakaruḍauṭa davānalu ḍeṭṭivinta? mā
sītapativratā mahimasevaku bhāgyamumīkaṭākśhamu
dhātaku śakyamā pogaḍa dāśarathī karuṇāpayonidhī. ‖ 62 ‖
bhūpalalāma rāmaraghupuṅgavarāma triloka rājya saṃ
sdhāpanarāma mokśhaphala dāyaka rāma madīya pāpamul
pāpagadayyarāma ninu brastuti chesedanayyarāma sī
tāpatirāma bhadragiri dāsarathī karuṇāpayonidhī. ‖ 63 ‖
nīsahajambu sātvikamu nīviḍipaṭṭu sudhāpayodhi, pa
dmāsanuḍātmajuṇḍu, gamalālayanī priyurālu nīku siṃ
hāsanamiddharitri; goḍugāka samakśhulu chandrabāskarul
nīsumatalpamādiphaṇi nīve samastamu golchinaṭṭi nī
dāsula bhāgyameṭṭidaya dāśarathī karuṇāpayonidhī. ‖ 64 ‖
charaṇamu sokinaṭṭi śilajavvanirūpagu ṭokkavinta, su
sdhiramuga nīṭipai girulu delina dokkaṭi vintagāni mī
smaraṇa danarchumānavulu sadgati jendina dentavinta? yī
dharanu dharātmajāramaṇa dāśarathī karuṇāpayonidhī. ‖ 65 ‖
daivamu tallidaṇḍritagu dāta guruṇḍu sakhuṇḍu ninne kā
bhāvana seyuchunnataRi pāpamulella manovikāra du
rbhāvitujeyuchunnavikṛpāmativainanu kāvumī jaga
tpāvanamūrti bhadragiri dāśarathī karuṇāpayonidhī. ‖ 66 ‖
vāsava rājyabhoga sukha vārdhini delu prabhutvamabbinā
yāsakumera ledu kanakādrisamāna dhanambugūrchinaṃ
gāsunu veṇṭarādu kani kānaka chesina puṇyapāpamul
vīsarabova nīvu padivelaku jālu bhavambunolla nī
dāsunigāga nelukonu dāśarathī karuṇāpayonidhī. ‖ 67 ‖
sūrijanul dayāparulu sūnṛtavādu lalubdhamānavul
verapatipratāṅganalu viprulu govulu vedamul mahā
bhāramudālpagā janulu pāvanamaina paropakāra sa
tkāra meRuṅgule rakaṭa dāśarathī karuṇāpayonidhī. ‖ 68 ‖
vāricharāvatāramu vāridhilo joRabāRi krodha vi
stāraguḍaina yā nigamataskaravīra niśācharendruniṃ
jeri vadhiñchi vedamula chikkeḍaliñchi viriñchiki maho
dāratanichchitīvegada dāśarathī karuṇāpayonidhī. ‖ 69 ‖
karamanura ktimandaramu gavvamugā nahirājudrāḍugā
dorakona devadānavulu dugdhapayodhimathiñchuchunnacho
dharaṇichalimpalokamulu tallaḍamandaga gūrmamai dharā
dharamu dhariñchitīvekada dāśarathī karuṇāpayonidhī. ‖ 70 ‖
dhāruṇi jāpajuṭṭina vidhambunagaikoni hemanetruḍa
vvāridhilonadāginanu vānivadhiñchi varāhamūrtivai
dhāruṇidoṇṭikai vaḍini dakśhiṇaśṛṅgamuna dhariñchi vi
stāra monarchitīve kada dāśarathī karuṇāpayonidhī. ‖ 71 ‖
peṭapeṭanukku kambamuna bhīkaradanta nakhāntara prabhā
paṭalamu gappa nuppatili bhaṇḍanavīdhi nṛsiṃhabhīkara
sphuṭapaṭuśakti hemakaśipu vidaḻiñchi surāripaṭṭi naṃ
taṭagṛpajūchitīvekada dāśarathī karuṇāpayonidhī. ‖ 72 ‖
padayugaḻambu bhūgagana bhāgamula vesanūni vikramā
spadamagunabbalīndrunoka pādamunandala krindanottime
lodavajagattrayambu buru hūtunikiyyavaṭuṇḍavainachi
tsadamalamūrti vīvekada dāśarathī karuṇāpayonidhī. ‖ 73 ‖
iruvadiyokkamāRu dharaṇīśula nellavadhiñchi tatkaḻe
bara rudhira pravāhamuna baitṛkatarpaṇa moppajesi bhū
suravarakoṭiki mudamu soppaḍa bhārgavarāmamūrtivai
dharaṇinosaṅgitī vekada dāśarathī karuṇāpayonidhī. ‖ 74 ‖
duramuna dāṭakandunimi dhūrjaṭivil dunumāḍisītanuṃ
bariṇayamandi taṇḍripanupa ghana kānanabhūmi kegi du
starapaṭuchaṇḍa kāṇḍakuliśāhati rāvaṇakumbhakarṇa bhū
dharamula gūlchitī vekada dāśarathī karuṇāpayonidhī. ‖ 75 ‖
anupamayādavānvayasu dhābdhisudhānidhi kṛśhṇamūrtinī
kanujuḍugājaniñchi kujanāvaḻinella naḍañchi rohiṇī
tanayuḍanaṅga bāhubala darpamuna balarāma mūrtivai
tanarina velpavīvekada dāśarathī karuṇāpayonidhī. ‖ 76 ‖
suralunutimpagā dripura sundarula variyimpabuddharū
parayaga dālchitīvu tripurāsurakoṭi dahiñchunappuḍā
harunakudoḍugā varaśa rāsana bāṇamukho grasādhano
tkara monariñchitīvukada dāśarathī karuṇāpayonidhī. ‖ 77 ‖
saṅkaradurgamai durita saṅkulamaina jagambujūchi sa
rvaṅkaśhalīla nu ttama turaṅgamunekki karāsibūni vī
rāṅkavilāsa moppa gali kākṛta sajjanakoṭiki nirā
taṅka monarchitīvukada dāśarathī karuṇāpayonidhī. ‖ 78 ‖
manamunanūhapośhaṇalu marvakamunne kaphādirogamul
danuvunanaṇṭi menibigi dappakamunnenaruṇḍu mokśha sā
dhana monarimpaṅgāvalayuṃ dattvavichāramu māniyuṇḍuṭa
ltanuvunaku virodhamidi dāśarathī karuṇāpayonidhī. ‖ 79 ‖
mudamuna kāṭapaṭṭubhava mohamadva diradāṅkuśambu saṃ
padala koṭāru korikala paṇṭa parambuna kādi vairula
nnadana jayiñchutrova vipadabdhikināvagadā sadābhava
tsadamalanāmasaṃsmaraṇa dāśarathī karuṇāpayonidhī. ‖ 80 ‖
durita latānusāra bhaya duḥkha kadambamu rāmanāmabhī
karatala heticheṃ degi vakāvakalai chanakuṇḍa nerchune
darikoni maṇḍuchuṇḍu śikha dārkonina śalabādikīṭako
tkaramu vilīnamaichanave dāśarathī karuṇāpayonidhī. ‖ 81 ‖
haripadabhaktinindriyaja yānvituḍuttamuṇḍindrimambulan
marugaka nilpanūdinanu madhyamuṇḍindriyapāraśyuḍai
paraginacho nikṛśhṭuḍani palkaga durmatinaina nannu nā
daramuna neṭlukāchedavo dāśarathī karuṇāpayonidhī. ‖ 82 ‖
vanakarichikku mainasaku pāchavikiṃ jeḍipoye mīnutā
vinikikiñjikkeñjilvaganu venduRuṃ jendenu lellu tāvilo
manikinaśiñche deṭitara māyirumūṇṭini gelvanai dusā
dhanamulanī ve kāvanagu dāśarathī karuṇāpayonidhī. ‖ 83 ‖
karamulumīkumrokkuliḍa kannulu mimmune chūḍa jihva mī
smaraṇadanarpavīnulubha vatkathalan vinuchuṇḍanāsa mī
yaRutunu beṭṭupūsarula kāsagonaṃ baramārtha sādhano
tkaramidi cheyavekṛpanu dāśarathī karuṇāpayonidhī. ‖ 84 ‖
chiratarabhakti nokkatuḻasīdaḻa marpaṇa cheyuvāḍu khe
charagaru ḍoraga pramukha saṅghamulo velugan sadhā bhavat
suruchira dhīnda pādamula būjalonarchina vārikellada
tpara marachetidhātrigada dāśarathī karuṇāpayonidhī. ‖ 85 ‖
bhānuḍu tūrpunanduganu puṭṭinaṃ bāvaka chandra tejamul
hīnata jendinaṭlu jagadeka virājitamaina nī pada
dhyānamu cheyuchunnaṃ bara daivamarīchulaḍaṅgakuṇḍu ne
dānava garva nirdaḻana dāśarathī karuṇāpayonidhī. ‖ 86 ‖
nīmahanīyatattva rasa nirṇa yabodha kathāmṛtābdhilo
dāmunugruṅkulāḍakavṛ thātanukaśhṭamujendi mānavuṃ
ḍī mahilokatīrthamula nella muniṅgina durvikāra hṛ
tāmasapaṅkamul vidune dāśarathī karuṇāpayonidhī. ‖ 87 ‖
nīmahanīyatattva rasa nirṇa yabodha kathāmṛtābdhilo
dāmunugruṅkulāḍakavṛ thātanukaśhṭamujendi mānavuṃ
ḍī mahilokatīrthamula nella muniṅgina durvikāra hṛ
tāmasapaṅkamul vidune dāśarathī karuṇāpayonidhī. ‖ 88 ‖
kāñchana vastusaṅkalita kalmaśha magni puṭambu beṭṭevā
riñchinarīti nātmanigiḍiñchina duśhkara durmalatrayaṃ
bañchita bha ktiyoga daha nārchindagulpaka pāyune kana
tkāñchanakuṇḍalābharaṇa dāśarathī karuṇāpayonidhī. ‖ 89 ‖
nīsati pekku galmuliḍanerpiri, loka makalmaśhambugā
nīsuta seyu pāvanamu nirmita kāryadhurīṇa dakśhuḍai
nīsutuḍichchu nāyuvulu ninna bhujiñchinaṃ galgakuṇḍune
dāsulakīpsi tārthamula dāśarathī karuṇāpayonidhī. ‖ 90 ‖
vārijapatramandiḍina vārividhambuna vartanīyamaṃ
dāraya rompilona danu vaṇṭani kummarapurvurīti saṃ
sāramuna melaṅguchu vichāraḍaiparamondugādesa
tkāra meRiṅgi mānavuḍu dāśarathī karuṇāpayonidhī. ‖ 91 ‖
ekkaḍi tallidaṇḍri sutulekkaḍi vāru kaḻatra bāndhavaṃ
bekkaḍa jīvuṇḍeṭṭi tanu vettina buṭṭunu bovuchunna vā
ḍokkaḍepāpa puṇaya phala mondina nokkaḍe kānarāḍuve
Rokkaḍu veṇṭanaṇṭibhava mollanayākṛpa jūḍuvayyanī
ṭakkari māyalandiḍaka dāśarathī karuṇā payonidhī. ‖ 92 ‖
dorasinakāyamulmudimi tochinañjūchiprabhutvamulsiru
lmeRapulugāgajūchimaRi medinilondamatoḍivārumuṃ
daruguṭajūchichūchi tegu nāyuveRuṅgaka mohapāśamu
ldaruganivārikemigati dāśarathī karuṇāpayonidhī. ‖ 93 ‖
sirigalanāṇḍu maimaRachi chikkinanāṇḍudalañchi puṇyamul
porimbori seyanaitinani pokkinaṃ galgu negālichichchupaiṃ
geralina veḻandappikoni kīḍpaḍu veḻa jalambu gori ta
ttaramunaṃ dravvinaṃ galade dāśarathī karuṇāpayonidhī. ‖ 94 ‖
jīvanamiṅkaṃ baṅkamuna jikkina mīnu chalimpakentayu
dāvunanilchi jīvaname daddayuṃ goruvidhambu choppaḍaṃ
dāvalamainaṅgāni guRi tappanivāṇḍu tariñchuvāṇḍayā
tāvakabhaktiyo gamuna dāśarathī karuṇāpayonidhī. ‖ 95 ‖
sarasunimānasambu sara saGYuḍeruṅgunu muśhkarādhamuṃ
ḍeRiṅgigrahiñchuvāḍe kola nekanisamuṃ gāgadurduraṃ
barayaṅga nerchuneṭlu vika chābdamaranda rasaika saurabho
tkaramumiḻinda mondukriya dāśarathī karuṇāpayonidhī. ‖ 96 ‖
noñchinatallidaṇḍrikiṃ danūbhavuṇḍokkaḍechālu meṭiche
chāñchanivāḍu veRokaṇḍu chāchina ledana kichchuvāṇḍuno
rāñchinijambakāni palu kāḍanivāṇḍu raṇambulona men
dāchanivāṇḍu bhadragiri dāśarathī karuṇāpayonidhī. ‖ 97 ‖
śrīyutajānakīramaṇa chinnayarūpa rameśarāma nā
rāyaṇa pāhipāhiyani brastutiṃ jesiti nāmanambunaṃ
bāyaka kilbiśhavraja vi pāṭanamandaṅga jesi satkaḻā
dāyi phalambunākiyave dāśarathī karuṇāpayonidhī. ‖ 98 ‖
entaṭipuṇyamo śabari yeṅgiligoṇṭivi vintagāde nī
mantana meṭṭido yuḍuta mainika rāgra nakhāṅkurambulan
santasamandaṃ jesitivi satkulajanmamu lemi lekka ve
dāntamugāde nī mahima dāśarathī karuṇāpayonidhī. ‖ 99 ‖
boṅkanivāṇḍeyogyuḍari bṛndamu lettina choṭajivvakuṃ
jaṅkanivāṇḍejodu rabhasambuna narthi karambusāñchinaṃ
goṅkanivāṇḍedāta mimuṃ golchibhajiñchina vāṇḍe ponirā
taṅka manaskuṃ ḍenna ganu dāśarathī karuṇāpayonidhī. ‖ 100 ‖
bhramaramugīṭakambuṃ goni pālpaḍi jhāṅkaraṇo kāriyai
bhramaramugānonarchunani palkuṭaṃ jesi bhavādi duḥkhasaṃ
tamasameḍalchi bhaktisahi tambuga jīvuni viśvarūpa ta
ttvamunadhariñchu ṭemarudu dāśarathī karuṇāpayonidhī. ‖ 101 ‖
taruvulu pūchikāyalagu dakkusumambulu pūjagābhava
chcharaṇamu sokidāsulaku sāramulo dhanadhānyarāśulai
karibhaṭa ghoṭakāmbara nakāyamulai virajā samu
ttaraṇa monarchujitramidi dāśarathī karuṇāpayonidhī. ‖ 102 ‖
paṭṭitibhaṭṭarāryaguru pādamulimmeyinūrdhva puṇḍramul
veṭṭitimantrarāja moḍi beṭṭiti nayyamakiṅka rālikiṃ
gaṭṭitibommamīcharaṇa kañjalanduṃ dalampupeṭṭi bo
daṭṭitiṃ bāpapuñjamula dāśarathī karuṇāpayonidhī. ‖ 103 ‖
allana liṅgamantri sutuḍatrija gotrajuḍādiśākha kaṃ
cherla kulodbavuṃ dambrasiddhiḍanai bhavadaṅkitambugā
nellakavul nutimpa rachiyiñchiti gopakavīndruḍan jaga
dvallabha nīku dāsuḍanu dāśarathī karuṇāpayonidhī. ‖ 104 ‖