View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

dāridrya dahana śiva stotram


viśveśvarāya narakārṇava tāraṇāya
karṇāmṛtāya śaśiśekhara dhāraṇāya |
karpūrakānti dhavaḻāya jaṭādharāya
dāridryaduḥkha dahanāya namaśśivāya ‖ 1 ‖

gaurīpriyāya rajanīśa kaḻādharāya
kālāntakāya bhujagādhipa kaṅkaṇāya |
gaṅgādharāya gajarāja vimardhanāya
dāridryaduḥkha dahanāya namaśśivāya ‖ 2 ‖

bhaktapriyāya bhavaroga bhayāpahāya
ugrāya duḥkha bhavasāgara tāraṇāya |
jyotirmayāya guṇanāma sunṛtyakāya
dāridryaduḥkha dahanāya namaśśivāya ‖ 3 ‖

carmāmbarāya śavabhasma vilepanāya
phālekśhaṇāya maṇikuṇḍala maṇḍitāya |
mañjīrapādayugaḻāya jaṭādharāya
dāridryaduḥkha dahanāya namaśśivāya ‖ 4 ‖

pañcānanāya phaṇirāja vibhūśhaṇāya
hemāṅkuśāya bhuvanatraya maṇḍitāya
ānanda bhūmi varadāya tamopayāya |
dāridryaduḥkha dahanāya namaśśivāya ‖ 5 ‖

bhānupriyāya bhavasāgara tāraṇāya
kālāntakāya kamalāsana pūjitāya |
netratrayāya śubhalakśhaṇa lakśhitāya
dāridryaduḥkha dahanāya namaśśivāya ‖ 6 ‖

rāmapriyāya raghunātha varapradāya
nāgapriyāya narakārṇava tāraṇāya |
puṇyāya puṇyabharitāya surārcitāya
dāridryaduḥkha dahanāya namaśśivāya ‖ 7 ‖

mukteśvarāya phaladāya gaṇeśvarāya
gītāpriyāya vṛśhabheśvara vāhanāya |
mātaṅgacarma vasanāya maheśvarāya
dāridryaduḥkha dahanāya namaśśivāya ‖ 8 ‖

vasiśhṭhena kṛtaṃ stotraṃ sarvaroga nivāraṇam |
sarvasampatkaraṃ śīghraṃ putrapautrādi vardhanam |
trisandhyaṃ yaḥ paṭhennityaṃ na hi svarga mavāpnuyāt ‖ 9 ‖

‖ iti śrī vasiśhṭha viracitaṃ dāridryadahana śivastotram sampūrṇam ‖