View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
dakśhiṇā mūrti stotram
śāntipāṭhaḥ
oṃ yo brahmāṇaṃ vidadhāti pūrvaṃ
yo vai vedāṃścha prahiṇoti tasmai |
taṃhadevamātma buddhiprakāśaṃ
mumukśhurvai śaraṇamahaṃ prapadye ‖
dhyānam
oṃ maunavyākhyā prakaṭitaparabrahmatatvaṃyuvānaṃ
varśiśhṭhāntevasadṛśhigaṇairāvṛtaṃ brahmaniśhṭhaiḥ |
ācāryendraṃ karakalita chinmudramānandamūrtiṃ
svātmarāmaṃ muditavadanaṃ dakśhiṇāmūrtimīḍe ‖
vaṭaviṭapisamīpe bhūmibhāge niśhaṇṇaṃ
sakalamunijanānāṃ GYānadātāramārāt |
tribhuvanagurumīśaṃ dakśhiṇāmūrtidevaṃ
jananamaraṇaduḥkhacCheda dakśhaṃ namāmi ‖
citraṃ vaṭatarormūle vṛddhāḥ śiśhyāḥ gururyuvā |
gurostu maunavyākhyānaṃ śiśhyāstucChinnasaṃśayāḥ ‖
oṃ namaḥ praṇavārthāya śuddhaGYānaikamūrtaye |
nirmalāya praśāntāya dakśhiṇāmūrtaye namaḥ ‖
gururbrahmā gururviśhṇuḥ gururdevo maheśvaraḥ |
gurussākśhāt paraṃ brahmā tasmai śrī gurave namaḥ ‖
nidhaye sarvavidyānāṃ bhiśhaje bhavarogiṇām |
gurave sarvalokānāṃ dakśhiṇāmūrtaye namaḥ ‖
chidoghanāya maheśāya vaṭamūlanivāsine |
saccidānanda rūpāya dakśhiṇāmūrtaye namaḥ ‖
īśvaro gururātmeti mūtribheda vibhāgine |
vyomavad vyāptadehāya dakśhiṇāmūrtaye namaḥ ‖
aṅguśhthatarjanīyogamudrā vyājenayoginām |
śṛtyarthaṃ brahmajīvaikyaṃ darśayanyogatā śivaḥ ‖
oṃ śāntiḥ śāntiḥ śāntiḥ ‖
viśvandarpaṇa dṛśyamāna nagarī tulyaṃ nijāntargataṃ
paśyannātmani māyayā bahirivodbhūtaṃ yathānidrayā |
yassākśhātkurute prabhodhasamaye svātmāname vādvayaṃ
tasmai śrīgurumūrtaye nama idaṃ śrī dakśhiṇāmūrtaye ‖ 1 ‖
bījasyāntati vāṅkuro jagaditaṃ prāṅnarvikalpaṃ punaḥ
māyākalpita deśakālakalanā vaichitryachitrīkṛtaṃ |
māyāvīva vijṛmbhayatyapi mahāyogīva yaḥ svechChayā
tasmai śrīgurumūrtaye nama idaṃ śrī dakśhiṇāmūrtaye ‖ 2 ‖
yasyaiva sphuraṇaṃ sadātmakamasatkalpārthakaṃ bhāsate
sākśhāttatvamasīti vedavachasā yo bodhayatyāśritān |
yassākśhātkaraṇādbhavenna puranāvṛttirbhavāmbhonidhau
tasmai śrīgurumūrtaye nama idaṃ śrī dakśhiṇāmūrtaye ‖ 3 ‖
nānāchChidra ghaṭodara sthita mahādīpa prabhābhāsvaraṃ
GYānaṃ yasya tu chakśhurādikaraṇa dvārā bahiḥ spandate |
jānāmīti tameva bhāntamanubhātyetatsamastaṃ jagat
tasmai śrī gurumūrtaye nama idaṃ śrī dakśhiṇāmūrtaye ‖ 4 ‖
dehaṃ prāṇamapīndriyāṇyapi chalāṃ buddhiṃ cha śūnyaṃ viduḥ
strī bālāndha jaḍopamāstvahamiti bhrāntābhṛśaṃ vādinaḥ |
māyāśakti vilāsakalpita mahāvyāmoha saṃhāriṇe
tasmai śrī gurumūrtaye nama idaṃ śrī dakśhiṇāmūrtaye ‖ 5 ‖
rāhugrasta divākarendu sadṛśo māyā samāchChādanāt
sanmātraḥ karaṇopa saṃharaṇato yoabhūtsuśhuptaḥ pumān |
prāgasvāpsamiti prabhodasamaye yaḥ pratyabhiGYāyate
tasmai śrī gurumūrtaye nama idaṃ śrī dakśhiṇāmūrtaye ‖ 6 ‖
bālyādiśhvapi jāgradādiśhu tathā sarvāsvavasthāsvapi
vyāvṛttā svanu vartamāna mahamityantaḥ sphurantaṃ sadā |
svātmānaṃ prakaṭīkaroti bhajatāṃ yo mudrayā bhadrayā
tasmai śrī gurumūrtaye nama idaṃ śrī dakśhiṇāmūrtaye ‖ 7 ‖
viśvaṃ paśyati kāryakāraṇatayā svasvāmisambandhataḥ
śiśhyachāryatayā tathaiva pitṛ putrādyātmanā bhedataḥ |
svapne jāgrati vā ya eśha puruśho māyā paribhrāmitaḥ
tasmai śrī gurumūrtaye nama idaṃ śrī dakśhiṇāmūrtaye ‖ 8 ‖
bhūrambhāṃsyanaloaniloambara maharnātho himāṃśuḥ pumān
ityābhāti charācharātmakamidaṃ yasyaiva mūrtyaśhṭakam |
nānyatkiñchana vidyate vimṛśatāṃ yasmātparasmādvibho
tasmai gurumūrtaye nama idaṃ śrī dakśhiṇāmūrtaye ‖ 9 ‖
sarvātmatvamiti sphuṭīkṛtamidaṃ yasmādamuśhmin stave
tenāsva śravaṇāttadartha mananāddhyānāccha saṅkīrtanāt |
sarvātmatvamahāvibhūti sahitaṃ syādīśvaratvaṃ svataḥ
siddhyettatpunaraśhṭadhā pariṇataṃ chaiśvarya mavyāhatam ‖ 10 ‖
‖ iti śrīmacChaṅkarācāryaviracitaṃ dakśhiṇāmurtistotraṃ sampūrṇam ‖