View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
chandra śekharāśhṭakam
chandraśekhara chandraśekhara chandraśekhara pāhimām |
chandraśekhara chandraśekhara chandraśekhara rakśhamām ‖
ratnasānu śarāsanaṃ rajatādri śṛṅga niketanaṃ
śiñjinīkṛta pannageśvara machyutānala sāyakam |
kśhipradagda puratrayaṃ tridaśālayai rabhivanditaṃ
chandraśekharamāśraye mama kiṃ kariśhyati vai yamaḥ ‖ 1 ‖
mattavāraṇa mukhyacharma kṛtottarīya manoharaṃ
paṅkajāsana padmalochana pūjitāṅghri saroruhaṃ |
deva sindhu taraṅga śrīkara sikta śubhra jaṭādharaṃ
chandraśekharamāśraye mama kiṃ kariśhyati vai yamaḥ ‖ 2 ‖
kuṇḍalīkṛta kuṇḍalīśvara kuṇḍalaṃ vṛśhavāhanaṃ
nāradādi munīśvara stutavaibhavaṃ bhuvaneśvaraṃ |
andhakāntaka māśritāmara pādapaṃ śamanāntakaṃ
chandraśekharamāśraye mama kiṃ kariśhyati vai yamaḥ ‖ 3 ‖
pañchapādapa puśhpagandha padāmbuja dvayaśobhitaṃ
phālalochana jātapāvaka dagdha manmadha vigrahaṃ |
bhasmadigda kaḻebaraṃ bhavanāśanaṃ bhava mavyayaṃ
chandraśekharamāśraye mama kiṃ kariśhyati vai yamaḥ ‖ 4 ‖
yakśha rājasakhaṃ bhagākśha haraṃ bhujaṅga vibhūśhaṇam
śailarāja sutā pariśhkṛta chāruvāma kaḻebaram |
kśheḻa nīlagaḻaṃ paraśvadha dhāriṇaṃ mṛgadhāriṇam
chandraśekharamāśraye mama kiṃ kariśhyati vai yamaḥ ‖ 5 ‖
bheśhajaṃ bhavarogiṇā makhilāpadā mapahāriṇaṃ
dakśhayaGYa vināśanaṃ triguṇātmakaṃ trivilochanaṃ |
bhukti mukti phalapradaṃ sakalāgha saṅgha nibarhaṇaṃ
chandraśekharamāśraye mama kiṃ kariśhyati vai yamaḥ ‖ 6 ‖
viśvasṛśhṭi vidhāyakaṃ punarevapālana tatparaṃ
saṃharaṃ tamapi prapañcha maśeśhaloka nivāsinaṃ |
krīḍayanta maharniśaṃ gaṇanātha yūtha samanvitaṃ
chandraśekharamāśraye mama kiṃ kariśhyati vai yamaḥ ‖ 7 ‖
bhaktavatsala marchitaṃ nidhimakśhayaṃ haridambaraṃ
sarvabhūta patiṃ parātpara maprameya manuttamaṃ |
somavārina bhohutāśana soma pādyakhilākṛtiṃ
chandraśekhara eva tasya dadāti mukti mayatnataḥ ‖ 8 ‖