View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

chandra śekharāśhṭakam

chandraśekhara chandraśekhara chandraśekhara pāhimām |
chandraśekhara chandraśekhara chandraśekhara rakśhamām ‖

ratnasānu śarāsanaṃ rajatādri śṛṅga niketanaṃ
śiñjinīkṛta pannageśvara machyutānala sāyakam |
kśhipradagda puratrayaṃ tridaśālayai rabhivanditaṃ
chandraśekharamāśraye mama kiṃ kariśhyati vai yamaḥ ‖ 1 ‖

mattavāraṇa mukhyacharma kṛtottarīya manoharaṃ
paṅkajāsana padmalochana pūjitāṅghri saroruhaṃ |
deva sindhu taraṅga śrīkara sikta śubhra jaṭādharaṃ
chandraśekharamāśraye mama kiṃ kariśhyati vai yamaḥ ‖ 2 ‖

kuṇḍalīkṛta kuṇḍalīśvara kuṇḍalaṃ vṛśhavāhanaṃ
nāradādi munīśvara stutavaibhavaṃ bhuvaneśvaraṃ |
andhakāntaka māśritāmara pādapaṃ śamanāntakaṃ
chandraśekharamāśraye mama kiṃ kariśhyati vai yamaḥ ‖ 3 ‖

pañchapādapa puśhpagandha padāmbuja dvayaśobhitaṃ
phālalochana jātapāvaka dagdha manmadha vigrahaṃ |
bhasmadigda kaḻebaraṃ bhavanāśanaṃ bhava mavyayaṃ
chandraśekharamāśraye mama kiṃ kariśhyati vai yamaḥ ‖ 4 ‖

yakśha rājasakhaṃ bhagākśha haraṃ bhujaṅga vibhūśhaṇam
śailarāja sutā pariśhkṛta chāruvāma kaḻebaram |
kśheḻa nīlagaḻaṃ paraśvadha dhāriṇaṃ mṛgadhāriṇam
chandraśekharamāśraye mama kiṃ kariśhyati vai yamaḥ ‖ 5 ‖

bheśhajaṃ bhavarogiṇā makhilāpadā mapahāriṇaṃ
dakśhayaGYa vināśanaṃ triguṇātmakaṃ trivilochanaṃ |
bhukti mukti phalapradaṃ sakalāgha saṅgha nibarhaṇaṃ
chandraśekharamāśraye mama kiṃ kariśhyati vai yamaḥ ‖ 6 ‖

viśvasṛśhṭi vidhāyakaṃ punarevapālana tatparaṃ
saṃharaṃ tamapi prapañcha maśeśhaloka nivāsinaṃ |
krīḍayanta maharniśaṃ gaṇanātha yūtha samanvitaṃ
chandraśekharamāśraye mama kiṃ kariśhyati vai yamaḥ ‖ 7 ‖

bhaktavatsala marchitaṃ nidhimakśhayaṃ haridambaraṃ
sarvabhūta patiṃ parātpara maprameya manuttamaṃ |
somavārina bhohutāśana soma pādyakhilākṛtiṃ
chandraśekhara eva tasya dadāti mukti mayatnataḥ ‖ 8 ‖