View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

chandra kavacham

asya śrī candra kavacasya | gautama ṛśhiḥ | anuśhṭup Chandaḥ | śrī candro devatā | candra prītyarthe jape viniyogaḥ ‖

dhyānaṃ

samaṃ caturbhujaṃ vande keyūra makuṭojvalam |
vāsudevasya nayanaṃ śaṅkarasya ca bhūśhaṇam ‖

evaṃ dhyātvā japennityaṃ śaśinaḥ kavacaṃ śubham ‖

atha candra kavacam

śaśī pātu śirodeśaṃ bhālaṃ pātu kalānidhiḥ |
cakśhuśhī candramāḥ pātu śrutī pātu niśāpatiḥ ‖ 1 ‖

prāṇaṃ kśhapakaraḥ pātu mukhaṃ kumudabāndhavaḥ |
pātu kaṇṭhaṃ ca me somaḥ skandhe jaivātṛkastathā ‖ 2 ‖

karau sudhākaraḥ pātu vakśhaḥ pātu niśākaraḥ |
hṛdayaṃ pātu me candro nābhiṃ śaṅkarabhūśhaṇaḥ ‖ 3 ‖

madhyaṃ pātu suraśreśhṭhaḥ kaṭiṃ pātu sudhākaraḥ |
ūrū tārāpatiḥ pātu mṛgāṅko jānunī sadā ‖ 4 ‖

abdhijaḥ pātu me jaṅghe pātu pādau vidhuḥ sadā |
sarvāṇyanyāni cāṅgāni pātu candrokhilaṃ vapuḥ ‖ 5 ‖

phalaśrutiḥ
etaddhi kavacaṃ divyaṃ bhukti mukti pradāyakam |
yaḥ paṭhecChṛṇuyādvāpi sarvatra vijayī bhavet ‖ 6 ‖

‖ iti śrīcandra kavacaṃ sampūrṇam ‖