View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
chandra kavacham
asya śrī candra kavacasya | gautama ṛśhiḥ | anuśhṭup Chandaḥ | śrī candro devatā | candra prītyarthe jape viniyogaḥ ‖
dhyānaṃ
samaṃ caturbhujaṃ vande keyūra makuṭojvalam |
vāsudevasya nayanaṃ śaṅkarasya ca bhūśhaṇam ‖
evaṃ dhyātvā japennityaṃ śaśinaḥ kavacaṃ śubham ‖
atha candra kavacam
śaśī pātu śirodeśaṃ bhālaṃ pātu kalānidhiḥ |
cakśhuśhī candramāḥ pātu śrutī pātu niśāpatiḥ ‖ 1 ‖
prāṇaṃ kśhapakaraḥ pātu mukhaṃ kumudabāndhavaḥ |
pātu kaṇṭhaṃ ca me somaḥ skandhe jaivātṛkastathā ‖ 2 ‖
karau sudhākaraḥ pātu vakśhaḥ pātu niśākaraḥ |
hṛdayaṃ pātu me candro nābhiṃ śaṅkarabhūśhaṇaḥ ‖ 3 ‖
madhyaṃ pātu suraśreśhṭhaḥ kaṭiṃ pātu sudhākaraḥ |
ūrū tārāpatiḥ pātu mṛgāṅko jānunī sadā ‖ 4 ‖
abdhijaḥ pātu me jaṅghe pātu pādau vidhuḥ sadā |
sarvāṇyanyāni cāṅgāni pātu candrokhilaṃ vapuḥ ‖ 5 ‖
phalaśrutiḥ
etaddhi kavacaṃ divyaṃ bhukti mukti pradāyakam |
yaḥ paṭhecChṛṇuyādvāpi sarvatra vijayī bhavet ‖ 6 ‖
‖ iti śrīcandra kavacaṃ sampūrṇam ‖