View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.

बिल्वाष्टकम्

त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधं |
त्रिजन्म पापसंहारं एकबिल्वं शिवार्पितं ‖ 1 ‖

त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः |
तवपूजां करिष्यामि एकबिल्वं शिवार्पितं ‖ 2 ‖

दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनं |
अघोरपापसंहारं एकबिल्वं शिवार्पितं ‖ 3 ‖

सालग्रामेषु विप्रेषु तटाके वनकूपयोः |
यज्ञ्नकोटि सहस्राणां एकबिल्वं शिवार्पितं ‖ 4 ‖

दंतिकोटि सहस्रेषु अश्वमेध शतानि च |
कोटिकन्याप्रदानेन एकबिल्वं शिवार्पितं ‖ 5 ‖

एकं च बिल्वपत्रैश्च कोटियज्ञ्न फलं लभेत् |
महादेवैश्च पूजार्थं एकबिल्वं शिवार्पितं ‖ 6 ‖

काशीक्षेत्रे निवासं च कालभैरव दर्शनं |
गयाप्रयाग मे दृष्ट्वा एकबिल्वं शिवार्पितं ‖ 7 ‖

उमया सह देवेशं वाहनं नंदिशंकरं |
मुच्यते सर्वपापेभ्यो एकबिल्वं शिवार्पितं ‖ 8 ‖

इति श्री बिल्वाष्टकम् ‖

----------------

विकल्प संकर्पण

त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधं |
त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणं ‖

त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः |
तवपूजां करिष्यामि एकबिल्वं शिवार्पणं ‖

कोटि कन्या महादानं तिलपर्वत कोटयः |
कांचनं शैलदानेन एकबिल्वं शिवार्पणं ‖

काशीक्षेत्र निवासं च कालभैरव दर्शनं |
प्रयागे माधवं दृष्ट्वा एकबिल्वं शिवार्पणं ‖

इंदुवारे व्रतं स्थित्वा निराहारो महेश्वराः |
नक्तं हौष्यामि देवेश एकबिल्वं शिवार्पणं ‖

रामलिंग प्रतिष्ठा च वैवाहिक कृतं तथा |
तटाकानिच संधानं एकबिल्वं शिवार्पणं ‖

अखंड बिल्वपत्रं च आयुतं शिवपूजनं |
कृतं नाम सहस्रेण एकबिल्वं शिवार्पणं ‖

उमया सहदेवेश नंदि वाहनमेव च |
भस्मलेपन सर्वांगं एकबिल्वं शिवार्पणं ‖

सालग्रामेषु विप्राणां तटाकं दशकूपयोः |
यज्ञ्नकोटि सहस्रस्य एकबिल्वं शिवार्पणं ‖

दंति कोटि सहस्रेषु अश्वमेधशतक्रतौ च |
कोटिकन्या महादानं एकबिल्वं शिवार्पणं ‖

बिल्वाणां दर्शनं पुण्यं स्पर्शनं पापनाशनं |
अघोर पापसंहारं एकबिल्वं शिवार्पणं ‖

सहस्रवेद पाटेषु ब्रह्मस्तापनमुच्यते |
अनेकव्रत कोटीनां एकबिल्वं शिवार्पणं ‖

अन्नदान सहस्रेषु सहस्रोपनयनं तधा |
अनेक जन्मपापानि एकबिल्वं शिवार्पणं ‖

बिल्वाष्टकमिदम् पुण्यं यः पठेश्शिव सन्निधौ |
शिवलोकमवाप्नोति एकबिल्वं शिवार्पणं ‖