View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

bilvāśhṭakam

tridaḻaṃ triguṇākāraṃ trinetraṃ ca triyāyudhaṃ |
trijanma pāpasaṃhāraṃ ekabilvaṃ śivārpitaṃ ‖ 1 ‖

triśākhaiḥ bilvapatraiśca acChidraiḥ komalaiḥ śubhaiḥ |
tavapūjāṃ kariśhyāmi ekabilvaṃ śivārpitaṃ ‖ 2 ‖

darśanaṃ bilvavṛkśhasya sparśanaṃ pāpanāśanaṃ |
aghorapāpasaṃhāraṃ ekabilvaṃ śivārpitaṃ ‖ 3 ‖

sālagrāmeśhu vipreśhu taṭāke vanakūpayoḥ |
yaGYnakoṭi sahasrāṇāṃ ekabilvaṃ śivārpitaṃ ‖ 4 ‖

dantikoṭi sahasreśhu aśvamedha śatāni ca |
koṭikanyāpradānena ekabilvaṃ śivārpitaṃ ‖ 5 ‖

ekaṃ cha bilvapatraiśca koṭiyaGYna phalaṃ labhet |
mahādevaiścha pūjārthaṃ ekabilvaṃ śivārpitaṃ ‖ 6 ‖

kāśīkśhetre nivāsaṃ cha kālabhairava darśanaṃ |
gayāprayāga me dṛśhṭvā ekabilvaṃ śivārpitaṃ ‖ 7 ‖

umayā saha deveśaṃ vāhanaṃ nandiśaṅkaraṃ |
muchyate sarvapāpebhyo ekabilvaṃ śivārpitaṃ ‖ 8 ‖

iti śrī bilvāśhṭakam ‖

----------------

vikalpa saṅkarpaṇa

tridaḻaṃ triguṇākāraṃ trinetraṃ ca triyāyudhaṃ |
trijanma pāpasaṃhāraṃ ekabilvaṃ śivārpaṇaṃ ‖

triśākhaiḥ bilvapatraiśca acChidraiḥ komalaiḥ śubhaiḥ |
tavapūjāṃ kariśhyāmi ekabilvaṃ śivārpaṇaṃ ‖

koṭi kanyā mahādānaṃ tilaparvata koṭayaḥ |
kāñcanaṃ śailadānena ekabilvaṃ śivārpaṇaṃ ‖

kāśīkśhetra nivāsaṃ ca kālabhairava darśanaṃ |
prayāge mādhavaṃ dṛśhṭvā ekabilvaṃ śivārpaṇaṃ ‖

induvāre vrataṃ sthitvā nirāhāro maheśvarāḥ |
naktaṃ hauśhyāmi deveśa ekabilvaṃ śivārpaṇaṃ ‖

rāmaliṅga pratiśhṭhā ca vaivāhika kṛtaṃ tathā |
taṭākānica sandhānaṃ ekabilvaṃ śivārpaṇaṃ ‖

akhaṇḍa bilvapatraṃ ca āyutaṃ śivapūjanaṃ |
kṛtaṃ nāma sahasreṇa ekabilvaṃ śivārpaṇaṃ ‖

umayā sahadeveśa nandi vāhanameva ca |
bhasmalepana sarvāṅgaṃ ekabilvaṃ śivārpaṇaṃ ‖

sālagrāmeśhu viprāṇāṃ taṭākaṃ daśakūpayoḥ |
yaGYnakoṭi sahasrasya ekabilvaṃ śivārpaṇaṃ ‖

danti koṭi sahasreśhu aśvamedhaśatakratau cha |
koṭikanyā mahādānaṃ ekabilvaṃ śivārpaṇaṃ ‖

bilvāṇāṃ darśanaṃ puṇyaṃ sparśanaṃ pāpanāśanaṃ |
aghora pāpasaṃhāraṃ ekabilvaṃ śivārpaṇaṃ ‖

sahasraveda pāṭeśhu brahmastāpanamucyate |
anekavrata koṭīnāṃ ekabilvaṃ śivārpaṇaṃ ‖

annadāna sahasreśhu sahasropanayanaṃ tadhā |
aneka janmapāpāni ekabilvaṃ śivārpaṇaṃ ‖

bilvāśhṭakamidam puṇyaṃ yaḥ paṭheśśiva sannidhau |
śivalokamavāpnoti ekabilvaṃ śivārpaṇaṃ ‖