View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
bilvāśhṭakam
tridaḻaṃ triguṇākāraṃ trinetraṃ ca triyāyudhaṃ |
trijanma pāpasaṃhāraṃ ekabilvaṃ śivārpitaṃ ‖ 1 ‖
triśākhaiḥ bilvapatraiśca acChidraiḥ komalaiḥ śubhaiḥ |
tavapūjāṃ kariśhyāmi ekabilvaṃ śivārpitaṃ ‖ 2 ‖
darśanaṃ bilvavṛkśhasya sparśanaṃ pāpanāśanaṃ |
aghorapāpasaṃhāraṃ ekabilvaṃ śivārpitaṃ ‖ 3 ‖
sālagrāmeśhu vipreśhu taṭāke vanakūpayoḥ |
yaGYnakoṭi sahasrāṇāṃ ekabilvaṃ śivārpitaṃ ‖ 4 ‖
dantikoṭi sahasreśhu aśvamedha śatāni ca |
koṭikanyāpradānena ekabilvaṃ śivārpitaṃ ‖ 5 ‖
ekaṃ cha bilvapatraiśca koṭiyaGYna phalaṃ labhet |
mahādevaiścha pūjārthaṃ ekabilvaṃ śivārpitaṃ ‖ 6 ‖
kāśīkśhetre nivāsaṃ cha kālabhairava darśanaṃ |
gayāprayāga me dṛśhṭvā ekabilvaṃ śivārpitaṃ ‖ 7 ‖
umayā saha deveśaṃ vāhanaṃ nandiśaṅkaraṃ |
muchyate sarvapāpebhyo ekabilvaṃ śivārpitaṃ ‖ 8 ‖
iti śrī bilvāśhṭakam ‖
----------------
vikalpa saṅkarpaṇa
tridaḻaṃ triguṇākāraṃ trinetraṃ ca triyāyudhaṃ |
trijanma pāpasaṃhāraṃ ekabilvaṃ śivārpaṇaṃ ‖
triśākhaiḥ bilvapatraiśca acChidraiḥ komalaiḥ śubhaiḥ |
tavapūjāṃ kariśhyāmi ekabilvaṃ śivārpaṇaṃ ‖
koṭi kanyā mahādānaṃ tilaparvata koṭayaḥ |
kāñcanaṃ śailadānena ekabilvaṃ śivārpaṇaṃ ‖
kāśīkśhetra nivāsaṃ ca kālabhairava darśanaṃ |
prayāge mādhavaṃ dṛśhṭvā ekabilvaṃ śivārpaṇaṃ ‖
induvāre vrataṃ sthitvā nirāhāro maheśvarāḥ |
naktaṃ hauśhyāmi deveśa ekabilvaṃ śivārpaṇaṃ ‖
rāmaliṅga pratiśhṭhā ca vaivāhika kṛtaṃ tathā |
taṭākānica sandhānaṃ ekabilvaṃ śivārpaṇaṃ ‖
akhaṇḍa bilvapatraṃ ca āyutaṃ śivapūjanaṃ |
kṛtaṃ nāma sahasreṇa ekabilvaṃ śivārpaṇaṃ ‖
umayā sahadeveśa nandi vāhanameva ca |
bhasmalepana sarvāṅgaṃ ekabilvaṃ śivārpaṇaṃ ‖
sālagrāmeśhu viprāṇāṃ taṭākaṃ daśakūpayoḥ |
yaGYnakoṭi sahasrasya ekabilvaṃ śivārpaṇaṃ ‖
danti koṭi sahasreśhu aśvamedhaśatakratau cha |
koṭikanyā mahādānaṃ ekabilvaṃ śivārpaṇaṃ ‖
bilvāṇāṃ darśanaṃ puṇyaṃ sparśanaṃ pāpanāśanaṃ |
aghora pāpasaṃhāraṃ ekabilvaṃ śivārpaṇaṃ ‖
sahasraveda pāṭeśhu brahmastāpanamucyate |
anekavrata koṭīnāṃ ekabilvaṃ śivārpaṇaṃ ‖
annadāna sahasreśhu sahasropanayanaṃ tadhā |
aneka janmapāpāni ekabilvaṃ śivārpaṇaṃ ‖
bilvāśhṭakamidam puṇyaṃ yaḥ paṭheśśiva sannidhau |
śivalokamavāpnoti ekabilvaṃ śivārpaṇaṃ ‖